ṣaṣṭho+adhyāyaḥ/

Ca.5.6.1 athātaḥ katamāniśarīrīyamindriyaṃ vyākhyāsyāmaḥ//

Ca.5.6.2 iti ha smāha bhagavānātreyaḥ//

Ca.5.6.3 katamāni śarīrāṇi vyādhimanti mahāmune!/
yāni vaidyaḥ pariharedyeṣu karma na siddhyati//
Ca.5.6.4 &ityātreyo+agniveśena praśnaṃ pṛṣṭaḥ sudurvacam/
ācacakṣe yathā tasmai bhagavāṃstannibodhata//
Ca.5.6.5 yasya vaibhāṣamāṇasya rujatyūrdhvamuro bhṛśam/
annaṃ ca cyavate bhuktaṃ sthitaṃ cāpi na jīryati//
Ca.5.6.6 balaṃ ca hīyate &śīghraṃ tṛṣṇā cātipravardhate/
jāyate hṛdi śūlaṃ ca taṃ bhiṣak parivarjayet//
Ca.5.6.7 hikkā gambhīrajā yasya śoṇitaṃ cātisāryate/
na tasmai bheṣajaṃ dadyāt smarannātreyaśāsnama//
Ca.5.6.8 ānāhaścātisāraśca yametau durbalaṃ naram/
vyādhitaṃ viśato rogau durlabhaṃ tasya jīvitam//
Ca.5.6.9 ānāhaścātitṛṣṇā ca yametau durbalaṃ naram/
viśato vijahatyenaṃ prāṇā nāticirānnaram//
Ca.5.6.10 jvaraḥ paurvāhṇiko yasya śuṣkakāsaśca dāruṇaḥ/
balamāṃsavihīnasya yathā pretastathaiva saḥ//
Ca.5.6.11 yasya mūtraṃ purīṣaṃ ca grathitaṃ saṃpravartate/
nirūṣmaṇo jaṭhariṇaḥ śvasano na sa jīvati//
Ca.5.6.12 śvayathuryasya kukṣistho hastapādaṃ visarpati/
jñātisaṅghaṃ sa saṃkleśya tena rogeṇa hanyate//
Ca.5.6.13 śvayathuryasya pādasthastathā sraste ca piṇḍike/
sīdataścāpyubhe &jaṅghe taṃ bhiṣak parivarjayet//
Ca.5.6.14 śūnahastaṃ śūnapādaṃ śūnaguhyodaraṃ naram/
hīnavarṇabalāhāramauṣadhairnopapādayet//
Ca.5.6.15 &uroyukto bahuśleṣmā nīlaḥ pītaḥ salohitaḥ/
satataṃ cyavate yasya dūrātaṃ parivarjayet//
Ca.5.6.16 hṛṣṭaromā sāndramūtraḥ śūnaḥ &kāsajvarārditaḥ/
kṣīṇamāṃso naro dūrādvarjyo vaidyena jānatā//
Ca.5.6.17 trayaḥ prakupitā yasya doṣāḥ &kaṣṭābhilakṣitāḥ/
kṛśasya balahīnasya nāsti tasya cikitsitam//
Ca.5.6.18 jvarātisārau śophānte śvayathurvā tayoḥ kṣaye/
durbalasya viśeṣeṇa narasyāntāya jāyate//
Ca.5.6.19 pāṇḍuraśca kṛśo+atyarthaṃ tṛṣṇayā+abhipariplutaḥ/
ḍambarī kupitocchvāsaḥ pratyākhyeyo vijānatā//
Ca.5.6.20 hanumanyāgrahastṛṣṇā balahrāso+atimātrayā/
prāṇāścorasi vartante yasya taṃ parivarjayet//
Ca.5.6.21 &tāmyatyāyacchate śarma na kiñcidapi vindati/
kṣīṇamāṃsabalāhāro mumūrṣuracirānnaraḥ//
Ca.5.6.22 viruddhayonayo yasya viruddhopakramā bhṛśam/
&vardhante dāruṇā rogāḥ śīghraṃ śīghraṃ sa hanyate//
Ca.5.6.23 balaṃ vijñānamārogyaṃ grahaṇī &māṃsaśoṇitam/
etāni yasya &kṣīyante kṣipraṃ kṣipraṃ sa hanyate//
Ca.5.6.24 ārogyaṃ hīyate &yasya prakṛtiḥ parihīyate/
sahasā sahasā tasya mṛtyurharati jīvitam//

Ca.5.6.25 tatra ślokaḥ---

ityetāni śarīrāṇi vyādhimanti vivarjayet/
na hyeṣu dhīrāḥ paśyanti siddhiṃ kāñcidupakramāt//
ityagniveśakṛte tantre carakapratisaṃskṛte indriyasthāne katamāniśarīrīyamindriyaṃ nāma ṣaṣṭho+adhyāyaḥ//6//