dvādaśo+adhyāyaḥ/
Ca.5.12.1 athāto gomayacūrṇīyamindriyaṃ vyākhyāsyāmaḥ//
Ca.5.12.2 iti ha smāha bhagavānātreyaḥ//
Ca.5.12.3 yasya gomayacūrṇābhaṃ cūrṇaṃ
mūrdhani jāyate/
sasnehaṃ bhraśyate caiva māsāntaṃ tasya jīvitam//
Ca.5.12.4 &nikaṣanniva yaḥ pādau
cyutāṃsaḥ paridhāvati/
vikṛtyā na sa loke+asmiṃściraṃ vasati mānavaḥ//
Ca.5.12.5 yasya snātānuliptasya pūrvaṃ
śuṣyatyuro bhṛśam/
ārdreṣu sarvagātreṣu so+ardhamāsaṃ na jīvati//
Ca.5.12.6 yamuddiśyāturaṃ vaidyaḥ
&saṃvartayitumauṣadham/
yatamāno na śaknoti durlabhaṃ tasya jīvitam//
Ca.5.12.7 vijñātaṃ bahuśaḥ siddhaṃ
vidhivaccāvacāritam/
na sidhyatyauṣadhaṃ yasya nāsti tasya cikitsitam//
Ca.5.12.8 &āhāramupayuñjāno bhiṣajā
sūpakalpitam/
yaḥ phalaṃ tasya nāpnoti durlabhaṃ tasya jīvitam//
Ca.5.12.9 dūtādhikāre vakṣyāmo
lakṣaṇāni mumūrṣatām/
yāni dṛṣṭvā bhiṣak prājñaḥ pratyākhyāyādasaṃyamam//
Ca.5.12.10 muktakeśo+athavā nagne
rudatyaprayate+athavā/
bhiṣagabhyāgataṃ dṛṣṭvā dūtaṃ maraṇamādiśet//
Ca.5.12.11 supte bhiṣaji ye
dūtāśchindatyapi ca bhindati/
āgacchanti bhiṣak teṣāṃ na bhartāramanuvrajet//
Ca.5.12.12 juhvatyagniṃ tathā piṇḍān
pitṛbhyo nirvapatyapi/
vaidye dūtā ya āyānti te ghnanti prajighāṃsavaḥ//
Ca.5.12.13 kathayatyapraśastāni
cintayatyathavā punaḥ/
vaidye dūtā manuṣyāṇāmāgacchanti mumūrṣatām//
Ca.5.12.14 mṛtadagdhavinaṣṭāni bhajati
vyāharatyapi/
apraśastāni cānyāni vaidye dūtā mumūrṣatām//
Ca.5.12.15 vikārasāmānyaguṇe deśe
kāle+athavā bhiṣak/
dūtamabhyāgataṃ dṛṣṭvā nāturaṃ tamupācaret//
Ca.5.12.16
dīnabhītadrutatrastamalināmasatīṃ striyam/
trīn vyākṛtīṃśca ṣaṇḍāṃśca dūtān vidyānmumūrṣatām//
Ca.5.12.17 aṅgavyasaninaṃ dūtaṃ
liṅginaṃ vyādhitaṃ tathā/
saṃprekṣya cograkarmāṇaṃ na vaidyo gantumarhati//
Ca.5.12.18 āturārthamanuprāptaṃ
kharoṣṭrarathavāhanam/
dūtaṃ dṛdṣṭvā bhiṣagvidyādāturasya parābhavam//
Ca.5.12.19
palālabusamāṃsāsthikeśalomanakhadvijān/
mārjanīṃ musalaṃ śūrpamupānaccarma &vicyutam//
Ca.5.12.20 tṛṇakāṣṭhatuṣāṅgāraṃ
spṛśanto loṣṭamaśma ca/
tatpūrvadarśane dūtā vyāharanti mumūrṣatām//
Ca.5.12.21 yasmiṃśca dūte bruvati
vākyamāturasaṃśrayam/
paśyennimittamaśubhaṃ taṃ ca nānuvrajedbhiṣak//
Ca.5.12.22 tathā vyasaninaṃ pretaṃ
pretālaṅkārameva vā/
bhinnaṃ dagdhaṃ vinaṣṭaṃ vā tadvādīni vacāṃsi vā//
Ca.5.12.23 raso vā kaṭukastīvro gandho
vā kauṇapo mahān/
sparśo vā vipulaḥ krūro yadvā+anyadaśubhaṃ bhavet//
Ca.5.12.24 tatpūrvamabhito vākyaṃ
vākyakāle+athavā punaḥ/
