saptamo+adhyāyaḥ /
Ca.1.7.1 athāto navegāndhāraṇīyamadhyāyaṃ vyākhyāsyāmaḥ //
Ca.1.7.2 iti ha smāha bhagavānātreyaḥ //
Ca.1.7.3ab na vegān
                            dhārayeddhīmāñjātān mūtrapurīṣayoḥ / 
                        Ca.1.7.3cd na retaso na vātasya na
                            chardyāḥ kṣavathorna ca // 
                    Ca.1.7.4ab nodgārasya na jṛmbhāyā nā
                            vegān kṣutpipāsayoḥ / 
                        Ca.1.7.4cd nā bāṣpasya na nidrāyā
                            niḥśvāsasya śrameṇa ca // 
                    Ca.1.7.5ab etān dhārayato jātān vegān
                            rogā bhavanti ye / 
                        Ca.1.7.5cd pṛthakpṛthakcikitsārthaṃ
                            tānme nigadataḥ śṛṇu // 
                    Ca.1.7.6ab bastimehanayoḥ śūlaṃ
                            mūtrakṛcchraṃ śirorujā / 
                        Ca.1.7.6cd vināmo vaṃkṣaṇānāhaḥ
                            syālliṅgaṃ mūtranigrahe // 
                    Ca.1.7.7ab svedāvagāhanābhyaṅgān
                            sarpiṣaścāvapīḍakam / 
                        Ca.1.7.7cd mūtre pratihate
                            kuryāttrividhaṃ bastikarma ca // 
                    Ca.1.7.8ab pakvāśayaśiraḥśūlaṃ
                            vātavarco+apravartanam / 
                        Ca.1.7.8cd piṇḍikodveṣṭanādhmānaṃ
                            purīṣe syādvidhārite // 
                    Ca.1.7.9ab svedābhyaṅgāvagāhāśca
                            vartayo bastikarma ca / 
                        Ca.1.7.9cd hitaṃ pratihate
                            varcasyannapānaṃ pramāthi ca // 
                    Ca.1.7.10ab meḍhre vṛṣaṇayoḥ
                            śūlamaṅgamardo hṛdi vyathā / 
                        Ca.1.7.10cd bhavet pratihate śukre
                            vibaddhaṃ mūtrameva ca // 
                    Ca.1.7.11ab tatrābhyaṅgo+avagāhaśca
                            madirā caraṇāyudhāḥ / 
                        Ca.1.7.11cd śāliḥ payo nirūhaśca
                            śastaṃ maithunameva ca // 
                    Ca.1.7.12ab saṅgo
                            viṇmūtravātānāmādhmānaṃ vedanā klamaḥ / 
                        Ca.1.7.12cd jaṭhare vātājāścānye
                            rogāḥ syurvātanigrahāt // 
                    Ca.1.7.13ab snehasvedavidhistatra
                            vartayo bhojanāni ca / 
                        Ca.1.7.13cd pānāni bastayaścaiva
                            śastaṃ vātānulomanam // 
                    Ca.1.7.14ab
                            kaṇḍūkoṭhārucivyaṅgaśothapāṇḍvāmayajvarāḥ / 
                        Ca.1.7.14cd
                            kuṣṭhahṛllāsavīsarpāśchardinigrahajā gadāḥ // 
                    Ca.1.7.15ab bhuktvā pracchardanaṃ
                            dhūmo laṅghanaṃ raktamokṣaṇam / 
                        Ca.1.7.15cd rūkṣānnapānaṃ vyāyāmo
                            virekaścātra śasyate // 
                    Ca.1.7.16ab manyāstambhaḥ
                            śiraḥśūlamarditārdhāvabhedakau / 
                        Ca.1.7.16cd indriyāṇāṃ ca daurbalyaṃ
                            kṣavathoḥ syādvidhāraṇāt // 
                    Ca.1.7.17ab
                            tatrordhvajatruke+abhyaṅgaḥ svedo dhūmaḥ sanāvanaḥ / 
                        Ca.1.7.17cd hitaṃ vātaghnamādhyaṃ ca
                            ghṛtaṃ cauttarabhaktikam // 
                    Ca.1.7.18ab hikkā śvāso+aruciḥ kampo
                            vibandho hṛdayorasoḥ / 
                        Ca.1.7.18cd udgāranigrahāttatra
                            hikkāyāstulyamauṣadham // 
                    Ca.1.7.19ab vināmākṣepasaṃkocāḥ
                            suptiḥ kampaḥ pravepanam / 
