cikitsāsthānam/

prathamo+adhyāyaḥ/

Ca.6.1.1.1 rasāyanādhyāye prathamaḥ pādaḥ/

athāto+abhayāmalakīyaṃ rasāyanapādaṃ vyākhyāsyāmaḥ//

Ca.6.1.1.2 iti ha smāha bhagavānātreyaḥ//

Ca.6.1.1.3 cikitsitaṃ vyādhiharaṃ pathyaṃ sādhanamauṣadham/
prāyaścittaṃ praśamanaṃ prakṛtisthāpanaṃ hitam//
Ca.6.1.1.4 vidyādbheṣajanāmāni,bheṣajaṃ dvividhaṃ ca tat/
svasthasyorjaskaraṃ kiñcit kiñcidārtasya roganut//
Ca.6.1.1.5 abheṣajaṃ ca dvividhaṃ bādhanaṃ sānubādhanam/
svasthasyorjaskaraṃ yattu tadvṛṣyaṃ tadrasāyanam//
Ca.6.1.1.6 prāyaḥ,prāyeṇa rogāṇāṃ dvitīyaṃ praśame matam/
prāyaḥśabdo viśeṣārtho hyubhayaṃ hyubhayārthakṛt//
Ca.6.1.1.7 dīrghamāyuḥ smṛtiṃ medhāmārogyaṃ taruṇaṃ vayaḥ/
prabhāvarṇasvaraudāryaṃ dehendriyabalaṃ param//
Ca.6.1.1.8 vāksiddhiṃ &praṇatiṃ kāntiṃ labhate nā rasāyanāt/
&'vṛṣatāṃ` iti pā-. lābhopāyo hi śastānāṃ rasādīnāṃ rasāyanam//
Ca.6.1.1.9 apatyasaṃtānakaraṃ yat sadyaḥ saṃpraharṣaṇam/
vājīvātibalo yena yātyapratihataḥ striyaḥ//
Ca.6.1.1.10 bhavatyatipriyaḥ strīṇāṃ yena yenopacīyate/
jīryato+apyakṣayaṃ śukraṃ phalavadyena dṛśyate//
Ca.6.1.1.11 prabhūtaśākhaḥ śākhīva yena caityo yathā mahān/
&bhavatyarcyo bahumataḥ prajānāṃ subahuprajaḥ//
&`bhavatyardhyo bahumataḥ' iti,&`bhavaty asau bahumataḥ' iti ca pā-.
Ca.6.1.1.12 saṃtānamūlaṃ yeneha pretya cānantyamaśnute/
yaśaḥ śriyaṃ balaṃ puṣṭiṃ vājīkaraṇameva tat//
Ca.6.1.1.13 svasthasyorjaskaraṃ tvetaddvividhaṃ proktamauṣadham/
yadvyādhinirghātakaraṃ vakṣyate taccikitsite//
Ca.6.1.1.14 cikitsitārtha etāvān vikārāṇāṃ yadauṣadham/
rasāyanavidhiścāgre vājīkaraṇameva ca//
Ca.6.1.1.15 abheṣajamiti jñeyaṃ viparītaṃ yadauṣadhāt/
tadasevyaṃ viṣevyaṃ tu pravakṣyāmi yadauṣadham//
Ca.6.1.1.16 rasāyanānāṃ dvividhaṃ prayogamṛṣayo viduḥ/
kuṭīprāveśikaṃ caiva vātātapikameva ca//
Ca.6.1.1.17 kuṭīprāveśikasyādau vidhiḥ samupadekṣyate/
nṛpavaidyadvijātīnāṃ sādhūnāṃ puṇyakarmaṇām//
Ca.6.1.1.18 nivāse nirbhaye śaste prāpyopakaraṇe pure/
diśi pūrvottarasyāṃ ca subhūmau kārayet kuṭīm//
Ca.6.1.1.19 vistārotsedhasaṃpannāṃ trigarbhāṃ sūkṣmalocanām/
ghanabhittimṛtusukhāṃ suspaṣṭāṃ manasaḥ priyām//
Ca.6.1.1.20 śabdādīnāmaśastānāmagamyāṃ strīvivarjitām/
iṣṭopakaraṇopetāṃ &sajjavaudyauṣadhadvijām//
&`sakta-' iti pā-.
Ca.6.1.1.21 athodagayane śukle tithinakṣatrapūjite/
muhūrtakaraṇopete praśaste kṛtavāpanaḥ//
Ca.6.1.1.22 dhṛtismṛtibalaṃ kṛtvā śraddadhānaḥ samāhitaḥ/
vidhūya mānasān doṣān maitrīṃ bhūteṣu cintayan//
Ca.6.1.1.23 devatāḥ pūjayitvā+agre dvijātīṃśca pradakṣiṇam/
devagobrāhmaṇān kṛtvā tatastāṃ praviśet kuṭīm//
Ca.6.1.1.24 tasyāṃ saṃśodhanaiḥ śuddhaḥ sukhī jātabalaḥ punaḥ/
rasāyanaṃ prayuñjīta &tatpravakṣyāmi śodhanam//
&`tato vakṣyāmi' iti pā-.
Ca.6.1.1.25 harītakīnāṃ cūrṇāni saindhavāmalake guḍam/
vacāṃ viḍaṅgaṃ rajanīṃ pippalīṃ viśvabheṣajam//
Ca.6.1.1.26 pibeduṣṇāmbunā jantuḥ snehasvedopapāditaḥ/
tena śuddhaśarīrāya kṛtasaṃsarjanāya ca//
Ca.6.1.1.27 trirātraṃ yāvakaṃ dadyāt pañcāhaṃ vā+api sarpiṣā/
saptāhaṃ vā purāṇasya yāvacchuddhestu varcasaḥ//
Ca.6.1.1.28 śuddhakoṣṭhaṃ tu taṃ jñātvā rasāyanamupācaret/
vayaḥprakṛtisātmyajño yaugikaṃ yasya yadbhavet//
Ca.6.1.1.29 harītakīṃ pañcarasāmuṣṇāmalavaṇaṃ śivām/
doṣānulomanīṃ laghvīṃ vidyāddīpanapācanīm//
Ca.6.1.1.30 āyuṣyāṃ pauṣṭikīṃ dhanyāṃ vayasaḥ sthāpanīṃ parām/
sarvarogapraśamanīṃ buddhīndriyabalapradām//
Ca.6.1.1.31 kuṣṭhaṃ gulmamudāvartaṃ śoṣaṃ pāṇḍvāmayaṃ madam/
arśāṃsi grahaṇīdoṣaṃ purāṇaṃ viṣamajvaram//
Ca.6.1.1.32 hṛdrogaṃ saśirorogamatīsāramarocakam/
kāsaṃ pramehamānāhaṃ plīhānamudaraṃ navam//
Ca.6.1.1.33 kaphaprasekaṃ vaisvaryaṃ vaivarṇyaṃ kāmalāṃ krimīn/
śvayathuṃ tamakaṃ chardiṃ klaibyamaṅgāvasādanam//
Ca.6.1.1.34 srotovibandhān vividhān pralepaṃ hṛdayorasoḥ/
smṛtibuddhipramohaṃ ca jayecchīghraṃ harītakī//
Ca.6.1.1.35 (&ajīrṇino rūkṣabhujaḥ strīmadyaviṣakarśitāḥ/
severannābhayāmete kṣuttṛṣṇoṣṇārditāśca ye//) &'yogīndranāthasena saṃmato+ayaṃ pāṭhaḥ'.
Ca.6.1.1.36 tān guṇāṃstāni karmāṇi vidyādāmalakīṣvapi/
yānyuktāni harītakyā vīryasya tu viparyayaḥ//
Ca.6.1.1.37 ataścāmṛtakalpāni vidyāt karmabhirīdṛśaiḥ/
harītakīnāṃ śasyāni bhiṣagāmalakasya ca//
Ca.6.1.1.38 auṣadhīnāṃ parā bhūmirhimavāñ śailasattamaḥ/
tasmātphalāni tajjāni grāhayetkālajāni tu//
Ca.6.1.1.39 āpūrṇarasavīryāṇi kāle kāle yathāvidhi/
ādityapavanacchāyāsalilaprīṇitāni ca//
Ca.6.1.1.40 &yānyajagdhānyapūtīni nirvraṇānyagadāni ca/
teṣāṃ prayogaṃ vakṣyāmi phalānāṃ karma cottamam//
&`yānyadagdhāni' iti pā-.
Ca.6.1.1.41 pañcānāṃ pañcamūlānāṃ bhāgān daśapalonmitān/
harītakīsahasraṃ ca triguṇāmalakaṃ navam//
Ca.6.1.1.42 vidārigandhāṃ bṛhatīṃ pṛśniparṇīṃ nidigdhikām/
vidyādvidārigandhādyaṃ śvadaṃṣṭrāpañcamaṃ gaṇam//
Ca.6.1.1.43 bilvāgnimanthaśyonākaṃ kāśmaryamatha pāṭalām/
punarnavāṃ śūrpaparṇyau balāmeraṇḍameva ca//
Ca.6.1.1.44 jīvakarṣabhakau medāṃ jīvantīṃ saśatāvarīm/
śarekṣudarbhakāśānāṃ śālīnāṃ mūlameva ca//
Ca.6.1.1.45 ityeṣāṃ pañcamūlānāṃ pañcānāmupakalpayet/
bhagān yathoktāṃstatsarvaṃ sādhyaṃ daśaguṇe+ambhasi//
Ca.6.1.1.46 daśabhāgāvaśeṣaṃ tu pūtaṃ taṃ grāhayedrasam/
harītakīśca tāḥ sarvāḥ sarvāṇyāmalakāni ca//
Ca.6.1.1.47 tāni sarvāṇyanasthīni phalānyāpothya kūrcanaiḥ/
vinīya tasminniryūhe cūrṇānīmāni dāpayet//
Ca.6.1.1.48 maṇḍūkaparṇyāḥ pippalyāḥ śaṅkhapuṣpyāḥ plavasya ca/
mustānāṃ saviḍaṅgānāṃ candanāguruṇostathā//
Ca.6.1.1.49 madhukasya haridrāyā vacāyāḥ kanakasya ca/
bhāgāṃścatuṣpalān kṛtvā sūkṣmailāyāstvacastathā//
Ca.6.1.1.50 sitopalāsahasraṃ ca cūrṇitaṃ tulayā+adhikam/
tailasya dvyāḍhakaṃ tatra dadyāttrīṇi ca sarpiṣaḥ//
Ca.6.1.1.51 sādhyamaudumbare pātre tat sarvaṃ mṛdunā+agninā/
jñātvā &lehyamadagdhaṃ ca śītaṃ kṣaudreṇa saṃsṛjet//
&`lehamadagdhaṃ' iti pā-.
Ca.6.1.1.52 kṣaudrapramāṇaṃ snehārdhaṃ tat sarvaṃ ghṛtabhājane/
tiṣṭhetsaṃmūrcchitaṃ tasya mātrāṃ kāle prayojayet//
Ca.6.1.1.53 yā &noparundhyādāhāramekaṃ mātrā jarāṃ prati/
ṣaṣṭikaḥ payasā cātra jīrṇe bhojanamiṣyate//
&`-dāhāramevaṃ' iti pā-.
Ca.6.1.1.54 vaikhānasā vālakhilyāstathā cānye tapodhanāḥ/
rasāyanamidaṃ &prāśya babhūvuramitāyuṣaḥ//
&`prāpya' iti pā-.
Ca.6.1.1.55 muktvā jīrṇaṃ vapuścāgryamavāpustaruṇaṃ vayaḥ/
vītatandrāklamaśvāsā nirātaṅkāḥ samāhitāḥ//
Ca.6.1.1.56 medhāsmṛtibalopetāścirarātraṃ tapodhanāḥ/
brāhmaṃ tapo brahmacaryaṃ ceruścātyantaniṣṭhayā//
Ca.6.1.1.57 rasāyanamidaṃ brāhmāyuṣkāmaḥ prayojayet/
dīrghamāyurvayaścāgryāṃ kāmāṃśceṣṭān samaśnute//

