navamo+adhyāyaḥ/

Ca.5.9.1 athāto &yasyaśyāvanimittīyamindriyaṃ vyākhyāsyāmaḥ//

Ca.5.9.2 iti ha smāha bhagavānātreyaḥ//

Ca.5.9.3 yasya śyāve paridhvaste harite cāpi darśane/
āpanno vyādhirantāya jñeyastasya vijānatā//
Ca.5.9.4 niḥsaṃjñaḥ pariśuṣkāsyaḥ &samṛddho vyādhibhiśca yaḥ/
uparuddhāyuṣaṃ jñātvā taṃ dhīraḥ parivarjayet//
Ca.5.9.5 &haritāśca sirā yasya lomakūpāśca saṃvṛtāḥ/
so+amlābhilāṣī puruṣaḥ pittānmaraṇamaśnute//
Ca.5.9.6 śarīrāntāśca śobhante śarīraṃ copaśuṣyati/
balaṃ ca hīyate yasya rājayakṣmā hinasti tam//
Ca.5.9.7 aṃsābhitāpo hikkā ca chardanaṃ śoṇitasya ca/
ānāhaḥ pārśvaśūlaṃ ca bhavatyantāya śoṣiṇaḥ//
Ca.5.9.8 vātavyādhirapasmārī kuṣṭhī &śophī tathodarī/
gulmī ca madhumehī ca rājayakṣmī ca yo naraḥ//
Ca.5.9.9 acikitsyā bhavantyete balamāṃsakṣaye sati/
anyeṣvapi vikāreṣu tān bhiṣak parivarjayet//
Ca.5.9.10 virecanahṛtānāho yastṛṣṇānugato naraḥ/
viriktaḥ punarādhmāti yathā pretastathaiva saḥ//
Ca.5.9.11 peyaṃ pātuṃ na śaknoti kaṇṭhasya ca mukhasya ca/
urasaśca niśuṣkatvādyo naro na sa &jīvati//
Ca.5.9.12 svarasya durbalībhāvaṃ hāniṃ ca balavarṇayoḥ/
rogavṛddhimayuktyā ca dṛṣṭvā maraṇamādiśet//
Ca.5.9.13 ūrdhvaśvāsaṃ gatoṣmāṇaṃ śūlopahatavaṅkṣaṇam/
śarma cānadhigacchantaṃ buddhimān parivarjayet//
Ca.5.9.14 apasvaraṃ bhāpamāṇaṃ prāptaṃ maraṇamātmanaḥ/
śrotāraṃ cāpyaśabdasya dūrataḥ parivarjayet//
Ca.5.9.15 yaṃ naraṃ sahasā rogo durbalaṃ parimuñcati/
saṃśayaprāptamātreyo jīvitaṃ tasya manyate//
Ca.5.9.16 atha cejjñātayastasya yāceran praṇipātataḥ/
rasenādyāditi brūyānnāsmai dadyādviśodhanam//
Ca.5.9.17 māsena cenna dṛśyeta viśeṣastasya śobhanaḥ/
rasaiścānyaibahuvidhairdurlabhaṃ tasya jīvitam//
Ca.5.9.18 niṣṭhyūtaṃ ca purīṣaṃ ca retaścāmbhasi majjati/
yasya tasyāyuṣaḥ prāptamantamāhurmanīṣiṇaḥ//
Ca.5.9.19 niṣṭyūte yasya dṛśyante varṇā bahuvidhāḥ pṛthak/
tacca sīdatyapaḥ prāpya na sa &jīvitumarhati//
Ca.5.9.20 pittamūṣmānugaṃ yasya śaṅgau prāpya &vimūrcchati/
sa rogaḥ śaṅkhako nāmnā trirātrāddhanti jīvitam//
Ca.5.9.21 saphenaṃ rudhiraṃ yasya muhurāsyāt prasicyate/
śūlaiśca tudyate kukṣiḥ pratyākhyeyastathāvidhaḥ//
Ca.5.9.22 balamāṃsakṣayastīvro rogavṛddhirarocakaḥ/
yasyāturasya lakṣyante trīn pakṣānna sa jīvati//

Ca.5.9.23 tatra ślokau---

vijñānāni manuṣyāṇāṃ maraṇe pratyupasthite/
bhavantyetāni saṃpaśyedanyānyevaṃvidhāni ca//
Ca.5.9.24 tāni sarvāṇi lakṣyante na tu sarvāṇi mānavam/
viśanti vinaśiṣyantaṃ tasmādbodhyāni sarvataḥ//
ityagniveśakṛte tantre carakapratisaṃskṛte indriyasthāne yasyaśyāvanimittīyamindriyaṃ nāma navamo+adhyāyaḥ//9//