172-b
१२ग्रन्थिष्वामेषु कुर्वीत भिषक् शोथप्रतिक्रियां ।
पक्वानापाट्य संशोध्य रोपयेद्व्रणभेषजैः ॥ ३९ ॥
हिंस्रा सरोहिण्यमृता च भार्गी
श्यामाकबिल्व्यगुरुकृष्णगन्धाः ।
गोपित्तपिष्टाः सह तालपर्ण्या
ग्रन्थौ विधेयोऽनिलजे प्रलेपः ॥ ४० ॥
जलात्मकाः पित्तकृते हितास्तु
क्षीरोदकाभ्यां परिसेचनं च ।
काकोलिबर्गस्य तु शीतलानि
पिबेत्कषायाणि सशर्कराणि ॥ ४१ ॥
द्राक्षारसेनेक्षुरसेन वापि
चूर्णं पिबेद्वापि हरीतकीनाम् ।
मधूकजम्ब्वर्जुनवेतसानां
त्वग्भिः प्रदेहानवतारयेच्च ॥ ४२ ॥
कृतेषु दोषेषु यथानुपूर्वा
ग्रन्थौ भिषक् श्लेष्मसमुत्थिते तु ।
स्विन्ने च विम्लापनमेव कुर्या-
दङ्गुष्ठरेणुदृषदीसुतैश्च ॥ ४३ ॥
१३विकङ्कतारग्वधकाकणन्ती-
काकादनीतापसवृक्षमूलैः ।
आलेपयेदेनमलाबुभार्गी-
करञ्जकालामदनैश्च विद्वान् ॥ ४४ ॥
दन्ती चित्रकमूलत्वक् सुधार्कपयसी गुडः ।
भल्लातकास्थिकासीसं लेपो भिन्द्याच्छिलामपि ॥ ४५ ॥