saptamo+adhyāyaḥ/

Ca.5.7.1 athātaḥ pannarūpīyamindriyaṃ vyākhyāsyāmaḥ//

Ca.5.7.2 iti ha smāha bhagavānātreyaḥ//

Ca.5.7.3 dṛṣṭyāṃ yasya vijānīyāt pannarūpāṃ kumārikām/
praticchāyāmayīmakṣṇornainamiccheccikitsitum//
Ca.5.7.4 jyotsnāyāmātape dīpe salilādarśayorapi/
aṅgeṣu vikṛtā yasya cchāyā &pretastathaiva saḥ//
Ca.5.7.5 chinnā bhinnā++ākulā cchāyā hīnā vā+apyadhikā+api vā/
naṣṭā tanvī dvidhā cchinnā vikṛtā viśitā ca yā//
Ca.5.7.6 etāścānyāśca yāḥ kāścit praticchāyā vigarhitāḥ/
sarvā mumūrṣatāṃ jñeyā na cellakṣyanimittajāḥ//
Ca.5.7.7 saṃsthānena pramāṇena varṇena prabhayā tathā/
chāyā vivartate yasya svastho+api preta eva saḥ//
Ca.5.7.8 saṃsthānamākṛtirjñeyā suṣamā viṣamā ca sā/
madhyamalpaṃ mahaccoktaṃ pramāṇaṃ trividhaṃ nṛṇām//
Ca.5.7.9 pratipramāṇasaṃsthānā jalādarśātapādiṣu/
chāyā yā sā praticchāyā cchāyā varṇaprabhāśrayā//
Ca.5.7.10 svādīnāṃ pañca pañcānāṃ chāyā vividhalakṣaṇāḥ/
nābhasī nirmalā nilā sasnehā saprabheva ca //
Ca.5.7.11 rūkṣā śyāvāruṇā yā tu vāyavī sā hataprabhā/
viśuddharaktā tvāgneyī dīptābhā darśanapriyā//
Ca.5.7.12 śuddhavaidūryavimalā susnigdhā cāmbhasī matā/
sthirā &snigdhā ghanā ślakṣṇā śyāmā śvetā ca pārthivī//
Ca.5.7.13 vāyavī garhitā tvāsāṃ catasraḥ syuḥ &sukhodayāḥ/
vāyavī tu vimāśāyā kleśāya mahate+api vā//
Ca.5.7.14 syāttaijasī prabhā sarvā sā tu saptavidhā smṛtā/
raktā pītā sitā śyāvā haritā pāṇḍurā+asitā//
Ca.5.7.15 tāsāṃ yāḥ syurvikāsinyaḥ snigdhāśca vipulāśca yāḥ/
tāḥ śubhā rūkṣamalināḥ &saṃkṣiptāścāśubhodayāḥ//
Ca.5.7.16 varṇamākrāmati cchāyā &bhāstu varṇaprakāśinī/
āsannā lakṣyate cchāyā bhāḥ &prakṛṣṭā prakāśate//
Ca.5.7.17 nācchāyo nāprabhaḥ kaścidviśeṣāścihnayanti tu/
nṛṇāṃ śubhāśubhotpattiṃ kāle chāyāprabhāśrayāḥ//
Ca.5.7.18 kāmalā+akṣṇormukhaṃ pūrṇaṃ śaṅkhayormuktamāṃsatā/
&saṃtrāsaścoṣṇagātratvaṃ yasya taṃ parivarjayet//
Ca.5.7.19 utthāpyamānaḥ śayanāt pramohaṃ yāti yo naraḥ/
muhurmuhurna saptāhaṃ sa jīvati &vikatthanaḥ//
Ca.5.7.20 saṃsṛṣṭā vyādhayo yasya pratilomānulomagāḥ/
vyāpannā grahaṇī prāyaḥ so+ardhamāsaṃ na jīvati//
Ca.5.7.21 uparuddhasya rogeṇa karśitasyālpamaśnataḥ/
bahu mūtrapurīṣaṃ syādyasya taṃ parivarjayet//
Ca.5.7.22 durbalo bahu bhuṅkte yaḥ &prāgbhuktādannamāturaḥ/
alpamūtrapurīṣaśca yathā pretastathaiva saḥ//
Ca.5.7.23 iṣṭaṃ ca &guṇasaṃpannamannamaśnāti yo naraḥ/
śaśvacca balavarṇābhyāṃ hīyate na sa jīvati//
Ca.5.7.24 prakūjati praśvasiti śithilaṃ cātisāryate/
balahīnaḥ pipāsārtaḥ śuṣkāsyo na sa jīvati//
Ca.5.7.25 hrasvaṃ ca yaḥ praśvasiti vyāviddhaṃ spandate ca yaḥ/
mṛtameva tamātreyo vyācacakṣe punarvasuḥ//
Ca.5.7.26 ūrdhvaṃ ca yaḥ praśvasiti śleṣmaṇā cābhibhūyate/
hīnavarṇabalāhāro yo naro na sa jīvati//
Ca.5.7.27 ūrdhvāgne nayane yasya &manye cāratakampane/
balahīnaḥ pipāsārtaḥ śuṣkāsyo na sa jīvati//
Ca.5.7.28 yasya gaṇḍāvupacitau jvarakāsau ca dāruṇau/
śūlī pradveṣṭi cāpyannaṃ tasmin karma na sidhyati//
Ca.5.7.29 &vyāvṛttamūrdhajihvāsyo bhruvau yasya ca vicyute/
kaṇṭakaiścācitā jihvā yathā pretastathaiva saḥ//
Ca.5.7.30 śophaścātyarthamutsiktaṃ niḥsṛtau vṛṣaṇau bhṛśam/
ataścaiva viparyāso vikṛtyā pretalakṣaṇam//
Ca.5.7.31 nicitaṃ yasya māṃsaṃ &syāttvagasthiṣveva dṛśyate/
kṣīṇasyānaśnatastasya māsamāyuḥ paraṃ bhavet//

Ca.5.7.32 tatra ślokaḥ---

idaṃ liṅgamariṣṭāakhyamanekamabhijajñivān/
āyurvedavidityākhyāṃ labhate kuśalo janaḥ//
ityagniveśakṛte tantre carakapratisaṃskṛte indriyasthāne pannarūpīyamindriyaṃ nāma saptamo+adhyāyaḥ//7//