daśamo+adhyāyaḥ/

Ca.5.10.1 athātaḥ sadyomaraṇīyamindriyaṃ vyākhyāsyāmaḥ//

Ca.5.10.2 iti ha smāha bhagavānātreyaḥ//

Ca.5.10.3 sadyastitikṣataḥ prāṇāṃ(anunāsika)llakṣaṇāni pṛthak pṛthak/
agniveśa! pravakṣyāmi saṃspṛṣṭo yairna jīvati//
Ca.5.10.4 vātāṣṭhīlā susaṃvṛddhā tiṣṭhantī dāruṇā hṛdi/
tṛṣṇayā+abhiparītasya sadyo muṣṇāti jīvitam//
Ca.5.10.5 piṇḍike śithilīkṛtya jihmīkṛtya ca nāsikām/
vāyuḥ śarīre vicaran sadyo muṣṇāti jīvitam//
Ca.5.10.6 bhruvau yasya cyute sthānādantardāhaśca dāruṇaḥ/
tasya hikkākaro rogaḥ sadyo muṣṇāti jīvitam//
Ca.5.10.7 kṣīṇaśoṇitamāṃsasya vāyurūrdhvagatiścaran/
ubhe manye same yasya sadyo muṣṇāti jīvitam//
Ca.5.10.8 &antareṇa gudaṃ gacchan nābhiṃ ca sahasā+anilaḥ/
kṛśasya vaṃkṣaṇau gṛhṇan sadyo muṣṇāti jīvitam//
Ca.5.10.9 vitatya parśukāgrāṇi gṛhītvoraśca mārutaḥ/
stimitasyāyatākṣasya sadyo muṣṇāti jīvitam//
Ca.5.10.10 hṛdayaṃ ca gudaṃ cobhe &gṛhītvā māruto balī/
durbalasya viśeṣeṇa sadyo muṣṇāti jīvitam//
Ca.5.10.11 vaṃkṣaṇaṃ ca gudaṃ cobhe gṛhītvā māruto balī/
śvāsaṃ saṃjanayañjantoḥ sadyo muṣṇāti jīvitam//
Ca.5.10.12 nābhiṃ mūtraṃ &bastiśīrṣaṃ purīṣaṃ cāpi mārutaḥ/
&pracchinnaṃ janayañchūlaṃ sadyo muṣṇāti jīvitam//
Ca.5.10.13 bhidyete vaṃkṣaṇau yasya vātaśūlaiḥ samantataḥ/
bhinnaṃ purīṣaṃ tṛṣṇā ca sadyaḥ prāṇāñjahāti saḥ//
Ca.5.10.14 āplutaṃ māruteneha śarīraṃ yasya kevalam/
bhinnaṃ purīṣaṃ tṛṣṇā ca sadyo jahyāt sa jīvitam//
Ca.5.10.15 śarīraṃ śophitaṃ yasya vātāśophena dehinaḥ/
bhinnaṃ purīṣaṃ tṛṣṇā ca sadyo jahyāt sa jīvitam//
Ca.5.10.16 āmāśayasamutthānā yasya syāt parikartikā/
bhinnaṃ purīṣaṃ tṛṣṇā ca sadyaḥ prāṇāñjahāti saḥ//
Ca.5.10.17 pakvāśayasamutthānā yasya syāt parikartikā/
tṛṣṇā gudagrahaścograḥ sadyo jahyāt sa jīvitam//
Ca.5.10.18 &pakvāśayamadhiṣṭhāyaṃ hatvā saṃjñāṃ ca mārutaḥ/
kaṇṭhe ghurghurakaṃ kṛtvā sadyo harati jīvitam//
Ca.5.10.19 dantāḥ kardamadigdhābhā mukhaṃ cūrṇakasannibham/
siprāyante ca gātrāṇi liṅgaṃ sadyo mariṣyataḥ//
Ca.5.10.20 tṛṣṇāśvāsaśirorogamohadairbalyakūjanaiḥ/
spṛṣṭaḥ prāṇāñjahātyāśu śakṛdbhedena cāturaḥ//

Ca.5.10.21 tatra ślokaḥ---

etāni khalu liṅgāni yaḥ samyagavabudhyate/
sa jīvitaṃ ca martyānāṃ maraṇaṃ cāvabudhyate//
ityagniveśakṛte tantre carakapratisaṃskṛte indriyasthāne sadyomaraṇīyamindriyaṃ nāma daśamo+adhyāyaḥ//10//