(iti brāhmarasāyanam)

Ca.6.1.1.58 yathoktaguṇānāmāmalakānāṃ sahasraṃ piṣṭasvedanavidhinā payasa ūṣmaṇā susvinnamanātapaśuṣkamanasthi cūrṇayet/

tadāmalakasahasrasvarasaparipītaṃ sthirāpunarnavājīvantīnāgabalābrahmasuvarcalāmaṇḍūkaparṇīśatāvarīśaṅkhapuṣpīpippalīvacāviḍaṅgasvayaṅguptāmṛtācandanāgurumadhukamadhūkapuṣpotpalapadmamālatīyuvatīyūthikācūrṇāṣṭabhāgasaṃyuktaṃ punarnāgabalāsahasrapalasvarasaparipītamanātapaśuṣkaṃ dviguṇitasarpiṣā kṣaudrasarpiṣā vā kṣudraguḍākṛtiṃ kṛtvā śucau dṛḍhe ghṛtabhāvite kumbhe bhasmarāśeradhaḥ sthāpayedantarbhūmeḥ pakṣaṃ kṛtarakṣāvidhānamatharvavedavidā, pakṣātyaye coddhṛtya kanakarajatatāmrapravālakālāyasacūrṇāṣṭabhāgasaṃyuktamardhakarṣavṛddhyā yathoktena vidhinā prātaḥ prātaḥ prayuñjāno+agnibalamabhisamīkṣya, jīrṇe ca ṣaṣṭikaṃ payasā sasarpiṣkamupasevamāno yathoktān guṇān samaśnuta iti//

Ca.6.1.1.59 bhavanti cātra---

idaṃ rasāyanaṃ brāhmaṃ maharṣigaṇasevitam/
bhavatyarogo dīrghāyuḥ prayuñjāno mahābalaḥ//
Ca.6.1.1.60 kāntaḥ prajānāṃ siddhārthaścandrādityasamadyutiḥ/
śrutaṃ dhārayate sattvamārṣaṃ cāsya pravartate//
Ca.6.1.1.61 dharaṇīdharasāraśca vāyunā samavikramaḥ/
sa bhavatyaviṣaṃ cāsya gātre saṃpadyate viṣam//
(iti dvitīyaṃ brāhmarasāyanam)
Ca.6.1.1.62 bilvo+agnimanthaḥ śyonākaḥ kāśmaryaḥ pāṭalirbalā/
parṇyaścatasraḥ pippalyaḥ śvadaṃṣṭrā bṛhatīdvayam//
Ca.6.1.1.63 śṛṅgī tāmalakī drākṣā jīvantī puṣkarāguru/
abhayā cāmṛtā ṛddhirjīvakarṣabhakau śaṭī//
Ca.6.1.1.64 mustaṃ punarnavā medā sailā candanamutpalam/
vidārī vṛṣamūlāni kākolī kākanāsikā//
Ca.6.1.1.65 eṣāṃ palonmitān bhāgāṅchatānyāmalakasya ca/
pañca dadyāttadaikadhyaṃ jaladroṇe vipācayet//
Ca.6.1.1.66 jñātvā gatarasānyetānyauṣadhānyatha taṃ rasam/
taccāmalakamuddhṛtya niṣkulaṃ tailasarpiṣoḥ//
Ca.6.1.1.67 paladvādaśake bhṛṣṭvā dattvā cārdhatulāṃ bhiṣak/
matsyaṇḍikāyāḥ pūtāyā lehavatsādhu sādhayet//
Ca.6.1.1.68 ṣaṭpalaṃ madhunaścātra siddhaśīte pradāpayet/
catuṣpalaṃ tugākṣīryāḥ pippalīdvipalaṃ tathā//
Ca.6.1.1.69 palamekaṃ nidadhyācca tvagelāpatrakeśarāt/
ityayaṃ cyavanapraśaḥ paramukto rasāyanaḥ//
Ca.6.1.1.70 kāsaśvāsaharaścaiva viśeṣeṇopadiśyate/
kṣīṇakṣatānāṃ vṛddhānāṃ bālānāṃ cāṅgavardhanaḥ//
Ca.6.1.1.71 svarakṣayamurorogaṃ hṛdrogaṃ vātaśoṇitam/
pipāsāṃ mūtraśukrasthān doṣāṃścāpyapakarṣati//
Ca.6.1.1.72 asya mātrāṃ prayuñjīta yoparundhyānna bhojanam/
asya prayogāccyavanaḥ suvṛddho+abhūt punaryuvā//
Ca.6.1.1.73 medhāṃ smṛtiṃ kāntimanāmayatvamāyuḥprakarṣaṃ balamindriyāṇām/
strīṣu praharṣaṃ paramagnivṛddhiṃ varṇaprasādaṃ pavanānulomyam//
Ca.6.1.1.74 rasāyanasyāsya naraḥ prayogāllabheta jīrṇo+api kuṭīpraveśāt/
jarākṛtaṃ rūpamapāsya sarvaṃ bibharti rūpaṃ navayauvanasya//

(iti cyavanaprāśaḥ/)

Ca.6.1.1.75 athāmalakaharītakīnāmāmalakabibhītakānāṃ harītakībibhītakānāmāmalakaharītakībibhītakānāṃ vā palāśatvagavanaddhānāṃ mṛdā+avaliptānāṃ kukūlasvinnānāmakulakānāṃ palasahasramulūkhale saṃpothya dadhighṛtamadhupalalatailaśarkarāsaṃyuktaṃ bhakṣayedanannabhugyathoktena vidhinā; tasyānte yavāgvādibhiḥ pratyavasthāpanam190 abhyaṅgotsādanaṃ sarpiṣā yavacūrṇaiśca, ayaṃ ca rasāyanaprayogaprakarṣo 191dvistāvadagnibalamabhisamīkṣya, pratibhojanaṃ yūṣeṇa payasā vā ṣaṣṭikaḥ sasarpiṣkaḥ, ataḥ paraṃ yathāsukhavihāraḥ kāmabhakṣyaḥ syāt/

anena prayogeṇarṣayaḥ punaryuvatvamavāpurbabhūvuścānekavarṣaśatajīvino nirvikārāḥ paraṃ śarīrabuddhīndriyabalasamuditāśceruścātyantaniṣṭhayā tapaḥ//

