ṣaṣṭho+adhyāyaḥ/
Ca.8.6.1 athā+ato vamanavirecanavyāpatsiddhiṃ vyākhyāsyāmaḥ/
Ca.8.6.2 iti ha smāha bhagavānātreyaḥ//
Ca.8.6.3 atha śodhanayoḥ
                            samyagvidhimūrdhvānulomayoḥ/ 
                        asamyakkṛtayoścaiva doṣān vakṣyāmi sauṣadhān// 
                    Ca.8.6.4 atyuṣṇavarṣaśītā hi
                            grīṣmavarṣāhimāgamāḥ/ 
                        !tadantare prāvṛḍādyāsteṣāṃ sādhāraṇāstrayaḥ// 
                    Ca.8.6.5 prāvṛṭ śucinabhau jñeyau
                            śaradūrjasahau punaḥ/ 
                        tapasyaśca madhuścaiva vasantaḥ śodhanaṃ prati// 
                    Ca.8.6.6 !etānṛtūn vikalpyaivaṃ dadyāt
                            saṃśodhanaṃ bhiṣak/ 
                        svasthavṛttamabhipretya vyādhau vyādhivaśena tu// 
                    Ca.8.6.7 karmaṇāṃ
                            !vamanādīnāmantareṣvantareṣu ca/ 
                        snehasvedau prayuñjīta snehaṃ cānte prayojayet// 
                    Ca.8.6.8
                            !visarpapiḍakāśophakāmalāpāṇḍurogiṇaḥ/ 
                        abhighātaviṣārtāṃśca nātisnigdhāt virecayet// 
                    Ca.8.6.9 nātisnighdaśarīrāya dadyāt
                            snehavirecanam/ 
                        snehotkliṣṭaśarīrāya !rūkṣaṃ dadyāvirecanam// 
                    Ca.8.6.10 snehasvedopapannena jīrṇe
                            mātrāvadauṣadham/ 
                        ekāgramanasā pītaṃ samyagyogāya kalpate// 
                    Ca.8.6.11 snigdhāt pātrādyathā
                            toyamayatnena praṇudyate/ 
                        kaphādayaḥ praṇudyante snigdhāddehāttathauṣadhaiḥ// 
                    Ca.8.6.12 ārdraṃ kāṣṭhaṃ yathā
                            vahnirviṣyandayati sarvataḥ/ 
                        tathā snigdhasya vai doṣān svedo viṣyandayet sthirān// 
                    Ca.8.6.13 kliṣṭaṃ vāso yathotkleśya
                            malaḥ saṃśodhyate+ambhasā/ 
                        snehasvedaistathotkleśya śodhyate !śodhanairmalaḥ// 
                    Ca.8.6.14 ajīrṇe vardhate
                            glānirvibandhaścāpi jāyate/ 
                        pītaṃ saṃśodhanaṃ caiva viparītaṃ pravartate// 
                    Ca.8.6.15 alpamātraṃ mahāvegaṃ
                            bahudoṣaharaṃ sukham/ 
                        laghupākaṃ sukhāsvādaṃ prīṇanaṃ vyādhināśanam// 
                    Ca.8.6.16 avikāri ca vyāpattau
                            nātiglānikaraṃ ca yat/ 
                        gandhavarṇarasopetaṃ nidyānmātrāvadauṣadham// 
                    Ca.8.6.17 vidhūya mānasān doṣān
                            &kāmādīnaśubhodayān/ 
                        ekāgramanasā pītaṃ samyagyogāya kalpate// 
                    Ca.8.6.18 naraḥ śvo vamanaṃ pātā
                            bhuñjīta kaphavardhanam/ 
                        sujaraṃ dravabhūyiṣṭhaṃ, laghvaśītaṃ virecanam// 
                    Ca.8.6.19 utkliṣṭālpakaphatvena kṣipraṃ
                            doṣāḥ sravanti hi/ 
                        pītauṣadhasya tu bhiṣak śuddhiliṅgāni lakṣayet// 
                    Ca.8.6.20 ūrdhvaṃ kaphānuge pitte
                            viṭpitte+anukaphe tvadhaḥ/ 
                        hṛtadoṣaṃ vadet kārśyadaurbalye cet salāghave// 
                    Ca.8.6.21 vāmayettu tataḥ śeṣamauṣadhaṃ