                        Ca.1.7.19cd jṛmbhāyā nigrahāttatra
                            sarvaṃ vātaghnamauṣadham // 
                    Ca.1.7.20ab
                            kārśaydaurbalyavaivarṇyamaṅamardo+arucirbhramaḥ / 
                        Ca.1.7.20cd kṣudveganigrahāttatra
                            snigdhoṣṇaṃ laghu bhojanam // 
                    Ca.1.7.21ab kaṇṭhāsyaśoṣo bādhiryaṃ
                            śramaḥ sādo hṛdi vyathā / 
                        Ca.1.7.21cd pipāsānigrahāttatra śītaṃ
                            tarpaṇamiṣyate // 
                    Ca.1.7.22ab pratiśyāyo+akṣirogaśca
                            hṛdrogaścārucirbhramaḥ / 
                        Ca.1.7.22cd baṣpanigrahaṇāttatra
                            svapno madyaṃ priyāḥ kathāḥ // 
                    Ca.1.7.23ab jṛmbhā+aṅgamardastandrā
                            ca śirorogo+akṣigauravam / 
                        Ca.1.7.23cd nidrāvidhāraṇāttatra
                            svapnaḥ saṃvāhanāni ca // 
                    Ca.1.7.24ab gulmahṛrogasaṃmohāḥ
                            śramaniḥśvāsadhāraṇāt / 
                        Ca.1.7.24cd jāyante tatra viśrāmo
                            vātadhnyaśca kriyā hitāḥ // 
                    Ca.1.7.25ab vegānigrahajā rogā ya ete
                            parikīrtitāḥ / 
                        Ca.1.7.25cd icchaṃsteṣāmanutpattiṃ
                            vegānetānna dhārayet // 
                    Ca.1.7.26ab imāṃstu dhārayedvegān
                            hitārthī pretya ceha ca / 
                        Ca.1.7.26cd sāhasānāmaścastānāṃ
                            manovākkāyakarmaṇām // 
                    Ca.1.7.27ab
                            lobhaśokabhayakrodhamānavegān vidhārayet / 
                        Ca.1.7.27cd
                            nairlajjyerṣyātirāgāṇāmabhidhyāyāśca buddhimān // 
                    Ca.1.7.28ab puruṣāssyātimātrasya
                            sūcakasyānṛtasya ca / 
                        Ca.1.7.28cd vākyasyākālayuktasya
                            dhārayedvegamutthitam // 
                    Ca.1.7.29ab dehapravṛttiryā
                            kācidvidyate parapīḍayā / 
                        Ca.1.7.29cd strībhogasteyahiṃsādyā
                            tasyāvegānvidhārayet // 
                    Ca.1.7.30ab puṇyaśabdo
                            vipāpatvānmanovākkāyakarmaṇām / 
                        Ca.1.7.30cd dharmārthakāmān puruṣaḥ
                            sukhī bhuṅkte cinoti ca // 
                    Ca.1.7.31ab śarīraceṣṭā yā ceṣṭā
                            sthairyārthā balavardhinī / 
                        Ca.1.7.31cd dehavyāyāmasaṃkhyātā
                            mātrayā tāṃ samācaret // 
                    Ca.1.7.32ab lāghavaṃ karmasāmarthyaṃ
                            sthairyaṃ duḥkhasahiṣṇutā / 
                        Ca.1.7.32cd doṣakṣayo+agnivṛddhiśca
                            vyāyāmādupajāyate // 
                    Ca.1.7.33ab śramaḥ klamaḥ kṣayastṛṣṇā
                            raktapittaṃ pratāmakaḥ / 
                        Ca.1.7.33cd ativyāyāmataḥ kāso
                            jvaraśchardiśca jāyate // 
                    Ca.1.7.33.1ab (svedāgamaḥ
                            śvāsavṛddhirgātrāṇāṃ lāghavaṃ tathā /) 
                        Ca.1.7.33.1cd (hṛdayādyuparodhaśca
                            iti vyāyāmalakṣaṇam //) 
                    Ca.1.7.34ab
                            vyāyāmahāsyabhāṣyādhvagrāmyadharmaprajāgarān / 
                        Ca.1.7.34cd nocitānapi seveta
                            buddhimānatimātrayā // 
                    Ca.1.7.35ab etānevaṃvidhāṃścānyān
                            yo+atimātraṃ niṣevate / 
                        Ca.1.7.35cd gajaṃ siṃha ivākarṣan