(iti caturthāmalakarasāyanam/)

Ca.6.1.1.76 harītakyāmalakabibhītakapañcapañcamūlaniryūhe pippalīmadhukamadhūkakākolīkṣīrakākolyātmaguptājīvakarṣabhakakṣīraśuklākalkasaṃprayuktena vidārīsvarasena kṣīrāṣṭaguṇasaṃprayuktena ca sarpiṣaḥ kumbhaṃ sādhayitvā &prayuñjāno+agnibalasamāṃ mātrāṃ jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikamuṣṇodakānupānamaśnañjarāvyādhipāpābhicāravyapagatabhayaḥ śarīrendriyabuddhibalamatulamupalabhyāpratihatasarvārambhaḥ paramāyuranavāpnuyāt//

&`prayuñjītāgnibalaṃ samavekṣya, jīrṇe ca' iti pā-. (iti pañcamo harītakīyogaḥ/)

Ca.6.1.1.77 harītakyāmalakabibhītakaharidrāsthirā-&balāviḍaṅgāmṛtavallīviśvabheṣajamadhukapippalīsomavalkasiddhena kṣīrasarpiṣā madhuśarkarābhyāmapi ca sannīyāmalakasvarasaśataparipītamāmalakacūrṇamayaścūrṇacaturbhāgasaṃprayuktaṃ pāṇitalamātraṃ pāṇitalamātraṃ prātaḥ prātaḥ prāśya yathoktena vidhinā sāyaṃ mudgayūṣeṇa payasā vā sasarpiṣkaṃ śāliṣaṣṭikānnamaśnīyāt, trivarṣaprayogādasya varṣaśatamajaraṃ vayastiṣṭhiti, śrutamavatiṣṭhate, sarvāmayāḥ praśāmyanti, viṣamaviṣaṃ bhavati gātre, gātramaśmavat sthirībhavati, adhṛṣyo bhūtānāṃ bhavati//

&`-vācā-' iti pā-.

Ca.6.1.1.78 bhavanti cātra---

yathā+amarāṇāmamṛtaṃ yathā bhogavatāṃ sudhā/
tathā+abhavanmaharṣīṇāṃ rasāyanavidhiḥ purā//
Ca.6.1.1.79 na jarāṃ na ca daurbalyaṃ nāturyaṃ nidhanaṃ na ca/
jagmurvarṣasahasrāṇi rasāyanaparāḥ purā//
Ca.6.1.1.80 na kevalaṃ dīrghamihāyuraśnute rasāyanaṃ yo vidhivanniṣevate/
gatiṃ sa devarṣiniṣevitāṃ śubhāṃ prapadyate brahma tatheti &cākṣayam//
&`cākṣaram' iti pā-.

tatra ślokaḥ---

Ca.6.1.1.81 abhayāmalakīye+asmin ṣaḍyogāḥ parikīrtitāḥ/
rasāyanānāṃ siddhānāmāyuryairanuvartate//
ityagniveśakṛte tantre carakapratisaṃskṛte cikitsāsthāne rasāyanādhyāye+abhayāmalakīyo nāma rasāyanapādaḥ prathamaḥ//1//

rasāyanādhyāye dvitīyaḥ pādaḥ/

Ca.6.1.2.1 athātaḥ prāṇakāmīyaṃ rasāyanapādaṃ vyākhyāsyāmaḥ//

Ca.6.1.2.2 iti ha smāha bhagavānātreyaḥ//

Ca.6.1.2.3 prāṇakāmaḥ śuśrūṣadhvamidamucyamānamamṛtamivāparamaditisutahitakaramacintyādbhutaprabhāvamāyuṣyamārogyakaraṃ vayasaḥ sthāpanaṃ nidrātandrāśramaklamālasyadaurbalyāpaharamanilakaphapittasāmyakaraṃ sthairyakaramabaddhamāṃsaharamantaragnisandhukṣaṇaṃ pramāvarṇasvarottamakaraṃ rasāyanavidhānam/

anena cyavanādayo maharṣayaḥ punaryuvatvamāpurnārīṇāṃ ceṣṭatamā babhūvuḥ, sthirasamasuvibhaktamāṃsāḥ, susaṃhatasthiraśarīrāḥ, suprasannabalavarṇendriyāḥ, sarvatrāpratihataparākramāḥ, kleśasahāśca/

sarve śarīradoṣā bhavanti grāmyāhārādamlalavaṇakaṭukakṣāraśuṣkaśāka-&māṃsatilapalalapiṣṭānnabhojināṃ virūḍhanavaśūkaśamīdhānyaviruddhāsātmyarūkṣakṣārābhiṣyandibhojināṃ klinnagurupūtiparyuṣitabhojināṃ viṣamādhyaśanaprāyāṇāṃ divāsvapnastrīmadyanityānāṃ viṣamātimātravyāyāmasaṃkṣobhitaśarīrāṇāṃ bhayakrodhaśokalobhamohāyāsabahulānām; &&atonimittaṃ hi śithilībhavanti māṃsāni, vimucyante sandhayaḥ, vidahyate raktaṃ, viṣyandate cānalpaṃ medaḥ, na sandhīyate+asthiṣu majjā, śukraṃ na pravartate, kṣayamupaityojaḥ; sa evaṃbhūto glāyati, sīdati, nidrātandrālasyasamanvito nirutsāhaḥ śvasiti, asamarthaśceṣṭānāṃ śārīramānasīnāṃ, naṣṭasmṛtibuddhicchāyo rogāṇāmadhiṣṭhānabhūto na sarvamāyuravāpnoti/

tasmādetān doṣānavekṣamāṇaḥ sarvān yathoktānahitānapāsyāhāravihārān rasāyanāni prayoktumarhatītyuktvā bhagavān punarvasurātreya uvāca---//

&`māṣa' iti pā-. &&`ato nimittāddhi' iti pa-.

Ca.6.1.2.4 āmalakānāṃ subhūmijānāṃ kālajānāmanupahatagandhavarṇarasānāmāpūrṇarasapramāṇavīryāṇāṃ svarasena punarnavākalkapādasaṃprayuktena sarpiṣaḥ sādhayedāḍhakam, ataḥ paraṃ vidārīsvarasena jīvantīkalkasaṃprayuktena, ataḥ paraṃ caturguṇena payasā balātibalākaṣāyeṇa śatāvarīkalkasaṃyuktena; anena krameṇaikaikaṃ śatapākaṃ sahasrapākaṃ vā śarkarākṣaudracaturbhāgasaṃprayuktaṃ sauvarṇe rājate mārtike vā śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayet; tadyathoktena vidhinā yathāgni prātaḥ prātaḥ prayojayet, jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikamaśnīyāt/

asya prayogādvarṣaśataṃ vayo+ajaraṃ tiṣṭhati, śrutamavatiṣṭhate, sarvāmayāḥ praśāmyanti, apratihatagatiḥ strīṣu, apatyavān bhavatīti//

Ca.6.1.2.5 bhavataścātra---

bṛhaccharīraṃ girisārasāraṃ sthirendriyaṃ cātibalendriyaṃ ca/
adhṛṣyamanyairatikāntarūpaṃ praśastipūjāsukhacittabhāk ca//
Ca.6.1.2.6 balaṃ mahadvarṇaviśuddhiragryā svaro ghanaughastanitānukārī/
bhavatyapatyaṃ vipulaṃ sthiraṃ ca samaśnato yogamimaṃ narasya//

(ityāmalakaghṛtam/)

Ca.6.1.2.7 āmalakasahasraṃ pippalīsahasrasaṃprayuktaṃ palāśataruṇakṣārodakottaraṃ tiṣṭhet, tadanugatakṣārodakamanātapaśuṣkamanasthi cūrṇīkṛtaṃ caturguṇābhyāṃ madhusarpirbhyāṃ saṃnīya śarkarācūrṇacaturbhāgasaṃprayuktaṃ ghṛtabhājanasthaṃ ṣaṇmāsān sthāpayedantarbhūmeḥ/

tasyottarakālamagnibalasamāṃ mātrāṃ khādet, paurvāhṇikaḥ prayogo nāparāhṇikaḥ, sātmyāpekṣaścāhāravidhiḥ/

asya prayogādvarṣaśatamajaraṃ vayastiṣṭhatīti samānaṃ pūrveṇa//

(ityāmalakāvalehaḥ/)

