aṣṭādaśo+adhyāyaḥ/
                    Ca.1.18.1 athātastriśothīyamadhyāyaṃ
                        vyākhyāsyāmaḥ // 
                    Ca.1.18.2 iti ha smāha bhagavānātreyaḥ // 
                    Ca.1.18.3 trayaḥ śothā bhavanti
                        vātapittaśleṣmanimittāḥ te punardvividhā nijāgantubhedena // 
                    Ca.1.18.4
                        tatrāgantavaśchedanabhedanakṣaṇanabhañjanapicchanotpeṣaṇaprahāravadhabandhanaveṣṭanavyadhanapīḍanādibhirvā
                        bhallātakapuṣpaphalarasātmaguptāśūkakrimiśūkāhitapatralatāgulmasaṃsparśanairvā
                        svedanaparisarpaṇāvamūtraṇairvā viṣiṇāṃ
                        saviṣaprāṇisaṃṣṭrādantaviṣāṇanakhanipātairvā
                        sāgaraviṣavātahimadahanasaṃsparśanairvā śothāḥ samupajāyante // 
                    Ca.1.18.5 te punaryathāsvaṃ
                        hetuvyañjnairādāvupalabhyante nijavyañjanaikadeśaviparītaiḥ
                        bandhamantrāgadapralepapratāpanirvāpaṇādibhiścopakramairupakramyamāṇāḥ
                        praśāntimāpadyante // 
                    Ca.1.18.6 nijāḥ punaḥ
                        snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānāmayathāvatprayogānmithyāsaṃsarjanādvā
                        chardyalasakavisūcikāśvāsakāsātisāraśoṣapāṇḍurogodarajvarapradarabhagandarārśovikārātikarśanairvā
                        kuṣṭhakaṇḍūpiḍakādibhirvā
                        chardikṣavathūdgāraśukravātamūtrapurīṣavegadhāraṇairvā
                        karmarogopavāsādhvakarśitasya vā
                        sahasā+atigurvamlalavaṇapiṣṭānnaphalaśākarāgadadhiharitakamadyamandakavirūḍhanavaśūkaśamīdhānyānūpaudakapiśitopayogānmṛtpaṇkaloṣṭabhakṣaṇāllavaṇātibhakṣaṇādgarbhasāpīḍanādāmagarbhaprapatanāt
                        prajātānāṃ ca mithyopacārādudīrṇadoṣatvācca śophāḥ prādurbhavanti ityuktaḥ
                        sāmānyo hetuḥ // 
                    
                    Ca.1.18.7.-1 ayaṃ tvatra
                        viśeṣaḥ+asītarūkṣalaghuviśadaśramopavāsātikarśanakṣapaṇādibhirvāyuḥ
                        prakupitastvaṅmāṃsaśoṇitādīnyabhibhūya śophaṃ janayati sa
                        kṣiprotthānapraśamo bhavati tathā śyāmāruṇavarṇaḥ prakṛtivaṛno vā calaḥ
                        spandanaḥ kharaparuṣabhinnatvagromā chidyata iva bhidyata iva pīḍyata iva
                        sūcībhiriva tudyata iva pipīlikābhiriva saṃsṛpyate sarṣapakalkāvalipta iva
                        cimicimāyate saṃkucyata āyamyata iveti vātaśothaḥ ; 
                    Ca.1.18.7-2
                        uṣṇatīkṣṇakaṭukakṣāralavaṇāmlājīrṇabhojanairagnyātapapratāpaiśca
                        pittaṃ prakupitaṃ tvaṅmāṃsaśoṇitānyabhihbūya śothaṃ janayati sa
                        kṣiprotthānapraśamo bhavati kṛṣṇapītanīlatāmrāvabhāsa uṣṇo ṃrduḥ
                        kapilatāmraromā uṣyate dūyate dhūpyate ūṣmāyate svidyate klidyate na ca
                        sparśamuṣṇaṃ ca suṣūyata iti pittaśothaḥ ;
                    Ca.1.18.7-3
                        gurumadhuraśītasnigdhairatisvapnāvyāyāmādibhiśca śleṣmā
                        prakupitastvaṅmāṃsaśoṇitādīnyabhibhūya śothaṃ janayati sa
                        kṛcchrotthānapraśamo bhavati pāṇḍuśvetāvabhāso guruḥ snigdhaḥ ślakṣṇaḥ
                        sthiraḥ styānaḥ śuklāgraromā sparśoṣṇasahaśceti śleṣmaśothaḥ;
                    
