tṛtīyo+adhyāyaḥ/

Ca.6.3.1 athāto jvaracikitsitaṃ vyākhyāsyāmaḥ//

Ca.6.3.2 iti ha smāha bhagavānātreyaḥ//

Ca.6.3.3 vijvaraṃ jvarasaṃdehaṃ paryapṛcchat punarvasum/
vivikte śāntamāsīnamagniveśaḥ kṛtāñjaliḥ//
Ca.6.3.4 dehendriyamanastāpī sarvarogāgrajo balī/
jvaraḥ pradhāno rogāṇāmukto bhagavatā purā//
Ca.6.3.5 tasya prāṇisapatnasya dhruvasya pralayodaye/
prakṛtiṃ ca pravṛttiṃ ca prabhāvaṃ kāraṇāni ca//
Ca.6.3.6 pūrvarūpamadhiṣṭhānaṃ balakālātmalakṣaṇam/
vyāsato &vidhibhedācca pṛthagbhinnasya cākṛtim//
&`vidhivedaṃ ca' iti pā-.
Ca.6.3.7 liṅgamāmasya jīrṇasya sauṣadhaṃ ca kriyākramam/
vimuñcataḥ praśāntasya cihnaṃ yacca pṛthak pṛthak//
Ca.6.3.8 jvarāvasṛṣṭo rakṣyaśca yāvatkālaṃ yato yataḥ/
praśāntaḥ kāraṇairyaiśca punarāvartate jvaraḥ//
Ca.6.3.9 yāścāpi punarāvṛttaṃ kriyāḥ praśamayanti tam/
jagaddhitārthaṃ tat sarvaṃ bhagavan! vaktumarhasi//
Ca.6.3.10 tadagniveśasya vaco niśamya gururabravīt/
jvarādhikāre yadvācyaṃ tat saumya! nikhilaṃ śṛṇu//
Ca.6.3.11 jvaro vikāro rogaśca vyādhirātaṅka eva ca/
&eko+artho nāmaparyāyairvividhairabhidhīyate//
&`ekārdhanāmaparyāyaiḥ' iti pā-.
Ca.6.3.12 tasya prakṛtiruddiṣṭā doṣāḥ śārīramānasāḥ/
dehinaṃ na hi nirdoṣaṃ jvaraḥ samupasevate//
Ca.6.3.13 kṣayastamo jvaraḥ pāpmā &mṛtyuścoktā yamātmakāḥ/
pañcatvapratyayānnṝṇāṃ kliśyatāṃ svena karmaṇā//
&`mṛtyuścokto+ayamātmajaḥ' iti pā-.
Ca.6.3.14 ityasya prakṛtiḥ proktā,pravṛttistu parigrahāt/
nidāne pūrvamuddiṣṭā rudrakopācca dāruṇāt//
Ca.6.3.15 dvitīye hi yuge śarvamakrodhavratamāsthitam/
divyaṃ sahasraṃ varṣāṇāmasurā abhidudruvuḥ//
Ca.6.3.16 tapovighnāśanāḥ &kartuṃ tapovighnaṃ mahātmanaḥ/
paśyan samarthaścopekṣāṃ cakre dakṣaḥ prajāpatiḥ//
&`tato vighnaṃ śamīkartuṃ' iti pā-.
Ca.6.3.17 punarmāheśvaraṃ bhāgaṃ dhruvaṃ dakṣaḥ prajāpatiḥ/
yajñe na kalpayāmāsa procyamānaḥ surairapi//
Ca.6.3.18 ṛcaḥ paśupateryāśca śaivya āhutayaśca yāḥ/
yajñasiddhipradāstābhirhīnaṃ caiva sa iṣṭavān//
Ca.6.3.19 athottīrṇavrato devo buddhvā dakṣavyatikramam/
rudro raudraṃ puraskṛtya bhāvamātmavidātmanaḥ//
Ca.6.3.20 &sṛṣṭvā lalāṭe cakṣurvai dagdhvā tānasurān prabhuḥ/
bālaṃ krodhāgnisantaptamasṛjat satranāśanam//
&`spṛṣṭvā' iti pā-.
Ca.6.3.21 tato yajñaḥ sa vidhvasto vyathitāśca divaukasaḥ/
dāhavyathāparītāśca bhrāntā bhūtagaṇā diśaḥ//
Ca.6.3.22 atheśvaraṃ devagaṇaḥ saha saptarṣibhirvibhum/
tamṛgbhirastuvan yāvacchaive bhāve śivaḥ sthitaḥ//
Ca.6.3.23 śivaṃ śivāya bhūtānāṃ sthitaṃ jñātvā kṛtāñjaliḥ/
bhiyā bhasmapraharaṇastriśirā navalocanaḥ//
Ca.6.3.24 jvālāmālākulo raudro hrasvajaṅghodaraḥ kramāt/
krodhāgniruktavān devamahaṃ kiṃ karavāṇi te//