                            sahasā sa vinaśyate // 
                    Ca.1.7.35.1ab
                            (ativyavāyabhārādhvakarmabhiścātikarśitāḥ / 
                        Ca.1.7.35.1cd
                            (krodhaśokabhayāyāsaiḥ krāntā ye cāpi mānavāḥ //)
                    Ca.1.7.35.2ab (bālavṛddhapravātāśca
                            ye coccairbahubhāṣakāḥ /)
                        Ca.1.7.35.2cd (te
                            varjayeyurvyāyāmaṃ kṣudhitāstṛṣitāśca ye //) 
                    Ca.1.7.36ab ucitādahitāddhīmān
                            kramaśo viramennaraḥ / 
                        Ca.1.7.36cd hitaṃ krameṇa seveta
                            kramaścātropadiśyate // 
                    Ca.1.7.37ab prakṣepāpacaye tābhyāṃ
                            kramaḥ pādāṃśiko bhavet / 
                        Ca.1.7.37cd ekāntaraṃ tataścordhvaṃ
                            dvyantaraṃ tryantaraṃ tathā // 
                    Ca.1.7.38ab krameṇāpacitā doṣāḥ
                            krameṇopacitā guṇāḥ / 
                        Ca.1.7.38cd santo
                            yāntyapunarbhāvamaprakampyā bhavanti ca // 
                    Ca.1.7.39ab samapittānilakaphāḥ
                            kecidgarbhādi mānavāḥ / 
                        Ca.1.7.39cd dṛśyante vātalāḥ
                            kecitpittalāḥ śleṣmalāstathā // 
                    Ca.1.7.40ab teṣāmanāturāḥ pūrve
                            vātalādyāḥ sadāturāḥ / 
                        Ca.1.7.40cd doṣānuśayitā hyeṣāṃ
                            dehaprakṛtirucyate // 
                    Ca.1.7.41ab viparītaguṇasteṣāṃ
                            svasthavṛttervidhirhitaḥ / 
                        Ca.1.7.41cd samasarvarasaṃ sātmyaṃ
                            samadhāto praśasyate // 
                    Ca.1.7.42ab dve adhaḥ sapta śirasi
                            khāni svedamukhāni ca / 
                        Ca.1.7.42cd malāyanāni bādhyante
                            duṣṭairmātrādhikairmalaiḥ // 
                    Ca.1.7.43ab malabuddhiṃ gurutayā
                            lāghavānmalasaṃkṣayam / 
                        Ca.1.7.43cd malāyanānāṃ budhyeta
                            saṅgotsargādatīva ca // 
                    Ca.1.7.44ab tān doṣaliṅgairādiśya
                            vyādhīn sādhyānupācaret / 
                        Ca.1.7.44cd
                            vyādhihetupratidvandhvairmātrākālau tvicārayan // 
                    Ca.1.7.45ab viṣamasvasthavṛttānāmete
                            rogāstathā+apare / 
                        Ca.1.7.45cd jāyante+anāturāstasmāt
                            svasthavṛttaparo bhavet // 
                    Ca.1.7.46ab mādhvaprathame māsi
                            nabhasyaprathame punaḥ / 
                        Ca.1.7.46cd sahasyaprathame caiva
                            hārayeddoṣasaṃcayam // 
                    Ca.1.7.47ab
                            snigdhasvinnaśarīrāṇāmūrdhvaṃ cādhaśca nityaśaḥ / 
                        Ca.1.7.47cd bastikarma tataḥ
                            kuryānnasyakarma ca buddhimān // 
                    Ca.1.7.48ab yathākramaṃ
                            yathāyogyamata ūrdhvaṃ prayojayet / 
                        Ca.1.7.48cd rasāyanāni siddhāni
                            vṛṣyayogāsṃśca kālavit // 
                    Ca.1.7.49ab rogāstathā na jāyante
                            prakṛtistheṣu dhātuṣu / 
                        Ca.1.7.49cd dhātavaścābhivardhante
                            jarā māndyamupaiti ca // 
                    Ca.1.7.50ab vidhireṣa
                            vikārāṇāmanutpattau nidarśitaḥ / 
                        Ca.1.7.50cd nijānāmitareṣāṃ tu
