pañcamo+adhyāyaḥ/

Ca.5.5.1 athātaḥ pūrvarūpīyamindriyaṃ vyākhyāsyāmaḥ//

Ca.5.5.2 iti ha smāha bhagavānātreyaḥ//

Ca.5.5.3 pūrvarūpāṇyasādhyānāṃ vikārāṇāṃ pṛthak pṛthak/
bhinnābhinnāni vakṣyāmo bhiṣajāṃ jñānavṛddhaye//
Ca.5.5.4 pūrvarūpāṇi sarvāṇi jvaroktānyatimātrayā/
yaṃ viśanti viśatyenaṃ mṛtyurjvarapuraḥsaraḥ//
Ca.5.5.5 anyasyāpi ca rogasya pūrvarūpāṇi yaṃ naram/
viśantyanena kalpena tasyāpi maraṇaṃ dhruvam//
Ca.5.5.6 pūrvarūpaikadeśāṃstu vakṣyāmo+anyān sudāruṇān/
ye rohānanubadhvanti &mṛtyuryairanubadhyate//
Ca.5.5.7 balaṃ ca hīyate yasya pratiśyāyaśca vardhate/
tasya nārīprasaktasya śoṣo+antāyopajāyate//
Ca.5.5.8 śvabhiruṣṭraiḥ kharairvā+api yāti yo dakṣiṇāṃ diśam/
svapne yakṣmāṇamāsādya jīvitaṃ sa vimuñcati//
Ca.5.5.9 pretaiḥ saha pibenmadyaṃ svapne yaḥ kṛṣyate śunā/
sughoraṃ jvaramāsādya jīvitaṃ sa vimuñcati//
Ca.5.5.10 lākṣāraktāmbarābhaṃ yaḥ paśyatyambaramantikāt/
sa raktapittamāsādya tenaivāntāya nīyate//
Ca.5.5.11 raktasragraktasarvāṅgo raktavāsā muhurhasan/
yaḥ svapne &hriyate nāryā sa raktaṃ prāpya sīdati//
Ca.5.5.12 śūlāṭopāntrakūjāśca daurbalyaṃ cātimātrayā/
nakhādiṣu ca vaivarṇyaṃ gulmenāntakaro grahaḥ//
Ca.5.5.13 latā kaṇṭakinī yasya dāruṇā hṛdi jāyate/
svapne gulmastamantāya krūro viśati mānavam//
Ca.5.5.14 kāye+alpamapi saṃspṛṣṭaṃ subhṛśaṃ yasya dīryate/
kṣatāni ca na rohanti kuṣṭhairmṛtyurhinasti tam//
Ca.5.5.15 nagnasyājyāvasiktasya juhvato+agnimanarciṣam/
padmānyurasi jāyante svapne kuṣṭhairmariṣyataḥ//
Ca.5.5.16 snātānuliptagātre+api yasmin gṛdhnanti makṣikāḥ/
sa prameheṇa saṃsparṇaṃ prāpya tenaiva hanyate//
Ca.5.5.17 snehaṃ bahuvidhaṃ svapne caṇḍālaiḥ saha yaḥ pibet/
badhyate sa prameheṇa spṛśyate+antāya mānavaḥ//
Ca.5.5.18 dhyānāyāsau tathodvegau mohaścāsthānasaṃbhavaḥ/
aratirbalahāniśca mṛtyurunmādapūrvakaḥ//
Ca.5.5.19 āhāradveṣiṇaṃ paśyan luptacittamudarditam/
vidyāddhīro mumūrṣuṃ tamunmādenātipātinā//
Ca.5.5.20 krodhanaṃ trāsabahulaṃ sakṛtprahasitānanam/
mūrcchāpipāsābahulaṃ hantyunmādaḥ śarīriṇam//
Ca.5.5.21 nṛtyan rakṣogaṇaiḥ sākaṃ yaḥ svapne+ambhasi &sīdati/
sa prāpya bhṛśamunmādaṃ yāti lokamataḥ param//
Ca.5.5.22 asattamaḥ paśyati yaḥ śṛṇotyapyasataḥ svanān/
bahūn bahuvidhān jāgrat so+apasmāreṇa badhyate//
Ca.5.5.23 mattaṃ nṛtyantamāvidhya preto harati yaṃ naram/
svapne harati taṃ mṛtyurapasmārapuraḥsaraḥ//
Ca.5.5.24 stabhyete pratibuddhasya hanū manye tathā+akṣiṇī/
yasya taṃ bahirāyāmo gṛhītvā hantyasaṃśayam//
Ca.5.5.25 śaṣkulīrvā+apyapūpān vā svapne khādati yo naraḥ/
