174-a
लङ्घनालेपनस्वेदरेचनै रक्तमोक्षणैः ।
प्रायः श्लेष्महरैरुष्णैः श्लीपदं समुपाचरेत् ॥ १ ॥
धूस्तूरैरण्डनिर्गुण्डीवर्षाभूशिग्रुसर्षपैः ।
प्रलेपः श्लीपदं हन्ति चिरोत्थमतिदारुणम् ॥ २ ॥
निष्पिष्टमारनालेन रूपिकामूलवल्कलम् ।
प्रलेपाच्छ्लीपदं हन्ति बद्धमूलमथो द्वढम् ॥ ३ ॥
पिण्डारकतरुसम्भब-
बन्दाकशिफा जयति सर्पिषा पीता ।
श्लीपदमुग्रं नियतं
बद्ध्वा सूत्रेण जङ्घायाम् ॥ ४ ॥