aṣṭamo+adhyāyaḥ/

Ca.5.8.1 athāto+avākśirasīyamindriyaṃ vyākhyāsyāmaḥ//

Ca.5.8.2 iti ha smāha bhagavānātreyaḥ//

Ca.5.8.3 avākśirā vā jihmā vā yasya vā viśirā bhavet/
janto rūpapraticchāyā nainamiccheccikitsitum//
Ca.5.8.4 jaṭībhūtāni pakṣmāṇi dṛṣṭiścāpi &nigṛhyate/
yasya jantorna taṃ dhīro bheṣajenopapādayet//
Ca.5.8.5 yasya śūnāni vartmāni na samāyānti śuṣyataḥ/
cakṣuṣī &copadihyete yathā pretastathaiva saḥ//
Ca.5.8.6 bhruvorvā yadi vā mūrdhni sīmantāvartakān bahūn/
apūrvānakṛtān vyaktān dṛṣṭvā maraṇamādiśet//
Ca.5.8.7 tryahametena jīvanti lakṣaṇenāturā narāḥ/
arogāṇāṃ punastvetat ṣaḍrātraṃ &paramucyate//
Ca.5.8.8 āyamyotpāṭitān keśān yo naro nāvabudhyate/
anāturo vā rogī vā ṣaḍrātraṃ nātivartate//
Ca.5.8.9 yasya keśā nirabhyaṅgā dṛśyante+abhyaktasannibhāḥ/
uparuddhāyuṣaṃ jñātvā taṃ dhīraḥ parivarjayet//
Ca.5.8.10 &glāyate nāsikāvaṃśaḥ pṛthutvaṃ yasya gacchati/
aśūnaḥ śūnasaṃkāśaḥ pratyākhyeyaḥ sa jānatā//
Ca.5.8.11 atyarthavivṛtā yasya yasya cātyarthasaṃvṛtā/
jihmā vā pariśuṣkā vā nāsikā na sa jīvati//
Ca.5.8.12 mukhaṃ &śabdaśravāvoṣṭhau śuklaśyāvātilohitau/
vikṛtyā yasya vā nīlau na sa rogādvimucyate//
Ca.5.8.13 asthiśvetā dvijā yasya puṣpitāḥ paṅkasaṃvṛtāḥ/
vikṛtyā na sa rogaṃ taṃ vihāyārogyamaśnute//
Ca.5.8.14 stabdhā niścetanā gurvī kaṇṭakopacitā bhṛśam/
śyāvā śuṣkā+athavā śūnā pretajihvā nisarpiṇī//
Ca.5.8.15 dīrghamucchvasya yo hrasvaṃ naro niḥśvasya tāmyati/
uparuddhāyuṣaṃ jñātvā taṃ dhīraḥ parivarjayet//
Ca.5.8.16 hastau pādau ca manye ca tālu caivātidītalam/
bhavatyāyuḥkṣaye krūramathavā+api bhavenmṛdu//
Ca.5.8.17 ghaṭṭayañjānunā jānu pādāvudyamya pātayan/
yo+apāsyati muhurvaktramāturo na sa jīvati//
Ca.5.8.18 dantaiśchindannakhāgrāṇi nakhaicchindañchiroruhān/
kāṣṭhena bhūmiṃ vilikhanna rogāt parimucyate//
Ca.5.8.19 dantān khādati yo jāgradasāmnā virudan hasan/
vijānāti na cedduḥkhaṃ na sa rogādvimucyate//
Ca.5.8.20 muhurhasan muhuḥ kṣveḍan śayyāṃ pādena hanti yaḥ/
&uccaiśchidrāṇi vimṛśannāturo na sa jīvati//
Ca.5.8.21 yairvindati purā bhāvaiḥ sametaiḥ paramāṃ ratim/
tairevāramamāṇasya glāsnormaraṇamādiśet//
Ca.5.8.22 na bibharti śiro grīvā na pṛṣṭhaṃ bhāramātmanaḥ/
na hanū piṇḍamāsyasthamāturasya mumūrṣataḥ//
Ca.5.8.23 sahasā jvarasaṃtāpastṛṣṇā mūrcchā balakṣayaḥ/
viśleṣaṇaṃ ca sandhīnāṃ mumūrṣorupajāyate//
Ca.5.8.24 gosargo vadanādyasya svedaḥ pracyavate bhṛśam/
lepajvaropataptasya durlabhaṃ tasya jīvitam//
Ca.5.8.25 nopaiti kaṇṭhamāhāro jihvā kaṇṭhamupaiti ca/
āyuṣyantaṃ gate jantorbalaṃ ca parihīyate//
Ca.5.8.26 śiro vikṣipate kṛcchrānmuñcayitvā prapāṇikau/
lalāṭasrupratasvedo &mumūrṣuścyutabandhanaḥ//

Ca.5.8.27 tatra ślokaḥ---

imāni liṅgāni nareṣu buddhimān vibhāvayetāvahito mumūrṣuṣu/
kṣaṇena bhūtvā hyupayānti kānicinnacāphalaṃ liṅgamihāsti kiñcana//
ityagniveśakṛte tantre carakapratisaṃskṛte indriyasthāne+avākṇirasīyamindriyaṃ nāmāṣṭamo+adhyāyaḥ//8//