Ca.6.1.2.8 āmalakacūrṇāḍhakamekaviṃśatirātramāmalakasvarasaparipītaṃ madhughṛtāḍhakābhyāṃ dvābhyāmekīkṛtamaṣṭabhāgapippalīkaṃ śarkarācūrṇacaturbhāgasaṃprayuktaṃ ghṛtabhājanasthaṃ prāvṛṣi bhasmarāśau nidadhyāt; tadvarṣānte sātmyapathyāśī prayojayet; asya prayogādvarṣaśatamajaramāyustiṣṭhatīti samānaṃ pūrveṇa//

(ityāmalakacūrṇam/)

Ca.6.1.2.9 viḍaṅgataṇḍulacūrṇānāmāḍhakamāḍhakaṃ pippalītaṇḍulānāmadhyardhāḍhakaṃ sitopalāyāḥ sarpistailamadhvāḍhakaiḥ ṣaḍbhirekīkṛtaṃ ghṛtabhājanasthaṃ prāvṛṣi bhasmarāśāviti sarvaṃ samānaṃ pūrveṇa yāvadāśīḥ//

(iti viḍaṅgāvalehaḥ/)

Ca.6.1.2.10 yathoktaguṇānāmāmalakānāṃ sahasramārdrapalāśadroṇyāṃ sapidhānāyāṃ bāṣpamanudvamantyāmāraṇyagomayāgnibhirupasvedayet, tāni susvinnaśītānyuddhṛtakulakānyāpothyāḍhakena pippalīcūrṇānāmāḍhakena ca viḍaṅgataṇḍulacūrṇānāmadhyardhena cāḍhakena śarkarāyā dvābhyāṃ dvābhyāmāḍhakābhyāṃ tailasya madhunaḥ sarpiṣaśca saṃyojya śucau dṛḍhe ghṛtabhānite kumbhe sthāpayedekaviṃśatirātram, ata ūrdhvaṃ prayogaḥ; asya prayogādvarṣaśatamajaramāyustiṣṭhatīti samānaṃ pūrveṇa//

(ityāmalakāvaleho+aparaḥ/)

Ca.6.1.2.11 dhanvani kuśāstīrṇe snigdhakuṣṇamadhuramṛttike suvarṇavarṇamṛttike vā vyapagataviṣaśvāpadapavanasalilāgnidoṣe karṣaṇavalmīkaśmaśānacaityoṣarāvasathavarjite deśe yathartusukhapavanasalilādityasevite jātānyanupahatānyanadhyārūḍhānyabālānyajīrṇānyadhigatavīryāṇi śīrṇapurāṇaparṇāny-&asaṃjātānyaparṇāni tapasi tapasye vā māse śuciḥ prayataḥ kṛtadevārcanaḥ svasti vācayitvā dvijātīn &&cale sumuhūrte nāgabalāmūlānyuddharet, teṣāṃ suprakṣālitānāṃ tvakpiṇḍamāmramātramakṣamātraṃ vā ślakṣṇapiṣṭamāloḍya payasā prātaḥ prayojayet, cūrṇīkṛtāni vā pibet payasā, madhusarpirbhyāṃ vā saṃyojya bhakṣayet, jīrṇe ca &&&kṣīrasarpirbhyāṃ śāliṣaṣṭikamaśnīyāt/

saṃvatsaraprayogādasya varṣaśatamajaraṃ vayastiṣṭhatīti samānaṃ pūrveṇa//

&`asañjātaphalāni' iti pā-. &&gaṅgādharas tu `bale muhūrte' iti paṭhitvā `balavati sumuhūrte' iti vyākhyām ayati. &&&`payasā sasarpiṣkaṃ' iti pā-. (iti nāgabalārasāyanam/)

Ca.6.1.2.12 balātibalācandanāgurudhavatiniśakhadiraśiṃśapāsanasvarasāḥ punarnavāntāścauṣadhayo &daśa nāgabalayā vyākhyātāḥ/

svarasānāmalābhe tvayaṃ svarasavidhiḥ---cūrṇānāmāḍhakamāḍhakamudakasyāhorātrasthitaṃ mṛditapūtaṃ svarasavat prayojyam//

&`daśa yā vayaḥ sthāpanā vyākhyātāstāsāṃ svarasā nāgabalāvat' iti pā-.

Ca.6.1.2.13 bhallātakānyanupahatānyanāmayānyāpūrṇarasapramāṇavīryāṇi pakvajāmbavaprakāśāni śucau śukre vā māse saṃgṛhya yavapalle māṣapalle vā nidhāpayet, tāni caturmāsasthitāni sahasi sahasye vā māse prayoktumārabheta śītasnigdhamadhuropaskṛtaśarīraḥ/

pūrvaṃ daśabhallātakānyāpothyāṣṭaguṇenāmbhasā sādhu sādhayet, teṣāṃ rasamaṣṭabhāgāvaśeṣaṃ pūtaṃ sapayaskaṃ pibet sarpiṣā+antarmukhamabhyajya/

tānyekaikabhallātakotkarṣāpakarṣeṇa daśabhallātakānyātriṃśataḥ prayojyāni, nātaḥ paramutkarṣaḥ/

prayogavidhānena sahasrapara eva bhallātakaprayogaḥ/

jīrṇe ca sasarpiṣā payasā śāliṣaṣṭikāśanamupacāraḥ, prayogānte ca dvistāvat payasaivopacāraḥ/

tatprayogādvarṣaśatamajaraṃ vayastiṣṭhatīti samānaṃ pūrveṇa//

(iti bhallātakakṣīram/)

Ca.6.1.2.14 bhallātakānāṃ jarjarīkṛtānāṃ piṣṭasvedanaṃ pūrayitvā bhūmāvākaṇṭhaṃ nikhātasya snehabhāvitasya dṛḍhasyopari kumbhasyāropyoḍupenāpidhāya kṛṣṇamṛttikāvaliptaṃ gomayāgnibhirupasvedayet; teṣāṃ yaḥ svarasaḥ kumbhaṃ prapadyeta, tamaṣṭabhāgamadhusaṃprayuktaṃ dviguṇaghṛtamadyāt; tatprayogādvarṣaśatamajaraṃ vayastiṣṭhatīti samanaṃ pūrveṇa//

(iti bhallātakakṣaudram/)

Ca.6.1.2.15 bhallātakatailapātraṃ sapayaskaṃ madhukena kalkenākṣamātreṇa śatapākaṃ kuryāditi samānaṃ pūrveṇa//

(iti bhallātakatailam/)

Ca.6.1.2.16 &bhallātakasarpiḥ, bhallātakakṣīraṃ, bhallātakakṣaudraṃ, guḍabhallātakaṃ, bhallātakayūṣaḥ, bhallātakatailaṃ, bhallātakapalalaṃ, bhallātakasaktavaḥ, bhallātakalavaṇaṃ, bhallātakatarpaṇam, iti bhallātakavidhānamuktaṃ bhavati//

&yogīndranāthasenas tu `evaṃ guḍabhallātakaṃ, bhallātakayūṣo, bhallātakasarpiḥ, bhallātakapalalaṃ' ity ādi pāṭhaṃ paṭhati.

Ca.6.1.2.17 bhavanti cātra---

bhallātakāni tīkṣṇāni pākīnyagnisamāni ca/
bhavantyamṛtakalpāni prayuktāni yathāvidhi//
Ca.6.1.2.18 ete daśavidhāstveṣāṃ prayogāḥ parikīrtitāḥ/
rogaprakṛtisātmyajñastān prayogān prakalpayet//
Ca.6.1.2.19 kaphajo na sa rogo+asti na vibandho+asti kaścana/
yaṃ na bhallātakaṃ hanyācchīghraṃ medhāgnivardhanam//

(iti bhallātakavidhiḥ/)

Ca.6.1.2.20 prāṇakāmāḥ purā jīrṇāścyavanādyā maharṣayaḥ/

rasāyanaiḥ śivairetairbabhūvuramitāyuṣaḥ//

Ca.6.1.2.21 &brāhmaṃ tapo brāhmacaryamadhyātmadhyānameva ca/

dīrghāyuṣo yathākāmaṃ saṃbhṛtya tridivaṃ gatāḥ//

&`jñānaṃ' iti pā-.