                    Ca.1.18.7
                        yathāsvakāraṇākṛtisaṃsargāddvidoṣajāstrayaḥ śothā bhavanti
                        yathāsvakāraṇākṛtisannipātāt sānnipātika ekaḥ; &evaṃ saptavidho bhedaḥ
                        // 
                    Ca.1.18.8
                        &prakṛtibhistābhistābhirbhidymāno dvividhastrividhaścaturvidhā
                        saptavidho+aṣṭavidhaśca śotha upalabhyate &punaścaika evotsedhasāmānyāt
                        // 
                    Ca.1.18.9 bhavanti cātra
                    
                        Ca.1.18.9ab śūyante yasya gātrāṇi
                            svapantīva rujanti ca / 
                        Ca.1.18.9cd pīḍitānyunnamāntyāśu
                            vātaśothā tamādiśet // 
                     
                    
                        Ca.1.18.10ab yaścāpyaruṇavarṇābhaḥ
                            śotho naktaṃ praṇaśyati / 
                        Ca.1.18.10cd snehoṣṇamardanābhyāṃ ca
                            praṇaśyet sa ca vātikaḥ // 
                     
                    
                        Ca.1.18.11ab yaḥ pipāsājvarārtasya
                            dūyate+atha vidahyate / 
                        Ca.1.18.11cd svidyati klidyate
                            gandhī sa paittaḥ śvayatuḥ smṛtaḥ // 
                     
                    
                        Ca.1.18.12ab yaḥ pītanetravaktratvak
                            pūrvaṃ madhyāt praśūyate / 
                        Ca.1.18.12cd tanutvak cātisārī ca
                            pitaśothaḥ sa ucyate // 
                     
                    
                        Ca.1.18.13ab śītaḥ saktagatiryastu
                            kaṇdūmān pāṇḍureva ca / 
                        Ca.1.18.13cd nipīḍito nonnamati
                            śvayatuḥ sa kaphātmaḥ // 
                     
                    
                        Ca.1.18.14ab yasya
                            śastrakuśacchinnācchoṇitaṃ na pravatate / 
                        Ca.1.18.14cd kṛcchreṇa picchā
                            sravati sa cāpi kaphasaṃbhavaḥ // 
                     
                    
                        Ca.1.18.15ab
                            nidānākṛtismāsargācchvayathuḥ syāddvidoṣajaḥ / 
                        Ca.1.18.15cd sarvākṛtiḥ
                            sannipātācchotho vyāmiśrahetujaḥ // 
                     
                    
                        Ca.1.18.16ab ystu pādābhinirvṛttaḥ
                            śothaḥ sarvāṅgago bhavaet / 
                        Ca.1.18.16cd jantoḥ sa ca sukaṣṭaḥ
                            syāt prasṛtaḥ strīmukhācca yaḥ // 
                     
                    
                        Ca.1.18.17ab yaścāpi guhyaprabhavaḥ
                            striyā vā puruṣasya vā / 
                        Ca.1.18.17cd sa ca kaṣṭatamo jñeyo
                            yasya ca syurupadravāḥ // 
                     
                    
                        Ca.1.18.18ab chardiḥ
                            śvāso+arucistṛṣṇā jvaro+atīsāra eva ca / 
                        Ca.1.18.18cd saptako+ayaṃ
                            sadaurbalyaḥ śophopadaravasaṃgrahaḥ // 
                     
                    
                        Ca.1.18.19ab yasya śleṣmā prakupito
                            jihvāmūle+avatiṣṭhate / 
                        Ca.1.18.19cd āśu saṃjanayecchothā
                            jāyate+asyopajihvikā // 
                     
                    
                        Ca.1.18.20ab yasya śleṣmā prakupitaḥ
                            kākale vyavatiṣṭhate / 
                        Ca.1.18.20cd āśu saṃjanayecchophaṃ
                            karoti galaśuṇḍikām // 
                     
                    
                        Ca.1.18.21ab yasya śleṣmā prakupito
                            galabāhye+avatiṣṭhate / 
                        Ca.1.18.21cd śanaiḥ
                            saṃjanayecchophaṃ galagaṇḍo+asya jāyate // 
                     
                    
                        Ca.1.18.22ab yasya śleṣmā
                            prakupitastiṣṭhatyantargale sthiraḥ / 
                        Ca.1.18.22cd āśu saṃjanayechophaṃ
                            jāyate+asya galagrahaḥ // 
                     
                    
                        Ca.1.18.23ab yasay pittaṃ prakupitā
                            saraktaṃ tvaci sarpapi / 
                        Ca.1.18.23cd śophaṃ sarāgām
                            janayedvisarpastasya jāyate // 
                     