dūtānāṃ vyāhṛtaṃ śrutvā dhīro maraṇamādiśet//
Ca.5.12.25 iti dūtādhikāro+ayamuktaḥ
kṛtsno mumūrṣatām/
pathyāturakulānāṃ ca vakṣyāmyautpātikaṃ punaḥ//
Ca.5.12.26 avakṣutamathotkruṣṭaṃ
skhalanaṃ patanaṃ tathā/
ākrośaḥ saṃprahāro vā pratiṣedho vigarhaṇam//
Ca.5.12.27
vastroṣṇīṣottarāsaṅgaśchatropānadyugāśrayam/
vyasanaṃ darśanaṃ cāpi mṛtavyasanināṃ tathā//
Ca.5.12.28 caityadhvajapatākānāṃ
pūrṇānāṃ patanāni ca/
hatāniṣṭapravādāśca dūṣaṇaṃ bhasmapāṃśubhiḥ//
Ca.5.12.29 pathacchedo biḍālena śunā
sarpeṇa vā punaḥ/
mṛgādvijānāṃ krūrāṇāṃ giro dīptāṃ diśaṃ prati//
Ca.5.12.30 śayanāsanayānānāmuttānānāṃ
ca darśanam/
ityetānyapraśastāni sarvāṇyāhurmanīṣiṇaḥ//
Ca.5.12.31 etāni pathi vaidyena
paśyatā++āturaveśmani/
śṛṇvatā ca na gantavyaṃ tadāgāraṃ vipaścitā//
Ca.5.12.32 ityautpātikamākhyātaṃ pathi
vaidyavigarhitam/
imāmapi ca budhyeta gṛhāvasthāṃ mumūrṣatām//
Ca.5.12.33 praveśe
pūrṇakumbhāgnimṛdvījaphalasarpiṣām/
vṛṣabrāhmaṇaratnānnadevatānāṃ ca nirgatim//
Ca.5.12.34 agnipūrṇāni pātrāṇi
bhinnāni viśikhāni ca/
bhiṣaṅ mumūrṣatāṃ veśma praviśanneva paśyati//
Ca.5.12.35 chinnabhinnāni dagdhāni
bhagnāni mṛditāni ca/
durbalāni ca sevante mumūrṣorvaiśmikā janāḥ//
Ca.5.12.36 śayanaṃ vasanaṃ yānaṃ
gamanaṃ bhojanaṃ rutam/
śrūyate+amaṅgalaṃ yasya nāsti tasya cikitsitam//
Ca.5.12.37 śayanaṃ vasanaṃ yānamanyaṃ
vā+api paricchadam/
pretavadyasya kurvanti suhṛdaḥ preta eva saḥ//
Ca.5.12.38 annaṃ vyāpadyate+atyarthaṃ
jyotiścaivopaśāmyati/
nivāte sendhanaṃ yasya tasya nāsti cikitsitam//
Ca.5.12.39 āturasya gṛhe yasya
bhidyante vā patanti vā/
atimātramamatrāṇi durlabhaṃ tasya jīvitam//
Ca.5.12.40 bhavanti cātra---
yaddvādaśabhiradhyāyairvyāsataḥ parikīrtitam/
mumūrṣatāṃ manuṣyāṇāṃ lakṣaṇaṃ jīvitāntakṛt//
Ca.5.12.41 tat samāsena vakṣyāmaḥ
paryāyāntaramāśritam/
paryāyavacanaṃ hyarthavijñānāyopapadyate//
Ca.5.12.42 atyarthaṃ punareṛveyaṃ
vivakṣā no vidhīyate/
tasminnevādhikaraṇe yat pūrvamabhiśabditam//
Ca.5.12.43 vasatāṃ caramaṃ kālaṃ
śarīreṣu śarīriṇām/
abhyugrāṇāṃ vināśāya dehebhyaḥ pravivatsatām//
Ca.5.12.44 iṣṭāṃstitikṣatāṃ prāṇān
kāntaṃ vāsaṃ jihāsatām/
tantrayantreṣu bhinneṣu tamo+antyaṃ pravivikṣatām//
Ca.5.12.45 vināśāyeha rūpāṇi
yānyavasthāntarāṇi ca/
bhavanti tāni vakṣyāmi yathoddeśaṃ yathāgamam//
Ca.5.12.46 prāṇāḥ &samupatapyante
nijñānamuparudhyate/
vamanti balamaṅgāni ceṣṭā vyuparamanti ca//
Ca.5.12.47 indriyāṇi vinaśyanti