                            na tvalāghave/ 
                        staimitye+anilasaṅge ca nirudgāre+api vāmayet// 
                    Ca.8.6.22 ālāghavāttanutvācca
                            kaphasyāpat paraṃ bhavet/ 
                        vamite vardhate vahniḥ śamaṃ doṣā vrajanti hi// 
                    Ca.8.6.23 vamitaṃ laṅghayet
                            samyagjīrṇaliṅgānyalakṣayan/ 
                        tāni dṛṣṭvā tu peyādikramaṃ kuryānna laṅghanam// 
                    Ca.8.6.24 saṃśodhanābhyāṃ śuddhasya
                            &hṛtadoṣasya dehinaḥ/ 
                        &yātyagnirmandatāṃ tasmāt kramaṃ peyādimācaret// 
                    Ca.8.6.25 kaphapitte viśuddhe+alpaṃ
                            madyape vātapaitteke/ 
                        tarpaṇādikramaṃ kuryāt peyā+abhiṣyandayeddhi tān// 
                    Ca.8.6.26 anulomo+anilaḥ svāsthyaṃ
                            kṣuttṛṣṇorjo manasvitā/ 
                        laghutvamindriyodgāraśuddhirjīrṇauṣadhākṛtiḥ// 
                    Ca.8.6.27 klamo dāho+aṅgasadanaṃ bhramo
                            &mūrcchā śirorujā/ 
                        aratirbalahāniśca sāvaśeṣauṣadhākṛtiḥ// 
                    Ca.8.6.28 akāle+alpātimātraṃ ca purāṇaṃ
                            na ca bhāvitam/ 
                        asamyaksaṃskṛtaṃ caiva vyāpadyetauṣadhaṃ drutam// 
                    Ca.8.6.29 ādhmānaṃ parikartiśca srāvo
                            hṛdgātrayorgrahaḥ/ 
                        jīvādānaṃ savibhraṃśaḥ stambhaḥ sopadravaḥ klamaḥ// 
                    Ca.8.6.30 ayogādatiyogācca daśaitā
                            vyāpado matāḥ/ 
                        preṣyabhaiṣajyavaidyānāṃ vaiguṇyādāturasya ca// 
                    Ca.8.6.31 yogaḥ samyakpravṛttiḥ
                            syādatiyogo+ativartanam/ 
                        ayogaḥ prātilomyena na cālpaṃ vā pravartanam// 
                    Ca.8.6.32 śleṣmotkliṣṭena
                            durgandhamahṛdyamati vā bahu/ 
                        virecanamajīrṇe ca pītamūrdhvaṃ pravartate// 
                    Ca.8.6.33 kṣudhārtamṛdukoṣṭhābhyāṃ
                            svalpotkliṣṭakaphena vā/ 
                        tīkṣṇaṃ pītaṃ sthitaṃ kṣubdhaṃ vamanaṃ syādvirecanam// 
                    Ca.8.6.34 prātilomyena doṣāṇāṃ
                            haraṇātte hyakṛtsnaśaḥ/ 
                        ayogasaṃjñe, kṛcchreṇa &yāti doṣo navā+alpaśaḥ// 
                    Ca.8.6.35 pītauṣadho na śuddhaścejjīrṇe
                            tasmin punaḥ pibet/ 
                        auṣadhaṃ na tvajīrṇe+anyadbhayaṃ syādatiyogataḥ// 
                    Ca.8.6.36 koṣṭhasya gurutāṃ jñātvā
                            laghutvaṃ balameva ca/ 
                        ayoge mṛdu vā dadyādauṣadhaṃ tīkṣṇameva vā// 
                    Ca.8.6.37 vamanaṃ na tu duśchardaṃ
                            &duṣkoṣṭhaṃ na virecanam/ 
                        pāyayetauṣadhaṃ bhūyo hanyāt pītaṃ punarhi tau// 
                    Ca.8.6.38 asnīgdhāsvinnadehasya
                            rūkṣasyānavamauṣadham/ 
                        doṣānutkliśya nirhartumaśaktaṃ janayedgadān// 
                    Ca.8.6.39 vibhraṃśaṃ śvayathuṃ hikkāṃ
                            tamaso darśanaṃ &bhṛśam/ 
                        piṇḍikodveṣṭanaṃ kaṇḍūmūrvoḥ sādaṃ vivarṇatām// 
                    Ca.8.6.40 snigdhasvinnasya cātyalpaṃ