                    
                        Ca.1.18.24ab yasya pittaṃ prakupitaṃ
                            tvaci rakte+avatiṣṭhate / 
                        Ca.1.18.24cd śothaṃ sarāgaṃ janayet
                            piḍakā tasya jāyate // 
                     
                    
                        Ca.1.18.25ab yasya prakupitaṃ pittaṃ
                            śoṇitaṃ prāpya śuṣyati / 
                        Ca.1.18.25cd tilakā piplavo vyaṅgā
                            nīlikā tasya jāyate // 
                     
                    
                        Ca.1.18.26ab yasya pittaṃ prakupitā
                            śaṅkhayoravatiṣṭhate / 
                        Ca.1.18.26cd śvaythuḥ śaṅkhako nāma
                            dāruṇastasya jāyate // 
                     
                    
                        Ca.1.18.27ab yasya pittaṃ prakupitaṃ
                            karṇamūle+avatiṣṭhate / 
                        Ca.1.18.27cd jvarānte durjayo+antāya
                            śothastasyopajāyate // 
                     
                    
                        Ca.1.18.28ab vātaḥ plīhānamuddhūya
                            kupito yasya tiṣṭhati / 
                        Ca.1.18.28cd śaniḥ paritudana
                            pārśvaṃ plīhā tasyābhivardhate // 
                     
                    
                        Ca.1.18.29ab yasya vāyuḥ prakupito
                            gulmasthāne+avatiṣṭhate / 
                        Ca.1.18.29cd śophaṃ saśūlaṃ janayan
                            gulmastasyopajāyate // 
                     
                    
                        Ca.1.18.30ab yasya vāyuḥ prakupitaḥ
                            śophaśūlakaraścaran / 
                        Ca.1.18.30cd vaṅkṣaṇādvṛṣaṇau yāti
                            vṛddhistasyopajāyate // 
                     
                    
                        Ca.1.18.31ab yasya vātaḥ
                            prakupitastvaṅmāṃsāntaramāśritaḥ / 
                        Ca.1.18.31cd śothaṃ saṃjanayet
                            kukṣāvduaraṃ tasya jāyate // 
                     
                    
                        Ca.1.18.32ab yasya vātaḥ prakupitaḥ
                            kukṣimāśritya tiṣṭhati / 
                        Ca.1.18.32cd nādho vrajati
                            nāpyūrdhvamānāhastasya jāyae // 
                     
                    
                        Ca.1.18.33ab
                            rogāścotsedhasāmānyadadhimāṃsārbudādayaḥ / 
                        Ca.1.18.33cd viśiṣṭā nāmarūpābhyāṃ
                            nirdeśyāḥ śothasaṃgrahe // 
                     
                    
                        Ca.1.18.34ab vātapittakaphā yasya
                            yugapat kupitāstrayaḥ / 
                        Ca.1.18.34cd jihvāmūle+avatiṣṭhante
                            vidahantaḥ samucchiritāḥ // 
                     
                    
                        Ca.1.18.35ab janayanti bhṛśaṃ śothaṃ
                            vedanāśca pṛthagvidhāḥ / 
                        Ca.1.18.35cd taṃ śīghrakāriṇaṃ rogaṃ
                            rohiṇīti vinirdiśet // 
                     
                    
                        Ca.1.18.36ab trirātraṃ paramaṃ tasya
                            jantorbhavati jīvitam / 
                        Ca.1.18.36cd kuśalena tvanukrāntaḥ
                            kṣipraṃ saṃpadyate sukhī // 
                     
                    
                        Ca.1.18.37ab santi hyevaṃvidhā rogāḥ
                            sādhyā dāruṇasaṃmatāḥ / 
                        Ca.1.18.37cd ye hanyuranupakrāntā
                            mithyācāreṇa vā vā punaḥ // 
                     
                    
                        Ca.1.18.38ab sādhyāścāpyapare santi
                            vyādhayo mṛdusaṃmatāḥ / 
                        Ca.1.18.38cd yatnāyatnakṛtaṃ yeṣu
                            karma sidhyatyasaṃśayam // 
                     
                    
                        Ca.1.18.39ab asādhyāścāpare santi
                            vyādhayo yāpyasaṃjñitāḥ / 
                        Ca.1.18.39cd susādhvapi kṛtaṃ yeṣu
                            karma yātrākaraṃ bhavet // 
                     
                    
                        Ca.1.18.40ab santi cāpyapare rogā
                            yeṣ karema na sidhyati / 
                        Ca.1.18.40cd api yatnakṛtaṃ vālairna
                            tān vidvānupācaret // 
                     