khilībhavati &cetanā/
autsukyaṃ bhajate sattvaṃ ceto bhīrāviśatyapi//
Ca.5.12.48 smṛtistyajati medhā ca
hrīśriyau cāpasarpataḥ/
upaplavante pāpmāna &ojastejaśca naśyati//
Ca.5.12.49 śīlaṃ vyāvartate+atyarthaṃ
bhaktiśca parivartate/
vikriyante praticchāyāśchāyāśca vikṛtiṃ prati//
Ca.5.12.50 śukraṃ pracyavate
sthānādunmārgaṃ bhajate+anilaḥ/
kṣayaṃ māṃsāni gacchanti gacchatyasṛgapi kṣayam//
Ca.5.12.51 ūṣmāṇaḥ pralayaṃ yānti
viśleṣaṃ yānti sandhayaḥ/
gandhā vikṛtimāyānti bhedaṃ varṇasvarau tathā//
Ca.5.12.52 vaivarṇyaṃ bhajate kāyaḥ
kāyacchidraṃ viśuṣyati/
dhūmaḥ saṃjāyate mūrdhnī dāruṇākhyaśca cūrṇakaḥ//
Ca.5.12.53 satataspandanā deśāḥ śarīre
ye+abhilakṣitāḥ/
te stambhānugatāḥ sarve na calanti kathaṃcana//
Ca.5.12.54 guṇāḥ śarīradeśānāṃ
śītoṣṇamṛdudāruṇāḥ/
niparyāsena vartante sthāneṣvanyeṣu tadvidhāḥ//
Ca.5.12.55 nakheṣu jāyate puṣpaṃ paṅko
danteṣu jāyate/
jaṭāḥ pakṣmasu jāyante sīmantāścāpi mūrdhani//
Ca.5.12.56 bheṣajāni na saṃvṛttiṃ
prāpnuvanti yathāruci/
yāni cāpyupapadyante teṣāṃ &vīryaṃ na sidhyati//
Ca.5.12.57 nānāprakṛtayaḥ krūrā vikārā
vividhauṣadhāḥ/
kṣipraṃ samabhivartante pratihatya balaujasī//
Ca.5.12.58 śabdaḥ sparśo raso rūpaṃ
gandhaśceṣṭā &vicintitam/
utpadyante+aśubhānyeva pratikarmapravṛttiṣu//
Ca.5.12.59 dṛśyante dāruṇāḥ svapnā
daurātmyamupajāyate/
preṣyāḥ pratīpatāṃ yānti pretākṛtirudīryate//
Ca.5.12.60 prakṛtirhīyate+atyarthaṃ
vikṛtiścābhivardhate/
kṛtsnamautpātikaṃ ghoramari(ni)ṣṭamupalakṣyate//
Ca.5.12.61 ityetāni manuṣyāṇāṃ
bhavanti vinaśiṣyatām/
lakṣaṇāni yathoddeśaṃ yānyuktāni yathāgamam//
Ca.5.12.62 maraṇāyeha rūpāṇi
paśyatā+api bhiṣagvidā/
apṛṣṭena na vaktavyaṃ maraṇaṃ pratyupasthitam//
Ca.5.12.63 pṛṣṭenāpi na vaktavyaṃ
tatra yatropaghātakam/
āturasya bhavedduḥkhamathavā+anyasya kasyacit//
Ca.5.12.64 abruvanmaraṇaṃ tasya
nainamiccheccikitsitum/
yasya paśyedvināśāya liṅgāni kuśalo bhiṣak//
Ca.5.12.65 liṅgebhyo maraṇākhyebhyo
viparītāni paśyatā/
liṅgānyārogyamāgantu vaktavyaṃ bhiṣajā dhruvam//
Ca.5.12.66 dūtairautpātikairbhāvaiḥ
pathyāturakulāśrayaiḥ/
āturācāraśīleṣṭadravyasaṃpattilakṣaṇaiḥ//
Ca.5.12.67 svācāraṃ hṛṣṭamavyaṅgaṃ
yaśasyaṃ śuklavāsasam/
amuṇḍamajaṭaṃ dūtaṃ jātiveśakriyāsamam//
Ca.5.12.68
anuṣṭrakharayānasthamasandhyāsvagraheṣu ca/
adāruṇeṣu nakṣatreṣvanugreṣu &dhruveṣu ca//
Ca.5.12.69 vinā caturthīṃ navamīṃ vinā
riktāṃ caturdaśīm/
madhyāhnamardharātraṃ ca bhūkampaṃ rāhudarśanam//
