188-a
भूनिम्बनिम्बत्रिफलापटोल-
करञ्जजातीखदिराशनानाम् ।
सतोयकल्कैर्घृतमाशु पक्वं
सर्वोपदंशापहरं प्रदिष्टम् ॥ १२ ॥
करञ्जनिम्बार्जुनशालजम्बू-
वटादिभिः कल्ककषायसिद्धम् ।
सर्पिर्निहन्यादुपदंशदोषं
सदाहपाकं स्रुतिरागयुक्तम् ॥ १३ ॥
अगारधूमरजनीसुराकिट्टं च तैस्त्रिभिः ।
भागोत्तरैः पचेत्तैलं कण्डूशोथरुजापहम् ।
शोधनं रोपणं चैव सवर्णकरणं तथा ॥ १४ ॥
अर्शसां छिन्नदग्धानां क्रिया कार्योपदंशवत् ॥ १५ ॥

Adhikāra 47

हितं च सर्पिषः पानं पथ्यं चापि विरेचनम् ।