                            dīptāgnerjīrṇamauṣadham/ 
                        śītairvā stabdhamāme vā doṣānutkliśya nāharet// 
                    Ca.8.6.41 tāneva janayedrogānayogaḥ
                            sarva eva saḥ/ 
                        vijñāya matimāṃstatra yathoktāṃ kārayet kriyām// 
                    Ca.8.6.42 taṃ tailalavaṇābhyaktaṃ
                            svinnaṃ prastarasaṅkaraiḥ/ 
                        pāyayeta punarjīrṇe samūtrairvā nirūhayet// 
                    Ca.8.6.43 nirūḍhaṃ ca
                            rasairdhānvairbhojayitvā+anuvāsayet/ 
                        phalamāgadhikādārusiddhatailena mātrayā// 
                    Ca.8.6.44 snigdhaṃ vātaharaiḥ snehaiḥ
                            punastīkṣṇena śodhayet/ 
                        na cātitīkṣṇena tato hyatiyogastu jāyate// 
                    Ca.8.6.45 atitīkṣṇaṃ kṣudhārtasya
                            mṛdukoṣṭhasya bheṣajam/ 
                        hṛtvā++āśu viṭpittakaphān dhātūnvisrāvayeddravān// 
                    Ca.8.6.46 balasvarakṣayaṃ dāhaṃ
                            kaṇṭhaśoṣaṃ &bhramaṃ tṛṣām/ 
                        kuryācca madhuraistatra śeṣamauṣadhamullikhet// 
                    Ca.8.6.47 vamane tu virekaḥ syādvireke
                            vamanaṃ &punaḥ/ 
                        pariṣekāvagāhādyaiḥ suśītaiḥ stambhayecca tat// 
                    Ca.8.6.48 kaṣāyamadhuraiḥ
                            śītairannapānauṣadhaistathā/ 
                        raktapittātisāraghnairdāhajvaraharairapi// 
                    Ca.8.6.49 añjanaṃ
                            candanośīramajjāsṛkśarkarodakam/ 
                        lājacūrṇaiḥ pibenmanthamatiyogaharaṃ param// 
                    Ca.8.6.50 śuṅgābhirvā vaṭādīnāṃ siddhāṃ
                            peyāṃ samākṣikām/ 
                        varcaḥsāṃgrāhikaiḥ siddhaṃ kṣīraṃ bhojyaṃ ca dāpayet// 
                    Ca.8.6.51 jāṅgalairvā rasairbhojyaṃ
                            picchābastiśca śasyate/ 
                        maghurairanuvāsyaśca siddhena kṣīrasarpiṣā// 
                    Ca.8.6.52 vamanasyātiyoge tu
                            śītāmbupariṣecitaḥ/ 
                        pibet &kaphaharairmanthaṃ saghṛtakṣaudraśarkaram// 
                    Ca.8.6.53 sodgārāyāṃ bhṛśaṃ vamyāṃ
                            mūrcchāyāṃ dhānyamustayoḥ/ 
                        samadhūkāñcanaṃ cūrṇaṃ lehayenmadhusaṃyutam// 
                    Ca.8.6.54 vamato+antaḥpraviṣṭāyāṃ
                            jihvāyāṃ kavalagrahāḥ/ 
                        snigdhāmlalavaṇairhṛdyairyūṣakṣīrarasairhitāḥ// 
                    Ca.8.6.55 phalānyamlāni khādeyustasya
                            cānye+agrato narāḥ/ 
                        niḥsṛtāṃ tu tiladrākṣākalkaliptāṃ praveśayet// 
                    Ca.8.6.56 &vāgrahānilarogeṣu
                            ghṛtamāṃsopasādhitām/ 
                        yavāgūṃ tanukāṃ &dadyāt snehasvedau ca buddhimān// 
                    Ca.8.6.57 vamitaśca viriktaśca
                            mandāgniśca vilaṅghitaḥ/ 
                        agniprāṇavivṛddhyarthaṃ kramaṃ peyādikaṃ &bhajet// 
                    Ca.8.6.58 bahudoṣasya rūkṣasya
                            hīnāgneralpamauṣadham/ 
                        sodāvartasya cotkliśya doṣānmārgānnirudhya ca// 
