Adhikāra 44

नाडीनां गतिमन्विष्य शस्त्रेणापाट्य शास्त्रवित्
सर्वव्रणक्रमं कुर्याच्छोधनं रोपणादिकम् ॥ १ ॥
नाडीं वातकृतां साधुपाटितां लेपयेद्भिषक् ।
प्रत्यक्पुष्पीफलयुतैस्तिलैः पिष्टैः प्रलेपयेत् ।
पैत्तिकीं तिलमञ्जिष्ठानागदन्तीनिशायुगैः ॥ २ ॥
श्लेष्मिकीं तिलयष्ट्याह्वनिकुम्भारिष्टसैन्धवैः ।
शल्यजां तिलमध्वाज्यैर्लेपयेच्छिन्नशोधिताम् ॥ ३ ॥
184-a
आरग्वधनिशाकालाचूर्णाज्यक्षौद्रसंयुता ।
मूत्रवर्तिर्व्रणे योज्या शोधनी गतिनाशिनी ॥ ४ ॥
घोण्टाफलत्वङ्मदनात्फलानि
पूगस्य च त्वक् लवणं च मुख्यम् ।
स्नुह्यर्कदुग्धेन सहैष कल्को
वर्तीकृतो हन्त्यचिरेण नाडीम् ॥ ५ ॥
वर्तीकृतं माक्षिकसंप्रयुक्तं
नाडीघ्नमुक्तं लवणोत्तमं वा ।
दुष्टव्रणे यद्विहितं च तैलं
तत्सेव्यमानं गतिमाशु हन्ति ॥ ६ ॥
जात्यर्कसम्पाककरं च दन्ती-
सिन्धूत्थसौवर्चलयावशूकैः ।
वर्तिः कृता हन्त्यचिरेण नाडी
स्नुक्क्षीरपिष्टा सह माक्षिकेण ॥ ७ ॥
माहिषदधिकोद्रवान्न-
मिश्रितं हरति चिरविरूढां च ।
भुक्तं कङ्गुनिकामू-
लचूर्णमतिदारुणां नाडीम् ॥ ८ ॥
184-b
कृशदुर्बलभीरूणां गतिर्मर्माश्रिता च या ।
क्षारसूत्रेण तां छिन्द्यान्न शस्त्रेण कदाचन ॥ ९ ॥
एषण्या गतिमन्विष्य क्षारसूत्रानुसारिणीम् ।
सूचीं विदध्यादभ्यन्ते चोन्नाम्य चाशु निर्हरेत् ॥ १० ॥
सूत्रस्यान्तं समानीय गाढं बन्धं समाचरेत् ।
ततः क्षीणबलं वीक्ष्य सूत्रमन्यत्प्रवेशयेत् ॥ ११ ॥
क्षाराक्तं मतिमान्वैद्यो यावन्न छिद्यते गतिः ।
भगन्दरेऽप्येष विधिः कार्यो वैद्येन जानता ॥ १२ ॥
अर्बुदादिषु चोत्क्षिप्य मूले सूत्रं निधापयेत् ।
सूचीभिर्यववक्राभिराचितं श्वासमन्ततः ॥ १३ ॥
मूले सूत्रेण बध्नीयाच्छिन्ने चोपचरेद्व्रणम् ।
गुग्गुलुत्रिफलाव्योषैः समांसैराज्ययोजितः ।
नाडीदुष्टव्रणशूलभगन्दरविनाशनः ॥ १४ ॥
सर्जिकासिन्धुदन्त्यग्निरूपिकानलनीलिका ।
स्वरमञ्जरीबीजेषु तैलं गोमूत्रपाचितम् ।
दुष्टव्रणप्रशमनं कफनाडीव्रणापहम् ॥ १५ ॥
185-a
कुम्भीकखर्जूरकरित्थबिल्व-
वनस्पतीनां तु शलाटुवर्गे ।
कृत्वा कषायं विपचेत्तु तैल-
मावाप्य मुस्तं सरलं प्रियङ्गुम् ॥ १६ ॥
सौगन्धिकामोचरसाहिपुष्प-
लोध्राणि दत्वा खलु धातकीं च ।
एतेन शल्यप्रभवा हि नाडी
रोहेद्व्रणो वै मुखमाशु चैव ॥ १७ ॥
भल्लातकार्कमरिचैर्लवणोत्तमेन
सिद्धं विडङ्गरजनीद्वयचित्रकैश्च ।
स्यान्मार्कवस्य च रसेन निहन्ति तैलं
नाडीं कफानिलकृतामपचीं व्रणांश्च ॥ १८ ॥
समूलपत्रां निर्गुण्डीं पीडयित्वा रसेन तु ।
तेन सिद्धं समं तैलं नाडीदुष्टव्रणापहम् ॥ १९ ॥
हितं पामापचीनां तु पानाभ्यञ्जननावनैः ।
विविधेषु च स्फोटेषु तथा सर्वव्रणेषु च ॥ २० ॥
185-b
हंसपादारिष्टपत्रं जातीपत्रं ततो रसैः ।
तत्कल्कैर्विपचेत्तैलं नाडीव्रणविरोहणम् ॥ २१ ॥