Ca.6.1.2.22 tasmādāyuḥprakarṣārthaṃ prāṇakāmaiḥ sukhārthibhiḥ/

rasāyanavidhiḥ sevyo vidhivatsusamāhitaiḥ//

Ca.6.1.2.23 tatra ślokaḥ---

rasāyanānāṃ saṃyogāḥ siddhā bhūtahitaiṣiṇā/
nirdiṣṭāḥ prāṇakāmīye 192saptatriṃśanmaharṣiṇā//
ityagniveśakṛte tantre carakapratisaṃskṛte cikitsāsthāne rasāyanādhyāye prāṇakāmīyo nāma rasāyanapādo dvitīyaḥ//2//

rasāyanādhyāye tṛtīyaḥ pādaḥ/

Ca.6.1.3.1 athātaḥ karapracitīyaṃ rasāyanapādaṃ vyākhyāsyāmaḥ//

Ca.6.1.3.2 iti ha smāha bhagavānātreyaḥ//

Ca.6.1.3.3 karapracitānāṃ yathoktaguṇānāmāmalakānāmuddhṛtāsthnāṃ śuṣkacūrṇitānāṃ punarmāghe phālgune vā māse triḥsaptakṛtvaḥ svarasaparipītānāṃ punaḥ śuṣkacūrṇīkṛtānāmāḍhakamekaṃ grāhayet, atha jīvanīyānāṃ bṛṃhaṇīyānāṃ stanyajananānāṃ śukajananānāṃ vayaḥsthāpanānāṃ 193ṣaḍvirecanaśatāśritīyoktānāmauṣadhagaṇānāṃ candanāgurudhavatiniśakhadiraśiṃśapāsanasārāṇāṃ 194cāṇuśaḥ kṛttānāmabhayābibhītakapippalīvacācavyacitrakaviḍaṅgānāṃ ca samastānāmāḍhakamekaṃ daśaguṇenāmbhasā sādhayet, tasminnāḍhakāvaśeṣe rase supūte tānyāmalakacūrṇāni dattvā gomayāgnibhirvaṃśavidalaśaratejanāgnibhirvā sādhayedyāvadapanayādrasasya, tamanupadagdhamupahṛtyāyasīṣu pātrīṣvāstīrya śoṣayet, suśuṣkaṃ tat kṛṣṇājinasyopari dṛṣadi ślakṣṇapiṣṭamayaḥsthālyāṃ nidhāpayet samyak, taccūrṇamayaścūrṇāṣṭabhāgasaṃprayuktaṃ madhusarpirbhyāmagnibalamabhisamīkṣya prayojayediti//

Ca.6.1.3.4 bhavanti cātra---

etadrasāyanaṃ pūrvaṃ vasiṣṭhaḥ kaśyapo+aṅgirāḥ/
jamadagnirbharadvājo bhṛguranye ca tadvidhāḥ//
Ca.6.1.3.5 prayujya prayatā muktāḥ śramavyādhijarābhayāt/
yāvadaicchaṃstapastepustatprabhāvānmahābalāḥ//
Ca.6.1.3.6 idaṃ rasāyanaṃ cakre brahmā vārṣasahasrikam/
jarāvyādhipraśamanaṃ buddhīndriyabalapradam//
(ityāmalakāyasaṃ brāhmarasāyanam/)
Ca.6.1.3.7 tapasā brahmacaryeṇa dhyānena praśamena ca/
rasāyanavidhānena kālayuktena cāyuṣā//
Ca.6.1.3.8 sthitā maharṣayaḥ pūrvaṃ, nahi kiñcidrasāyanam/
grāmyānāmanyakāryāṇāṃ sidhyatyaprayatātmanām//
Ca.6.1.3.9 saṃvatsaraṃ payovṛttirgavāṃ madhye vaset sadā/
sāvitrīṃ manasā dhyāyan brahmacārī yatendriyaḥ//
Ca.6.1.3.10 saṃvatsarānte paupīṃ vā māghīṃ vā phālgunīṃ tithim/
tryahopavāsī śuklasya praviśyāmalakīvanam//
Ca.6.1.3.11 bṛhatphalāḍhyamāruhya drumaṃ śākhāgataṃ phalam/
gṛhītvā pāṇinā tiṣṭhejjapan brahmāmṛtāgamāt//
Ca.6.1.3.12 tadā hyavaśyamamṛtaṃ vasatyāmalake kṣaṇam/
śarkarāmadhukalpāni snehavanti mṛdūni ca//
Ca.6.1.3.13 bhavantyamṛtasaṃyogāttāni yāvanti bhakṣayet/
jīvedvarṣasahasrāṇi tāvantyāgatayauvanaḥ//
Ca.6.1.3.14 sauhityameṣāṃ gatvā tu bhavatyamarasannibhaḥ/
svayaṃ cāsyopatiṣṭhante śrīrvedā vāk ca rūpiṇī//
(iti kevalāmalakarasāyanam/)
Ca.6.1.3.15 triphalāyā rase mūtre gavāṃ kṣāre ca lāvaṇe/
krameṇa ceṅgudīkṣāre kiṃśukakṣāra eva ca//
Ca.6.1.3.16 tīkṣṇāyasasya patrāṇi vahnivarṇāni &sādhayet/
caturaṅguladīrghāṇi &&tilotsedhatanūni ca//
&`vāpayet' iti pā-. &&`tilotsedhasamāni' iti pā-.
Ca.6.1.3.17 jñātvā tānyañjanābhāni sūkṣmacūrṇāni kārayet/
tāni cūrṇāni madhunā rasenāmalakasya ca//
Ca.6.1.3.18 yuktāni lehavat kumbhe sthitāni ghṛtabhāvite/
saṃvatsaraṃ nidheyāni yavapalle tathaiva ca//
Ca.6.1.3.19 dadyādāloḍanaṃ māse sarvatrāloḍayan budhaḥ/
saṃvatsarātyaye tasya prayogo madhusarpiṣā//
Ca.6.1.3.20 prātaḥ prātarvalāpekṣī sātmyaṃ jīrṇe ca bhojanam/
eṣa eva ca lauhānāṃ prayogaḥ saṃprakīrtitaḥ//
Ca.6.1.3.21 nābhighātairna cātaṅkairjarayā na ca mṛtyunā/
sa dhṛṣyaḥ syādgajaprāṇaḥ sadā cātibalendriyaḥ//
Ca.6.1.3.22 dhīmān yaśasvī &vāksiddhaḥ śrutadhārī &&mahādhanaḥ/
bhavet samāṃ prayuñjāno naro lauharasāyanam//
&`vāgmī ca' iti pā-. &&`mahābalaḥ' iti pā-.
Ca.6.1.3.23 anenaiva vidhānena hemnaśca rajatasya ca/
āyuḥprakarṣakṛtsiddhaḥ prayogaḥ sarvaroganut//
(iti lauhādirasāyanam/)
Ca.6.1.3.24 aindrī matsyākhyako brāhmī vacā brahmasuvarcalā/
pippalyo lavaṇaṃ hema śaṅkhapuṣpī viṣaṃ ghṛtam//
Ca.6.1.3.25 eṣāṃ triyavakān bhāgān hemasarpirviṣairvinā/
dvau yavau tatra hemnastu tilaṃ dadyādviṣasya ca//
Ca.6.1.3.26 sarpiṣaśca palaṃ dadyāttadaikadhyaṃ prayojayet/
ghṛtaprabhūtaṃ sakṣaudraṃ jīrṇe cānnaṃ praśasyate//
Ca.6.1.3.27 jarāvyādhipraśamanaṃ smṛtimedhākaraṃ param/
āyuṣyaṃ pauṣṭikaṃ dhanyaṃ svaravarṇaprasādanam//
Ca.6.1.3.28 paramojaskaraṃ caitat siddhamaindraṃ rasāyanam/
nainat prasahate kṛtyā nālakṣmīrna viṣaṃ na ruk//
Ca.6.1.3.29 śvitraṃ sakuṣṭhaṃ jaṭharāṇi gulmāḥ plīhā purāṇo viṣamajvaraśca/
medhāsmṛtijñānaharāśca rogāḥ śāmyantyanenātibalāśca vātāḥ//
(ityaindraṃ rasāyanam/)
Ca.6.1.3.30 maṇḍūkaparṇyāḥ svarasaḥ prayojyaḥ kṣīreṇa yaṣṭīmadhukasya cūrṇam/
raso guḍūcyāstu samūlapuṣpyāḥ kalkaḥ prayojyaḥ khalu śaṅkhapuṣpyāḥ//
Ca.6.1.3.31 āyuḥpradānyāmayanāśanāni balāgnivarṇasvaravardhanāni/
medhyāni caitāni rasāyanāni medhyā viśeṣeṇa ca śaṅkhapuṣpī//
(iti medhyarasāyanāni/)
Ca.6.1.3.32 pañcāṣṭau sapta daśa vā pippalīrmadhusarpiṣā/
rasāyanaguṇānveṣī samāmekāṃ prayojayet//
Ca.6.1.3.33 tisrastisrastu pūrvāhṇe bhuktvā+agre bhojanasya ca/
pippalyaḥ kiṃśukakṣārabhāvitā ghṛtabharjitāḥ//
Ca.6.1.3.34 prayojyā madhusaṃmiśrā rasāyanaguṇaiṣiṇā/
jetuṃ kāsaṃ kṣayaṃ śoṣaṃ śvāsaṃ hikkāṃ galāmayān//
Ca.6.1.3.35 arśāṃsi grahaṇīdoṣaṃ pāṇḍutāṃ viṣamajvaram/
vaisvaryaṃ pīnasaṃ śophaṃ gulmaṃ vātabalāsakam//
(iti pippalīrasāyanam/)
Ca.6.1.3.36 kramavṛddhyā daśāhāni &daśapaippalikaṃ dinam/
vardhayet payasā sārdhaṃ tathaivāpanayet punaḥ//
&`daśapippalīkaṃ' iti pā-.
Ca.6.1.3.37 jīrṇe jīrṇe ca bhuñjīta ṣaṣṭikaṃ kṣīrasarpiṣā/
pippalīnāṃ sahasrasya prayogo+ayaṃ rasāyanam//
Ca.6.1.3.38 piṣṭāstā balibhiḥ sevyāḥ, śṛtā madhyabalairnaraiḥ/
&cūrṇīkṛtā hṛasvabalairyojyā doṣāmayān prati//
&`śītīkṛtāḥ' iti pā-.
Ca.6.1.3.39 daśapaippalikaḥ śreṣṭho madhyamaḥ &ṣaṭ prakīrtitaḥ/
prayogo yastriparyantaḥ sa kanīyān sa cābalaiḥ//
&`ṣaṭ ṣaṭpaipalikaḥ yogaḥ' iti yogīndranāthasenaḥ.
Ca.6.1.3.40 bṛṃhaṇaṃ svaryamāyuṣyaṃ plīhodaravināśanam/
vayasraḥ sthāpanaṃ medhyaṃ pippalīnāṃ rasāyanam//
(iti &pippalīvardhamānaṃ rasāyanam/) &`vardamānapippalīrasāyanam' iti pā-.
Ca.6.1.3.41 jaraṇānte+abhayāmekāṃ prāgbhuktād dve bibhītake/
bhuktvā tu madhusarpirbhyāṃ catvāryāmalakāni ca//
Ca.6.1.3.42 prayojayan samāmekāṃ triphalāyā rasāyanam/
jīvedvarṣaśataṃ pūrṇamajaro+avyādhireva ca//
(iti triphalārasāyanam/)
Ca.6.1.3.43 traiphalenāyasīṃ pātrīṃ kalkenālepayennavām/
tamahorātrikaṃ lepaṃ pibet kṣaudrodakāplutam//
Ca.6.1.3.44 prabhūtasnehamaśanaṃ jīrṇe tatra praśasyate/
ajaro+aruk samābhyāsājjīveccaiva samāḥ śatam//
(iti triphalārasāyanamaparam/)
Ca.6.1.3.45 madhukena tugākṣīryā pippalyā kṣaudrasarpiṣā/
triphalā sitayā cāpi yuktā siddhaṃ rasāyanam//
(iti triphalārasāyanamaparam/)
Ca.6.1.3.46 &sarvalauhaiḥ suvarṇena vacayā madhusarpiṣā/
viḍaṅgapippalībhyāṃ ca triphalā lavaṇena ca//
&`savairlohaiḥ trapusīsatāmrarūpyakṛṣṇalohaiḥ' iti yogīndranāthasena.
Ca.6.1.3.47 saṃvatsaraprayogeṇa medhāsmṛtibalapradā/
bhavatyāyuḥpradā dhanyā jarāroganibarhaṇī//
(iti triphalārasāyanamaparam/)
Ca.6.1.3.48 anamlaṃ ca kaṣāyaṃ ca kaṭu pāke śilājatu/
nātyuṣṇaśītaṃ dhātubhyaścaturbhyastasya saṃbhavaḥ//
Ca.6.1.3.49 hemnaśca rajatāttāmrād-&varāt kṛṣṇāyasādapi/
rasāyanaṃ tadvidhibhistadvṛṣyaṃ tacca roganut//
&`varaṃ' iti pā-.
Ca.6.1.3.50 vātapittakaphaghnaiśca niryūhaistat subhāvitam/
vīryotkarṣaṃ paraṃ yāti sarvairekaikaśo+api vā//
Ca.6.1.3.51 &prakṣiptoddhṛtamapyenat punastat prakṣipedrase/
koṣṇe saptāhametena vidhinā tasya bhāvanā//
&`śitlājatu koṣṇe vātaharādikvāthe prakṣipya athainaṃ raudre śoṣayet/
pītatatkvāthamuddhṛtaṃ punarapi tad rase kvāthe prakṣipet/
anena vidhinā saptāhaṃ (saptavārān) tasya bhāvanā' iti gaṅgādharaḥ.
Ca.6.1.3.52 pūrvoktena vidhānena lohaiścūrṇīkṛtaiḥ saha/
tat pītaṃ payasā dadyāddīrghamāyuḥ sukhānvitam//
Ca.6.1.3.53 jarāvyādhipraśamanaṃ dehadārḍhya karaṃ param/
medhāsmṛtikaraṃ dhanyaṃ kṣīrāśī tat prayojayet//
Ca.6.1.3.54 prayogaḥ saptasaptāhāstrayaścaikaśca saptakaḥ/
nirdiṣṭastrividhastasya paro madhyo+avarastathā//
Ca.6.1.3.55 palamardhapalaṃ karṣo mātrā tasya tridhā matā/
jāterviśeṣaṃ savidhiṃ tasya vakṣyāmyataḥ param//
Ca.6.1.3.56 hemādyāḥ sūryasaṃtaptāḥ sravanti giridhātavaḥ/
jatvābhaṃ mṛdu mṛtsnācchaṃ yanmalaṃ tacchilājatu//
Ca.6.1.3.57 madhuraśca satiktaśca japāpuṣpanibhaśca yaḥ/
kaṭurvipāke śītaśca sa suvarṇasya nisravaḥ//
Ca.6.1.3.58 rūpyasya kaṭukaḥ śvetaḥ śītaḥ svādu vipacyate/
tāmrasya barhikaṇṭhābhastiktoṣṇaḥ pacyate kaṭu//
Ca.6.1.3.59 yastu guggulukābhāsastiktako lavaṇānvitaḥ/
kaṭurvipāke śītaśca sarvaśreṣṭhaḥ sa cāyasaḥ//
Ca.6.1.3.60 gomūtragandhayaḥ sarve sarvakarmasu yaugikāḥ/
rasāyanaprayogeṣu paścimastu viśiṣyate//
Ca.6.1.3.61 yathākramaṃ vātapitte śleṣmapitte kaphe triṣu/
viśeṣataḥ praśasyante malā hemādidhātujāḥ//
Ca.6.1.3.62 śilājatuprayogeṣu vidāhīni gurūṇi ca/
varjayet sarvakālaṃ tu &kulatthān parivarjayet//
&`kunakhān' iti pā-.
Ca.6.1.3.63 te hyatyantaviruddhatvādaśmano bhedanāḥ param/
loke dṛṣṭāstatasteṣāṃ prayogaḥ pratiṣidhyate//
Ca.6.1.3.64 payāṃsi &takrāṇi rasāḥ sayūṣāstoyaṃ samūtrā vividhāḥ kaṣāyāḥ/
āloḍanārthaṃ girijasya śastāste te prayojyāḥ prasamīkṣya kāryam//
&`śuktāni' iti pā.
Ca.6.1.3.65 na so+asti rogo bhuvi sādhyarūpaḥ śilāhvayaṃ yaṃ na jayet prasahya/
tat kālayogairvidhibhiḥ prayuktaṃ svasthasya corjāṃ vipulāṃ dadāti//

