173-a
ग्रन्थ्यर्बुदादिजिल्लेपो मातृवाहककीटजः ।
सर्जिकामूलकक्षारः शङ्खचूर्णसमन्वितः ।
प्रलेपो विहितस्तीक्ष्णो हन्ति ग्रन्थ्यर्बुदादिकान् ॥ ४६ ॥
१४ग्रन्थीनमर्मप्रभवानपक्वा-
नुद्धृत्य वाग्निं विदधीत वैद्यः ।
क्षारेण वै तान्प्रतिसारयेत्तु
संलिख्य संलिख्य यथोपदेशम् ॥ ४७ ॥
ग्रन्थ्यर्बुदानां न यतो विशेषः
प्रदेशहेत्वाकृतिदोषदूष्यैः ।
ततश्चिकित्सेद्भिषगर्बुदानि
विधानविद्ग्रन्थिचिकित्सितेन ॥ ४८ ॥
वातार्बुदे चाप्युपनाहनानि
स्निग्धैश्च मांसैरथ वेसवारैः ।
स्वेदं विदध्यात्कुशलस्तु नाड्या
शृङ्गेण रक्तं वहुशो हरेच्च ॥ ४९ ॥
स्वेदोपनाहा मृदवस्तु पथ्याः
पित्तार्बुदे कायविरेचनानि ।
विघृष्य चोदुम्बरशाकगोजी-
पत्रैर्भृशं क्षौद्रयुतैः प्रलिम्पेत् ॥ ५० ॥
श्लक्ष्णीकृतैः सर्जरसप्रियङ्गु-
पतङ्गलोध्रार्जुनयष्टिकाह्वैः ॥ ५१ ॥
लेपनं शङ्खचूर्णेन सह मूलकभस्मना ।
कफार्बुदापहं कुर्याद्ग्रन्थ्यादिषु विशेषतः ॥ ५२ ॥