Ca.5.12.70 vinā deśamaśastaṃ
cāśastautpātikalakṣaṇam/
dūtaṃ praśastamavyagraṃ nirdiśedāgataṃ bhiṣak//
Ca.5.12.71 dadhyakṣatadvijātīnāṃ
vṛṣabhāṇāṃ nṛpasya ca//
Ca.5.12.72 ratnānāṃ pūrṇakumbhānāṃ
sitasya turagasya ca/
suradhvajapatākānāṃ phalānāṃ &yāvakasya ca//
Ca.5.12.73 kanyāpuṃvardhamānānāṃ
baddhasyaikapaśostasthā/
pṛthivyā uddhṛtāyāśca vahneḥ prajvalitasya ca//
Ca.5.12.74 modakānāṃ sumanasāṃ
śuklānāṃ candanasya ca/
manojñasyānnapānasya pūrṇasya śakaṭasya ca//
Ca.5.12.75 nṛbhirdhenvāḥ savatsāyā
vaḍavāyāḥ striyāstathā/
jīvañjīvakasiddhārthasārasapriyavādinām//
Ca.5.12.76 haṃsānāṃ śatapatrāṇāṃ
cāṣāṇāṃ śikhināṃ tathā/
matsyājadvijaśaṅkhānāṃ &priyaṅgūnāṃ ghṛtasya ca//
Ca.5.12.77
rucakādarśasiddhārtharocanānāṃ ca darśanam/
gandhaḥ surabhirvarṇaśca suśuklo madhuro rasaḥ//
Ca.5.12.78 mṛgapakṣimanuṣyāṇāṃ
praśastāśca giraḥ śubhāḥ/
chatradhvajapatākānāmutkṣepaṇamabhiṣṭutiḥ//
Ca.5.12.79 bherīmṛdaṅgaśaṅkhānāṃ
śabdāḥ puṇyāhanisvanāḥ/
vedādhyayanaśabdāśca sukho vāyuḥ pradakṣiṇaḥ//
Ca.5.12.80 pathi veśmapraveśe tu
vidyādārogyalakṣaṇam/
maṅgalācārasaṃpannaḥ sāruto vaiśmiko janaḥ//
Ca.5.12.81 śraddadhāno+anukūlaśca
prabhūtadravyasaṃgrahaḥ/
dhanaiśvaryasukhāvāptiriṣṭalābhaḥ sukhena ca//
Ca.5.12.82 dravyāṇāṃ tatra yogyānāṃ
yojanā siddhireva ca/
gṛhaprāsādaśailānāṃ nāgānāmṛṣabhasya ca//
Ca.5.12.83 hayānāṃ puruṣāṇāṃ ca svapne
samadhirohaṇam/
somārkāgnidvijātīnāṃ gavāṃ nṝṇāṃ payāsvinām//
Ca.5.12.84 arṇavānāṃ prataraṇaṃ
vṛddhiḥ saṃbādhaniḥsṛtiḥ/
svapne devaiḥ sapitṛbhiḥ prasannaiścābhibhāṣaṇam//
Ca.5.12.85 darśanaṃ śuklavastrāṇāṃ
hradasya vimalasya ca/
māṃsamatsyaviṣāmedhyacchatrādarśaparigrahaḥ//
Ca.5.12.86 svapne sumanasāṃ caiva
śuklānāṃ darśanaṃ śubham/
aśvagorathayānaṃ ca yānaṃ pūrvottareṇa ca/
rodanaṃ patitotthānaṃ dviṣatāṃ cāvamardanam//
Ca.5.12.87 sattvalakṣaṇasaṃyogo
bhaktirvaidyadvijātiṣu/
sādhyatvaṃ na ca nirvedastadārogyasya lakṣaṇaṃ//
Ca.5.12.88 ārogyādbalamāyuśca sukhaṃ
ca labhate mahat/
iṣṭāṃścāpyaparān bhāvān puruṣaḥ śubhalakṣaṇaḥ//
tatra ślokau ---
Ca.5.12.89 uktaṃ gomayacūrṇīye
maraṇārogyalakṣaṇam/
dūtasvapnāturotpātayuktisiddhivyapāśrayam//
Ca.5.12.90 itīdamuktaṃ prakṛtaṃ
yathātathaṃ tadanvavekṣyaṃ satataṃ bhiṣagvidā/
tathā hi siddhiṃ ca yaśaśca śāśvataṃ sa siddhakarmā labhate dhanāni ca//
ityagniveśakṛte tantre carakapratisaṃskṛte indriyasthāne
gomayacūrṇīyamindriyaṃ nāma dvādaśo+adhyāyaḥ//12//