sa &cettādṛk chardayati pratibuddho na jīvati//
Ca.5.5.26 etāni pūrvarūpāṇi yaḥ samyagavabudhyate/
sa eṣāmanubandhaṃ ca phalaṃ ca jñātumarhati//
Ca.5.5.27 imāṃścāpyaparān svapnān dāruṇānupalakṣayet/
vyādhitānāṃ vināśāya kleśāya mahate+api vā//
Ca.5.5.28 yasyottamāṅge jāyante vaṃśagulmalatādayaḥ/
vayāṃsi ca vilīyante svapne maiṇḍyamiyācca yaḥ//
Ca.5.5.29 gṛdhrolūkaśvakākādyaiḥ svapne yaḥ parivāryate/
rakṣaḥpretapiśācastrīcaṇḍāla-&draviḍāndhrakaiḥ//
Ca.5.5.30 vaṃśavetralatāpāśatṛṇakaṇṭakasaṅkaṭe/
&saṃsajjati hi yaḥ svapne yo &gacchan prapatatyapi//
Ca.5.5.31 bhūmau pāṃśūpadhānāyāṃ valmīke vā+atha bhasmani/
śmaśānāyatane śvabhre svapne yaḥ &prapatatyapi//
Ca.5.5.32 kaluṣe+ambhasi paṅke vā kūpe vā tamasā++āvṛte/
svapne majjati śīghreṇa srotasā &hriyate ca yaḥ//
Ca.5.5.33 snehapānaṃ tathā+abhyaṅgaḥ pracchardanavirecane/
hiraṇyalābhaḥ kalahaḥ svapne bandhaparājayau//
Ca.5.5.34 upānadyuganāśaśca prapātaḥ pādacarmaṇoḥ/
harṣaḥ svapne prakupitaiḥ pitṛbhiścāvabhartsanam//
Ca.5.5.35 danta-&candrārkanakṣatradevatādīpacakṣuṣām/
patanaṃ vā vināśo vā svapne bhedo nagasya vā//
Ca.5.5.36 raktapuṣpaṃ vanaṃ bhūmiṃ pāpakarmālayaṃ citām/
guhāndhakārasaṃbādhaṃ svapne yaḥ praviśatyapi//
Ca.5.5.37 raktamālī hasannuccairdigvāsā dakṣiṇāṃ diśam/
dāruṇāmaṭavīṃ svapne kapiyuktena yāti vā//
Ca.5.5.38 kāṣāyiṇāmasaumyānāṃ nagnānāṃ daṇḍadhāriṇām/
kṛṣṇānāṃ raktanetrāṇāṃ svapne necchanti daraśanam//
Ca.5.5.39 kṛṣṇā &pāpā nirācārā dīrghakeśanakhastanī/
virāgamālyavasanā svapne kālaniśā matā//
Ca.5.5.40 ityete dāruṇāḥ svapnā rohī yairyāti pañcatām/
arogaḥ saṃśayaṃ gatvā kaścideva pramucyate//
Ca.5.5.41 manovahānāṃ pūrṇatvāddoṣauratibalaistribhiḥ/
srotasāṃ dāruṇān svapnān kāle paśyati dāruṇe//
Ca.5.5.42 nātiprasuptaḥ puruṣaḥ saphalānaphalāṃstathā/
indriyeśena manasā svapnān paśyatyanekadhā//
Ca.5.5.43 dṛṣṭaṃ śrutānubhūtaṃ ca prārthitaṃ kalpitaṃ tathā/
bhāvikaṃ doṣajaṃ caiva svapnaṃ saptavidhaṃ viduḥ//
Ca.5.5.44 tatra pañcavidhaṃ pūrvamaphalaṃ bhiṣagādiśet/
divāsvapnamatihrasvamatidīrghaṃ &ca buddhimān//
Ca.5.5.45 dṛṣṭaḥ prathamarātre yaḥ svapnaḥ so+&alpaphalo bhavet/
na svapedyaṃ punardṛṣṭvā sa sadyaḥ syānmahāphalaḥ//
Ca.5.5.46 akalyāṇamapi svapnaṃ dṛṣṭvā tatraiva yaḥ punaḥ/
paśyet saumyaṃ śubhākāraṃ tasya vidyācchubhaṃ phalam//

Ca.5.5.47 tatra ślokaḥ---

pūrvarūpāṇyatha svapnān ya imān vetti dāruṇān/
na sa mohādasādhyeṣu karmāṇyārabhate bhiṣak//
ityagniveśakṛte tantre carakapratisaṃskṛte indriyasthāne pūrvarūpīyamindriyaṃ nāma pañcamo+adhyāyaḥ//5//