                    
                        Ca.1.18.41ab
                            sādhyāścaivāpyasādhyāśca vyādhayo dvividhāḥ smṛtāḥ / 
                        Ca.1.18.41cd mṛdudāruṇabhedena te
                            bhavanti caturvidhāḥ // 
                     
                    
                        Ca.1.18.42ab ta evāparisaṃkhyeyā
                            bhidyamānā bhavanti hi / 
                        Ca.1.18.42cd
                            rujāvarṇasamutthānasthānasaṃsthānanāmabhiḥ // 
                     
                    
                        Ca.1.18.43ab vyavasthākaraṇaṃ teṣāṃ
                            yathāsthūleṣu saṃgrahaḥ / 
                        Ca.1.18.43cd tathā prakṛtisāmānyaṃ
                            vikāreṣūpadiśyate // 
                     
                    
                        Ca.1.18.44ab vikāranāmākuśalo na
                            jihrīyāt kadācana / 
                        Ca.1.18.44cd na hi sarvavikārāṇāṃ
                            nāmato+asti dhruvā sthitiḥ // 
                     
                    
                        Ca.1.18.45ab sa eva kupito doṣaḥ
                            samutthānaviśeṣataḥ / 
                        Ca.1.18.45cd sthānāntaragataścaiva
                            janayatyāmayān bahūn // 
                     
                    
                        Ca.1.18.46ab
                            tasmādvikāraprakṛtīradhiṣṭhānāntarāṇi ca / 
                        Ca.1.18.46cd samutthānaviśeṣāṃśca
                            buddhvā karma samācaret // 
                     
                    
                        Ca.1.18.47ab yo hyetastritayaṃ
                            jñātvā karmāṇyārabhate bhiṣak / 
                        Ca.1.18.47cd jñānapūrvaṃ yathānyāyaṃ
                            sa karmasu na muhyati // 
                     
                    
                        Ca.1.18.48ab nityāḥ prāṇabhṛtāṃ dehe
                            vātapittakaphāstrayaḥ / 
                        Ca.1.18.48cd vikṛtāḥ prakṛtisthā vā
                            tān bubhutseta paṇḍitaḥ // 
                     
                    
                        Ca.1.18.49ab
                            utsāhocchvāsaniḥśvāsaceṣṭā dhātugatiḥ samā / 
                        Ca.1.18.49cd samo mokṣo gatimatāṃ
                            vāyoḥ karmāvikārajam // 
                     
                    
                        Ca.1.18.50ab darśanaṃ paktirūṣmā ca
                            kṣuttṛṣṇā dehamārdavam / 
                        Ca.1.18.50cd prabhā prasādo medhā ca
                            pittakarmāvikārajam // 
                     
                    
                        Ca.1.18.51ab sneho bandhaḥ
                            sthiratvaṃ ca gaurvaṃ vṛṣatā balam / 
                        Ca.1.18.51cd kṣamā dhṛtiralobhaśca
                            kaphakarmāvikārajam // 
                     
                    
                        Ca.1.18.52ab vāte pitte kaphe caiva
                            kṣīṇe lakṣaṇamucyate / 
                        Ca.1.18.52cd karmaṇaḥ
                            prākṛtāddhānirvṛddhirvā+api virodhinām // 
                     
                    
                        Ca.1.18.53ab doṣaprakṛtivaiśeṣyaṃ
                            niyataṃ vṛddhilakṣaṇam / 
                        Ca.1.18.53cd doṣāṇāṃ
                            prakṛtirhānirvṛddhiścaivaṃ pakrīkṣyate // 
                     
                    
                        Ca.1.18.54 tatra ślokāḥ
                        Ca.1.18.54ab saṃkhyāṃ nimittaṃ
                            rūpāṇi śothānāṃ sādhyatāṃ na ca / 
                        Ca.1.18.54cd teṣāṃ teṣāṃ vikārāṇāṃ
                            śothāṃstāṃstāṃśca pūrvajān // 
                     
                    
                        Ca.1.18.55ab vidhibhedaṃ vikārāṇāṃ
                            trividhā bodhyasaṃgraham / 
                        Ca.1.18.55cd prākṛtaṃ karma doṣāṇāṃ
                            lakṣaṇaṃ hānivṛddhiṣu // 
                     
                    
                        Ca.1.18.56ab
                            vītamoharajodoṣalobhamānamadaspṛhaḥ / 
                        Ca.1.18.56cd vyākhyātavāṃstriśothīye
                            rogādhyāye punarvasuḥ // 
                     
                    ityagniveśakṛte tantre carakapratisaṃskṛte ślokasthāne triśothīyo
                        nāmāṣṭādaśo+adhyāyaḥ //