(iti śilājaturasāyanam/)

Ca.6.1.3.66 tatra ślokaḥ---

karapracitike pāde daśa ṣaṭ ca maharṣiṇā/
rasāyanānāṃ siddhānāṃ saṃyogāḥ samudāhṛtāḥ//
ityagvineśakṛte tantre carakapratisaṃskṛte cikitsāsthāne rasāyanādhyāye karapracitīyo nāma rasāyanapādastṛtīyaḥ//3//
samāptaścāyaṃ rasāyanādhyāyaḥ//1//

rasāyanādhyāye caturthaḥ pādaḥ/

Ca.6.1.4.1 athāta āyurvedasamutthānīyaṃ rasāyanapādaṃ vyākhyāsyāmaḥ//

Ca.6.1.4.2 iti ha smāha bhāgavānātreyaḥ//

Ca.6.1.4.3 ṛṣayaḥ khalu kadācicchālīnā &yāyāvarāśca grāmyauṣadhyāhārāḥ santaḥ sāṃpannikā mandaceṣṭā nātikalyāśca prāyeṇa babhūvuḥ/

te sarvāsāmitikartavyatānāmasamarthāḥ santo grāmyavāsakṛtamātmadoṣaṃ matvā pūrvanivāsamapagatagrāmyadoṣaṃ śivaṃ puṇyamudāraṃ medhyamagamyamasukṛtibhirgaṅgāprabhavamamaragandharvakinnarānucaritamanekaratnanicayamacintyādbhutaprabhāvaṃ brāhmarṣiśiddhacāraṇānucaritaṃ divyatīrthauṣadhiprabhavamatiśaraṇyaṃ himavantamamarādhipatiguptaṃ jagmurbhṛgvaṅgiro+atrivasiṣṭhakaśyapāgastyapulastyavāmadevāsitagautamaprabhṛtayo maharṣayaḥ//

&`śālāpraveśam arhantīti śālīnāḥ; gṛhaṃ nirmāya ekatra kṛtāvasthānāḥ/ yāyāvarāḥ punaḥ punar gamanaśīlāḥ/ arthādisaṃpattyā saṃpannā eva saṃpannikāḥ' iti yogīndranāthasenaḥ.