                    Ca.8.6.59 bhṛśamādhmāpayennābhiṃ
                            pṛṣṭhapārśvaśirorujam/ 
                        śvāsaviṇmūtravātānāṃ saṅgaṃ kuryācca dāruṇam// 
                    Ca.8.6.60 abhyaṅgasvedavartyādi
                            sanirūhānuvāsanam/ 
                        udāvartaharaṃ sarvaṃ karmādhmātasya śasyate// 
                    Ca.8.6.61 snigdhena gurukoṣṭhena sāme
                            balavadauṣadham/ 
                        kṣāmeṇa mṛdukoṣṭhena śrāntenālpabalena vā// 
                    Ca.8.6.62 pītaṃ gatvā gudaṃ sāmamāśu
                            doṣaṃ nirasya ca/ 
                        tīvraśūlāṃ sapicchāsrāṃ karoti parikartikām// 
                    Ca.8.6.63 laṅghanaṃ &pācanaṃ sāme
                            rūkṣoṣṇaṃ laghubhojanam/ 
                        bṛṃhaṇīyo vidhiḥ sarvaḥ kṣāmāsya madhurastatahā// 
                    Ca.8.6.64 āme jīrṇe+anubandhaścet
                            kṣārāmlaṃ laghu śasyate/ 
                        puṣpakāsīsamiśraṃ vā kṣāreṇa lavaṇena vā// 
                    Ca.8.6.65 sadāḍimarasaṃ sarpiḥ
                            pibedvāte+adhike sati/ 
                        dadhyamlaṃ &bhojane pāne saṃyuktaṃ dāḍimatvacā// 
                    Ca.8.6.66 devadārutilānāṃ vā
                            kalkamuṣṇāmbunā pibet/ 
                        aśvatthodumbaraplakṣakadambairvā śṛtaṃ payaḥ// 
                    Ca.8.6.67 kaṣāyamadhuraṃ &śītaṃ
                            picchābastimathāpi vā/ 
                        yaṣṭīmadhukasiddhaṃ vā snehāstiṃ pradāpayet// 
                    Ca.8.6.68 alpaṃ tu bahudoṣasya
                            doṣamutkliśya bheṣajam/ 
                        alpālpaṃ srāvayet kaṇḍūṃ śophaṃ kuṣṭhāni gauravam// 
                    Ca.8.6.69
                            kuryāccāgnibalotkleśastaimityārucipāṇḍutāḥ/ 
                        parisrāvaḥ sa, taṃ doṣaṃ śamayedvāmayedapi// 
                    Ca.8.6.70 snehitaṃ vā punastīkṣaṇaṃ
                            pāyayeta virecanam/ 
                        śuddhe cūrṇāsavāriṣṭān saṃskṛtāṃśca pradāpayet// 
                    Ca.8.6.71 pītauṣadhasya vegānāṃ
                            nigrahānmārutādayaḥ/ 
                        kupitā hṛdayaṃ gatvā ghoraṃ kurvanti hṛdgraham// 
                    Ca.8.6.72 &sa
                            hikkākāsapārśvārtidainyalālākṣivibhramaiḥ/ 
                        jihvāṃ khādati niḥsaṃjño dantān kiṭikiṭāpayan// 
                    Ca.8.6.73 na gacchedvibhramaṃ tatra
                            vāmayedāśu taṃ bhiṣak/ 
                        madhuraiḥ pittamūrcchārtaṃ kaṭubhiḥ kaphamūrcchitam// 
                    Ca.8.6.74 pācanīyaistataścāsya
                            doṣaśeṣaṃ vipācayet/ 
                        kāyāgniṃ ca balaṃ cāsya &krameṇotthāpayettataḥ// 
                    Ca.8.6.75 pavanenātivamato hṛdayaṃ
                            yasya pīḍyate/ 
                        tasmai snigdhāmlalavaṇaṃ dadyāt pittakaphe+anyathā// 
                    Ca.8.6.76 pītauṣadhasya vegānāṃ
                            nigraheṇa kaphena vā/ 
                        &ruddho+ati vā viśuddhasya gṛhṇātyaṅgāni mārutaḥ// 
                    Ca.8.6.77
                            stambhavepathunistodasādodveṣṭanamanthanaiḥ/ 
                        tatra vātaharaṃ sarvaṃ snehasvedādi &kārayet// 
