tritīyo+adhyāyaḥ/

Ca.5.3.1 athātaḥ parimarśanīyamindriyaṃ vyākhyāsyāmaḥ//

Ca.5.3.2 iti ha smāha bhagavānātreyaḥ//

Ca.5.3.3 varṇe svare ca gandhe ca rase coktaṃ pṛthak pṛthak/
liṅgaṃ mumūrṣatāṃ samyak sparśoṣvapi nibodhata//

Ca.5.3.4 &sparśaprādhānyenaivāturasyāyuṣaḥ &pramāṇāvaśeṣaṃ jijñāsuḥ prakṛtisthena pāṇinā śarīramasya kevalaṃ spṛśet, parimarśayedvā+anyena/

parimṛśatā tu khalvāturaśarīramime bhāvāstatra tatrāvaboddhavyā bhavanti/tadyathā---satataṃ spandamānānāṃ śarīradeśānāmaspandanaṃ, nityoṣmaṇāṃ śītībhāvaḥ, mṛdūnāṃ dāruṇatvaṃ, ślakṣṇānāṃ kharatvaṃ, &satāmasadbhāvaḥ, sandhīnāṃ sraṃsabharaṃśacyavanāni; māṃsaśoṇitayorvītībhāvaḥ, dāruṇatvaṃ, svedānubandhaḥ, stambho vā; yaccānyadapi kiñcidīdṛśaṃ sparśānāṃ lakṣaṇaṃ bhṛśavikṛtamanimittaṃ syāt/ iti lakṣaṇaṃ spṛśyānāṃ bhāvānāmuktaṃ samāsena//

Ca.5.3.5 tadvyāsato+anuvyākhyāsyāmaḥ---tasya cet parimṛśyamānaṃ pṛthaktvena pādajaṅghorusphigudarapārśvapṛṣṭheṣikāpāṇigrīvātālvoṣṭhalalāṭaṃ svinnaṃ śītaṃ &stabdhaṃ dāruṇaṃ vītamāṃsaśoṇitaṃ vā syāt, parāsurayaṃ puruṣo na cirāt &kālaṃ mariṣyatīti vidyāt/

tasya cet parimṛśyamānāni pṛthaktvena gulphajānuvaṅkṣaṇagudavṛṣaṇameḍhranābhyaṃsastanamaṇikaparśukāhanunāsikākarṇākṣibhrūśaṅkhādīni srastāni vyastāni cyutāni sthānebhyaḥ &skannāni vā syuḥ, parāsurayaṃ puruṣo+acirāt kālaṃ &mariṣyatīti vidyāt//

Ca.5.3.6 tathā+asyocchvāsamanyādantapakṣmacakṣuḥkeśalomodaranakhāṅgulīrālakṣayet/

tasya ceducchvāso+atidīrgho+atihrasvo vā syāt, parāsuriti vidyāt/

tasya cenmanye parimṛśyamāne na spandeyātāṃ, parāsuriti vidyāt/ tasya ceddantāḥ parikīrṇāḥ śvetā jātaśarkarāḥ syuḥ, parāsuriti vidyāt/ tasya cet pakṣmāṇi jaṭābaddhāni syuḥ, parāsuriti vidyāt/ tasya ceccakṣuṣī prakṛtihīne, vikṛtiyukte---atyutpiṇḍite,atipraviṣṭe,atijihme,ativiṣame, atimuktabandhane,atiprasrute,satatonmiṣite,satatanimiṣite,nimiṣonmeṣātipravṛtte,vibhrāntadṛṣṭike,viparītadṛṣṭike,hīnadṛṣṭike,vyastadṛṣṭike,&nakulāndhe,kapotāndhe,alātavarṇe,kṛṣṇapītanīlaśyāvatāmraharitahāridraśuklavaikārikāṇāṃ varṇānāmanyatamenātiplute vā syātāṃ,tadā parāsuriti vidyāt/

athāsya keśalomānyāyacchet,tasya cet keśalomānyāyamyamānāni pralucyeran na cedvedayeyustaṃ parāsuriti vidyāt/ tasya cedudare sirāḥ prakāśerañ śyāvatāmranīlahāridraśuklā vā syuḥ, parāsuriti vidyāt/

tasya cennakhā vītamāṃsaśoṇitāḥ pakvajāmbavavarṇāḥ syuḥ, parāsuriti vidyāt/

athāsyāṅgulīrāyacchet; tasya cedaṅgulaya āyamyamānā na sphuṭeyuḥ, parāsuriti vidyāt//

Ca.5.3.7 tatra ślokaḥ---

etān spṛśyān bahūn bhāvān yaḥ spṛśannavabudhyate/
āture na sa saṃmohamāyurjñānasya gacchati//
ityagniveśakṛte tantre carakapratisaṃskṛte indriyasthāne parimarśanīyamindriyaṃ nāma tṛtīyo+adhyāyaḥ//3//