Ca.6.1.4.4 tānindraḥ sahasradṛgamaragururabravīt---svāgataṃ brahmavidāṃ jñānatapodhanānāṃ brahmarṣīṇām/

asti nanu vo glāniraprabhāvatvaṃa vaisvaryaṃ vaivarṇyaṃ ca grāmyavāsakṛtamasukhamasukhānubandhaṃ ca; grāmyo hi vāso mūlamaśastānāṃ, tat kṛtaḥ puṇyakṛdbhiranugrahaḥ prajānāṃ, svaśarīramavekṣituṃ &kālaḥ kālaścāyamāyurvedopadeśasya brahmarṣīṇām; ātmanaḥ prajānāṃ cānugrahārthamāyurvedamaśvinau mahyaṃ prāyacchatāṃ, prajāpatiraśvibhyāṃ, prajāpatye brahmā, prajānāmalpamāyurjarāvyādhibahulamasukhamasukhānubandhamalpatvādalpatapodamaniyamadānādhyayanasaṃcayaṃ matvā puṇyatamamāyuḥprakarṣakaraṃ jarāvyādhipraśamanamūrjaskaramamṛtaṃ śivaṃ śaraṇyamudāraṃ bhavanto mattaḥ śrotumarhatāthopadhārayituṃ prakāśayituṃ ca prajānugrahārthamārṣaṃ brahma ca prati maitrīṃ kāruṇyamātmanaścānuttamaṃ puṇyamudāraṃ brāhmamakṣayaṃ karmeti//

&`svaśarīram arakṣibhiḥ kālaścāyaṃ' iti pā-.

Ca.6.1.4.5 tacchrutvā vibudhapativacanamṛṣayaḥ sarva evamaravaramṛgbhistuṣṭuvuḥ, prahṛṣṭāśca tadvacanamabhinananduśceti//

Ca.6.1.4.6 athendrastadāyurvedāmṛtamṛṣibhyaḥ saṃkramyovāca---etat sarvamanuṣṭheyam, ayaṃ ca śivaḥ kālo rasāyanānāṃ, divyāścauṣadhayo &himavatprabhavāḥ prāptavīryāḥ; tadyathā---aindrī, brāhmī, payasyā, kṣīrapuṣpī, śrāvaṇī, mahāśrāvaṇī, śatāvarī, vidārī, jīvantī, punarnavā, nāgabalā, sthirā, vacā, chatrā, aticchatrā, medā, mehāmedā, jīvanīyāścānyāḥ payasā prayuktāḥ ṣaṇmāsāt paramāyurvayaśca taruṇamanāmayatvaṃ svaravarṇasaṃpadamupacayaṃ medhāṃ smṛtimuttamabalamiṣṭāṃścāparān bhāvānāvahanti siddhāḥ//

&`himavataḥ prabhāvāt' iti pā-. (itīndroktaṃ rasāyanam/)

Ca.6.1.4.7 brahmasuvarcalā nāmauṣadhiryā hiraṇyakṣīrā puṣkarasadṛśapatrā, ādityaparṇī nāmauṣadhiryā 'sūryakāntā' iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca, nārīnāmauṣadhiḥ 'aśvabalā' iti vijñāyate yā &balvajasadṛśapatrā, kāṣṭhagodhā nāmauṣadhirgodhākārā, sarpānāmauṣadhiḥ sarpākārā, somo nāmauṣadhirājaḥ &&pañcadaśaparvā sa somo iva hīyate vardhate ca, padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca, ajā nāmauṣadhiḥ 'ajaśṛṅgī' iti vijñāyate, nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti; āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyāstasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyāmārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta, tatra pralīyate, ṣaṇmāsena punaḥ saṃbhavati, tasyājaṃ payaḥ pratyavasthāpanaṃ; ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ, svayaṃ cāsya sarvavācogatāni prādurbhavanti, divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati, gatiryojanasahasraṃ, daśavarṣasahasrāṇyāyuranupadravaṃ ceti//

&`punarajasadṛśapatrā' iti pā-. &&`pañcadaśaparṇaḥ' iti pā-.