                    Ca.8.6.78 atitīkṣṇaṃ mṛdau koṣṭhe
                            laghudoṣasya bheṣajam/ 
                        doṣān hṛtvā vinirmathya jīvaṃ harati śoṇitam// 
                    Ca.8.6.79 tenānnaṃ miśritaṃ
                            dadyādvāyasāya śune+api vā/ 
                        bhuṅkte taccedvadejjīvaṃ na bhuṅkte pittamādiśet// 
                    Ca.8.6.80 śuklaṃ vā bhāvitaṃ
                            vastramāvānaṃ koṣṇavāriṇā/ 
                        prakṣālitaṃ vivarṇaṃ syāt &pitte śuddhaṃ tu śoṇite// 
                    Ca.8.6.81 tṛṣṇāmūrcchāmadārtasya
                            kuryādāmaraṇāt kriyām/ 
                        tasya pittaharīṃ sarvāmatiyoge ca yā &hitā// 
                    Ca.8.6.82 mṛgagomahiṣājānāṃ sadyaskaṃ
                            jīvatāmasṛk/ 
                        pibejjīvābhisandhānaṃ jīvaṃ taddhyāśu &gacchati// 
                    Ca.8.6.83 tadeva darbhamṛditaṃ raktaṃ
                            bastiṃ pradāpayet/ 
                        śyāmākāśmaryabadarīdūrvośīraiḥ śṛtaṃ payaḥ// 
                    Ca.8.6.84 ghṛtamaṇḍāñjanayutaṃ śītaṃ
                            bastiṃ pradāpayet/ 
                        picchābastiṃ suśītaṃ vā ghṛtamaṇḍānuvāsanam// 
                    Ca.8.6.85 gudaṃ bhraṣṭaṃ kaṣāyaiśca
                            stambhayitvā praveśayet/ 
                        sāma gāndharvaśabdāṃśca saṃjñānāśe+asya kārayet// 
                    Ca.8.6.86 yadā virecanaṃ pītaṃ
                            viḍantamavatiṣṭhate/ 
                        vamanaṃ bheṣajāntaṃ vā doṣānutkliśya nāvahet// 
                    Ca.8.6.87 tadā kurvanti kaṇḍvādīn doṣāḥ
                            prakupitā gadān/ 
                        sa vibhraṃśo matastatra syādyathāvyādhi bheṣajam// 
                    Ca.8.6.88 pītaṃ snigdhena sasnehaṃ
                            taddoṣairmārdavādvṛtam/ 
                        na vāhayati doṣāṃstu svasthānāt stambhayeccyutān// 
                    Ca.8.6.89 vātasaṅgagudastambhaśūlaiḥ
                            kṣarati cālpaśaḥ/ 
                        tīkṣṇaṃ bastiṃ virekaṃ vā so+arho laṅghitapācitaḥ// 
                    Ca.8.6.90 rūkṣaṃ virecanaṃ pītaṃ
                            rūkṣeṇālpabalena vā/ 
                        mārutaṃ kopayitvā++āśu kuryādghorānupadravān// 
                    Ca.8.6.91 stambhaśūlāni ghorāṇi
                            sarvagātreṣu muhyataḥ/ 
                        snehasvedādikastatra kāryo vātaharo vidhiḥ// 
                    Ca.8.6.92 snigdhasya mṛdukoṣṭhasya
                            mṛdūtkliśyauṣadhaṃ kapham/ 
                        pittaṃ vātaṃ ca saṃrudhya satandrāgauravaṃ klamam// 
                    Ca.8.6.93 daurbalyaṃ cāṅgasādaṃ ca
                            kuryādāśu tadullikhet/ 
                        laṅghanaṃ pācanaṃ &cātra snigdhaṃ tīkṣṇaṃ ca śodhanam// 
                    Ca.8.6.94 tatra ślokau---
ityetā vyāpadaḥ proktāḥ sarūpāḥ sacikitsitāḥ/ 
                        vamanasya virekasya kṛtasyākuśalairnṛṇām&// 
                    Ca.8.6.95 &etā vijñāya
                            matimānavasthāścaiva tattvataḥ/ 
                        &dadyāt saṃśodhanaṃ samyagārogyārthī& nṛṇāṃ sadā// 
                    ityagniveśakṛte tantre carakapratisaṃskṛte+aprāpte dṛḍhabalasaṃpūrite
                        siddhisthāne vamanavirecanavyāpatsiddhirnāma ṣaṣṭho+adhyāyaḥ//6//