                            pṛthagevopadekṣyate // 
                    Ca.1.7.51ab ye
                            bhūtaviṣavāyvagnisaṃprahārādisaṃbhavāḥ / 
                        Ca.1.7.51cd nṛṇāmāgantavo rogāḥ
                            prajñā teṣvaparādhyati // 
                    Ca.1.7.52ab
                            īrṣyāśokabhayakrodhamānadveṣādayaśca ye / 
                        Ca.1.7.52cd manovikārāste+apyuktāḥ
                            sarve prajñāparādhajāḥ // 
                    Ca.1.7.53ab tyāgaḥ
                            prajñāparādhānāmindriyopaśamaḥ smṛtiḥ / 
                        Ca.1.7.53cd deśakālātmavijñānaṃ
                            sadvṛttasyānuvartanam // 
                    Ca.1.7.54ab āgantūnāmanutpattāveṣa
                            mārgo nidarśitaḥ / 
                        Ca.1.7.54cd prājñaḥ prāgeva tat
                            kuryāddhitaṃ vidyādyadātmanaḥ // 
                    Ca.1.7.55ab āptopadeśaprajñānaṃ
                            pratipattiśca kāraṇam / 
                        Ca.1.7.55cd
                            vikārāṇāmanutpattāvutpannānāṃ ca śāntaye // 
                    Ca.1.7.56ab pāpavṛttavacaḥsattvāḥ
                            sūcakāḥ kalahapriyāḥ / 
                        Ca.1.7.56cd marmopahāsino lubdhāḥ
                            paravṛddhidviṣaḥ śaṭhāḥ // 
                    Ca.1.7.57ab parāpavādaratayaścapalā
                            ripusevinaḥ / 
                        Ca.1.7.57cd nirghṛṇāstyaktadharmāṇaḥ
                            parivarjyā narādhamāḥ // 
                    Ca.1.7.58ab
                            buddhividyāvayaḥśīladhairyasmṛtisamādhibhiḥ / 
                        Ca.1.7.58cd vṛddhopasevino vṛddhāḥ
                            svabhāvajñā gatavyathāḥ // 
                    Ca.1.7.59ab sumukhāḥ sarvabhūtānāṃ
                            praśāntāḥ śaṃsitavratāḥ / 
                        Ca.1.7.59cd sevyāḥ sanmārgavaktāraḥ
                            puṇyaśravaṇadarśanāḥ // 
                    Ca.1.7.60ab āhārācāraceṣṭāsu
                            sukhārthī pretya ceha ca / 
                        Ca.1.7.60cd paraṃ
                            prayatnamātiṣṭhedbuddhimān hitasevane // 
                    Ca.1.7.61ab na naktaṃ dadhi bhuñjīta
                            na cāpyaghṛtaśarkaram / 
                        Ca.1.7.61cd nāmudgayūṣaṃ nākṣaudraṃ
                            noṣṇaṃ nāmalakairvinā // 
                    Ca.1.7.62ab
                            jvarāsṛkpittavīsarpakuṣṭhapāṇḍvāmayabhramān / 
                        Ca.1.7.62cd prāpnuyātkāmalāṃ cogrāṃ
                            vidhiṃ hitvā dadhipriyaḥ // 
                    Ca.1.7.63 tatra ślokāḥ
                        Ca.1.7.63ab vegā vegasamutthāśca
                            rogāsteṣāṃ ca bheṣajam / 
                        Ca.1.7.63cd yeṣāṃ vegā vidhāryāśca
                            yadarthaṃ yaddhitāhitam // 
                    Ca.1.7.64ab ucite cāhite varjye sevye
                            cānucite kramaḥ / 
                        Ca.1.7.64cd yathāprakṛti cāhāro
                            malāyanagadauṣadham // 
                    Ca.1.7.65ab bhaviṣyatāmanutpattau
                            rogāṇāmauṣadhaṃ ca yat / 
                        Ca.1.7.65cd varjyāḥ sevyāśca puruṣā
                            dhīmatā+ātmasukhārthinā // 
                    Ca.1.7.66ab vidhinā dadhi sevyaṃ ca
                            yena yasmāttadatrijaḥ / 
                        Ca.1.7.66cd navegāndhāraṇe+adhyāye
                            sarvamevāvadanmuniḥ // 
                    ityagniveśakṛte tantre carakapratisaṃskṛte ślokasthāne navegāndhāraṇīyo
                        nāma saptamo+adhyāyāḥ //
                