Ca.6.1.4.8 bhavanti cātra---

divyānāmoṣadhīnāṃ yaḥ prabhāvaḥ sa bhavadvidhaiḥ/
śakyaḥ sodumaśakyastu syāt sodumakṛtātmabhiḥ//
Ca.6.1.4.9 auṣadhīnāṃ prabhāveṇa tiṣṭhatāṃ sve ca karmaṇi/
bhavatāṃ vikhilaṃ śreyaḥ sarvamevopapatsyate//
Ca.6.1.4.10 vānaprasthairgṛhasthaiśca prayatairniyatātmabhiḥ/
śakyā auṣadhayo hyetāḥ sevituṃ viṣayābhijāḥ//
Ca.6.1.4.11 &yāstu kṣetraguṇaisteṣāṃ madhyamena ca karmaṇā/
mṛduvīryatarāstāsāṃ vidhirjñeyaḥ sa eva tu//
&`tāstu' iti pā-.
Ca.6.1.4.12 paryeṣṭuṃ tāḥ prayoktuṃ vā ye+asamarthāḥ sukhārthinaḥ/
rasāyanavidhisteṣāmayamanyaḥ praśasyate//
Ca.6.1.4.13 balyānāṃ jīvanīyānāṃ bṛṃhaṇīyāśca yā daśa/
vayasaḥ sthāpanānāṃ ca khadirasyāsanasya ca//
Ca.6.1.4.14 kharjūrāṇāṃ madhūkānāṃ mustānāmutpalasya ca/
mṛdvīkānāṃ viḍaṅgānāṃ vacāyāścitrakasya ca//
Ca.6.1.4.15 śatāvaryāḥ payasyāyāḥ pippalyā joṅgakasya ca/
ṛddhyā nāgabalāyāśca dvāradāyā dhavasya ca//
Ca.6.1.4.16 triphalākaṇṭakāryośca vidāryāścandanasya ca/
ikṣūṇāṃ śaramūlānāṃ śrīparṇyāstiniśasya ca//
Ca.6.1.4.17 rasāḥ prthak pṛthaggrāhyāḥ palāśakṣāra eva ca/
eṣāṃ palonmitān bhāgān payo gavyaṃ caturguṇam//
Ca.6.1.4.18 dve pātre tilatailasya dve ca gavyasya sarpiṣaḥ/
tat sādhyaṃ sarvamekatra susiddhaṃ snehamuddharet//
Ca.6.1.4.19 tatrāmalakacūrṇānāmāḍhakaṃ śatabhāvitam/
svarasenaiva dātavyaṃ kṣaudrasyābhinavasya//
Ca.6.1.4.20 śarkarācūrṇapātraṃ ca prasthamekaṃ pradāpayet/
tugākṣīryāḥ sapippalyāḥ sthāpyaṃ saṃmūrcchitaṃ ca tat//
Ca.6.1.4.21 sucaukṣe mārtike kumbhe māsārdhaṃ ghṛtabhāvite/
mātrāmagnisamāṃ tasya tata ūrdhvaṃ prayojayet//
Ca.6.1.4.22 hematāmrapravālānāmayasaḥ sphaṭikasya ca/
muktāvaidūryaśaṅkhānāṃ cūrṇānāṃ rajatasya ca//
Ca.6.1.4.23 prakṣipya ṣoḍaśīṃ mātrāṃ vihāyāyāsamaithunam/
jīrṇe jīrṇe ca bhuñjīta ṣaṣṭikaṃ kṣīrasarpiṣā//
Ca.6.1.4.24 sarvarogapraśamanaṃ vṛṣyamāyuṣyamuttamam/
sattvasmṛtiśarīrāgnibuddhīndriyabalapradam//
Ca.6.1.4.25 paramūrjaskaraṃ caiva varṇasvarakaraṃ tathā/
viṣālakṣmīpraśamanaṃ sarvavācogatapradam//
Ca.6.1.4.26 siddhārthatāṃ cābhinavaṃ vayaśca prajāpriyatvaṃ ca yaśaśca loke/
prayojyamicchadbhiridaṃ yathāvadrasāyanaṃ brāhmamudāravīryam//
(itīndroktarasāyanamaparam/)
Ca.6.1.4.27 samarthānāmarogāṇāṃ dhīmatāṃ niyatātmanām/
kṛṭīpraveśaḥ &kṣaṇināṃ paricchadavatāṃ hitaḥ//
&`kṣamiṇāṃ' iti pā-.
Ca.6.1.4.28 ato+anyathā tu ye teṣāṃ sauryamārutiko vidhiḥ/
tayoḥ śreṣṭhataraḥ pūrvo vidhiḥ sa tu suduṣkaraḥ//
Ca.6.1.4.29 rasāyanavidhibhraṃśājjāyeran vyādhayo yadi/
yathāsvamauṣadhaṃ teṣāṃ kāryaṃ muktvā rasāyanam//
Ca.6.1.4.30 satyavādinamakrodhaṃ nivṛttaṃ madyamaithunāt/
ahiṃsakamanāyāsaṃ praśāntaṃ priyavādinam//
Ca.6.1.4.31 japaśaucaparaṃ dhīraṃ dānanityaṃ tapasvinam/
devagobrāhmaṇācāryaguruvṛddhārcane ratam//
Ca.6.1.4.32 ānṛśaṃsyaparaṃ nityaṃ nityaṃ &karuṇavedinam/
samajāgaraṇasvapnaṃ nityaṃ kṣīraghṛtāśinam//
&`kāruṇyavedinam' iti pā-.
Ca.6.1.4.33 deśakālapramāṇajñaṃ yuktijñamanahaṅkṛtam/
śastācāramasaṃkīrṇamadhyātmapravaṇendriyam//
Ca.6.1.4.34 upāsitāraṃ vṛddhānāmāstikānāṃ jitātmanām/
dharmaśāstraparaṃ vidyānnaraṃ nityarasāyanam//
Ca.6.1.4.35 guṇairetaiḥ samuditaiḥ prayuṅkte yo rasāyanam/
rasāyanaguṇān sarvān yathoktān sa samaśnute//
(ityācārarasāyanam/)
Ca.6.1.4.36 yathāsthūlamanirvāhya doṣāñchārīramānasān/
rasāyanaguṇairjanturyujyate na kadācana//
Ca.6.1.4.37 yogā hyāyuḥprakarṣārthā jarāroganibarhaṇāḥ/
manaḥśarīraśuddhānāṃ sidhyanti prayatātmanām//
Ca.6.1.4.38 tadetanna bhavedvācyaṃ sarvameva hatātmasu/
&arujebhyo+advijātibhyaḥ śuśrūṣā yeṣu nāsti ca//
&`arajobhyaḥ' iti pā-.
Ca.6.1.4.39 ye rasāyanasaṃyogā vṛṣyayogāśca ye matāḥ/
yaccoṣadhaṃ vikārāṇāṃ sarvaṃ tadvaidyasaṃśrayam//
Ca.6.1.4.40 prāṇācāryaṃ budhastasmāddhīmantaṃ vedapāragam/
aśvināviva devendraḥ pūjayedatiśaktitaḥ//
Ca.6.1.4.41 aśvinau devabhiṣajau yajñavāhāviti smṛtau/
yajñasya hi śiraśchinnaṃ punastābhyāṃ samāhitam//
Ca.6.1.4.42 praśīrṇā daśanāḥ pūṣṇo netre naṣṭe bhagasya ca/
vajriṇaśca bhujastambhastābhyāmeva cikitsitaḥ//
Ca.6.1.4.43 cikitsitaśca śītāṃśurgṛhīto rājayakṣmaṇā/
somābhipatitaścandraḥ kṛtastābhyāṃ punaḥ sukhī//
Ca.6.1.4.44 bhārgavaścyavanaḥ kāmī vṛddhaḥ san vikṛtiṃ gataḥ/
vītavarṇasvaropetaḥ kṛtastābhyāṃ punaryuvā//
Ca.6.1.4.45 etaiścānyaiśca bahubhiḥ karmabhirbhiṣaguttamau/
babhūvaturbhṛśaṃ pūjyāvindrādīnāṃ mahātmanām//
Ca.6.1.4.46 grahāḥ stotrāṇi mantrāṇi &tathā nānāhavīṃṣi ca/
&&dhūmrāśca paśavastābhyāṃ prakalpyante dvijātibhiḥ//
&`tathā+anyāni havīṃṣi ca' iti pā-. &&`dhūmāśca' iti pā-.
Ca.6.1.4.47 prātaśca savane somaṃ śakro+aśvibhyāṃ sahāśnute/
sautrāmaṇyāṃ ca bhagavānaśvibhyāṃ saha modate//
Ca.6.1.4.48 indrāgnī cāśvinau caiva stūyante prāyaśo dvijaiḥ/
stūyante vedavākyeṣu na tathā+anyā hi devatāḥ//
Ca.6.1.4.49 ajarairamaraistāvadvibudhaiḥ sādhipairdhruvaiḥ/
pūjyete prayatairevamaśvinau bhiṣajāviti//
Ca.6.1.4.50 mṛtyuvyādhijarāvaśyairduḥkhaprāyaiḥ sukhārthibhiḥ/
kiṃ punarbhiṣajo martyaiḥ syurnātiśaktitaḥ//
Ca.6.1.4.51 śīlavānmatimān yukto &dvijātiḥ śāstrapāragaḥ/
prāṇibhirguruvat pūjyaḥ prāṇācāryaḥ sa hi smṛtaḥ//
&`trijātiḥ' iti pā-.
Ca.6.1.4.52 vidyāsamāptau &bhiṣajo dvitīyā jātirucyate/
aśnute vaidyaśabdaṃ hi na vaidyaḥ pūrvajanmanā//
&`bhiṣjastṛtīyā' iti pā-.
Ca.6.1.4.53 vidyāsamāptau brāhmaṃ vā sattvamārṣamathāpi vā/
dhruvamāviśati &jñānāttasmadvaidyo dvijaḥ smṛtaḥ//
&`jñānāttasmadvaidyastrijaḥ' iti pā-. `prathamā jātiḥ mātṛgarbhato janma, dvitīyā jātirupanayanāt, tṛtīyā tu vaidyavidyāsamāptau; ataḥ śāstrapārago vaidyaḥ vidyāsamāptilakṣaṇatṛtīyajanmanā trija ucyate' iti yogīndranāthasenaḥ.
Ca.6.1.4.54 nābhidhyāyenna cākrośedahitaṃ na samācaret/
prāṇācāryaṃ budhaḥ kaścidicchannāyuranitvaram//
Ca.6.1.4.55 cikitsitastu &saṃśrutya yo vā+asaṃśrutya mānavaḥ/
nopākaroti vaidyāya nāsti tasyeha niṣkṛtiḥ//
&`yo mānavo vaidyena cikitsito rogamuktaḥ san vaidyaṃ saṃśrutya pratiśrutya pratijñāya asaṃtya vā nopākaroti dhanādikaṃ na dadāti iha loke paratrāpi ca tasya niṣkṛtiḥ nistāro nāsti' iti yogīndranāthasenaḥ.
Ca.6.1.4.56 bhiṣagapyāturān sarvān svasutāniva yatnavān/
ābādhebhyo hi saṃrakṣedicchan dharmamanuttamam//
Ca.6.1.4.57 dharmārthaṃ &cārthakāmārthamāyurvedo maharṣibhiḥ/
prakāśito dharmaparairicchadbhiḥ sthānamakṣaram//
&`nārthakāmārthaṃ' iti pā-.
Ca.6.1.4.58 nārthārthaṃ nāpi kāmārthamatha bhūtadayāṃ prati/
vartate yaścikitsāyāṃ sa sarvamativartate//
Ca.6.1.4.59 kurvate ye tu vṛttyarthaṃ cikitsāpaṇyavikrayam/
te hitvā kāñcanaṃ rāśiṃ pāṃśurāśimupāsate//
Ca.6.1.4.60 dāruṇaiḥ kṛṣyamāṇānāṃ gadairvaivasvatakṣayam/
chittvā vaivasvatān pāśān jīvitaṃ yaḥ prayacchati//
Ca.6.1.4.61 dharmārthadātā sadṛśastasya nehopalabhyate/
na hi jīvitadānāddhi dānamanyadviśiṣyate//
Ca.6.1.4.62 paro bhūtadayā dharma iti matvā cikitsayā/
vartate yaḥ sa siddhārthaḥ sukhamatyantamaśnute//

Ca.6.1.4.63 tatra ślokau---

āyurvedasamutthānaṃ divyauṣadhividhiṃ śubham/
amṛtālpāntaraguṇaṃ siddhaṃ ratnarasāyanam//
Ca.6.1.4.64 siddhebhyo brahmacāribhyo yaduvācāmareśvaraḥ/
āyurvedasamutthāne tat sarvaṃ saṃprakāśitam//
ityagniveśakṛte tantre carakapratisaṃskṛte cikitsitasthāne rasāyanādhyāye āyurvedasamutthānīyo nāma rasāyanapādaścaturthaḥ//4//
samāptaścāyaṃ rasāyanādhyāyaḥ//1//
  1. `prakṛtyavasthāpanaṃ' iti pā-.
  2. `dvistāvat prayogakālād dviguṇakālaṃ pratibhojanaṃ yavāgūḥ yūṣeṇa payasā vā sasarpiṣkaḥ ṣaṣṭikaḥ ṣaṣṭikānnaṃ' iti yogīndranāthasenaḥ.
  3. `sapta caivaṃ daśarṣiṇā' iti pā-.
  4. `ṣaḍvirecanaśatīyoktānāṃ' iti pā-.
  5. `khaṇḍaśaḥ kṛtānāṃ' iti pā-.