Ca.6.3.25 tamuvāceśvaraḥ krodhaṃ jvaro loke bhaviṣyasi/
janmādau nidhane ca tvamapacārāntareṣu ca//
Ca.6.3.26 saṃtāpaḥ sārucistṛṣṇā sāṅgamardo hṛdi vyathā/
jvaraprabhāvo, janmādau nidhane ca mahattamaḥ//
Ca.6.3.27 prakṛtiśca pravṛttiśca prabhāvaśca pradarśitaḥ/
nidāne kāraṇānyaṣṭau &pūrvoktāni vibhāgaśaḥ//
&`pūrvamuktāni bhāgaśaḥ' iti pā-.
Ca.6.3.28 ālasyaṃ nayane sāsre jṛmbhaṇaṃ gauravaṃ kramaḥ/
jvalanātapavāyvambubhaktidveṣāvaniścitau//
Ca.6.3.29 avipākāsyavairasye hāniśca balavarṇayoḥ/
śīlavaikṛtamalpaṃ ca jvaralakṣaṇamagrajam//
Ca.6.3.30 kevalaṃ samanaskaṃ ca jvarādhiṣṭhānamucyate/
śarīraṃ, balakālastu nidāne saṃpradarśitaḥ//
Ca.6.3.31 jvarapratyātmikaṃ liṅgaṃ saṃtāpo dehamānasaḥ/
jvareṇāviśatā bhūtaṃ na hi kiñcinna tapyate//
Ca.6.3.32 dvividho vidhibhedena jvaraḥ śārīramānasaḥ/
punaśca dvividho dṛṣṭaḥ saumyaścāgneya eva vā//
Ca.6.3.33 antarvego bahirvego dvividhaḥ punarucyate/
prākṛto vaikṛtaścaiva sādhyaścāsādhya eva ca//
Ca.6.3.34 punaḥ pañcavidho dṛṣṭo doṣakālabalābalāt/
saṃtataḥ satato+anyedyustṛtīyakacaturthakau//
Ca.6.3.35 punarāśrayabhedena dhātūnāṃ saptadhā mataḥ/
bhinnaḥ kāraṇabhedena punaraṣṭavidho jvaraḥ//
Ca.6.3.36 śārīro jāyate pūrvaṃ dehe, manasi mānasaḥ/
vaicittyamaratirglānirmanasastāpalakṣaṇam//
Ca.6.3.37 indriyāṇāṃ ca vaikṛtyaṃ &jñeyaṃ saṃtāpalakṣaṇam/
vātapittātmakaḥ śītamuṣṇaṃ vātakaphātmakaḥ//
&`dehasaṃtāpalakṣaṇam' iti pā-.
Ca.6.3.38 icchatyubhayametattu jvaro vyāmiśralakṣaṇaḥ/
yogavāhaḥ paraṃ vāyuḥ saṃyogādubhayārthakṛt//
Ca.6.3.39 dāhakṛttejasā yuktaḥ, śītakṛt somasaṃśrayāt/
antardāho+adhikastṛṣṇā pralāpaḥ śvasanaṃ bhramaḥ//
Ca.6.3.40 sandhyasthiśūlamasvedo doṣavarcovinigrahaḥ/
antarvegasya liṅgāni jvarasyaitāni lakṣayet//
Ca.6.3.41 saṃtāpo+abhyadhiko bāhyastṛṣṇādīnāṃ ca mārdavam/
bahirvegasya liṅgāni sukhasādhyatvameva ca//
Ca.6.3.42 prākṛtaḥ sukhasādhyastu vasantaśaradudbhavaḥ/
uṣṇamuṣṇena saṃvṛddhaṃ pittaṃ śaradi kupyati//
Ca.6.3.43 citaḥ śīte kaphaścaivaṃ vasante samudīryate/
varṣāsvamlavipākābhiradbhiroṣadhibhistathā//
Ca.6.3.44 saṃcitaṃ &pittamudriktaṃ śaradyādityatejasā/
jvaraṃ saṃjanayatyāśu tasya cānubalaḥ kaphaḥ//
&`pittamutkliṣṭaṃ' iti pā-.
Ca.6.3.45 &prakṛtyaiva visargasya tatra nānaśanādbhayam/
adbhiroṣadhibhiścaiva madhurābhiścitaḥ kaphaḥ//
&`tatprakṛtyā visargācca' iti pā-.
Ca.6.3.46 hemante, sūryasaṃtaptaḥ sa vasante prakupyati/
vasante śleṣmaṇā tasmājjvaraḥ samupajāyate//
Ca.6.3.47 ādānamadhye tasyāpi vātapittaṃ bhavedanu/
ādāvante ca madhye ca buddhvā doṣabalābalam//
Ca.6.3.48 śaradvasantayorvidvāñjvarasya pratikārayet/
kālaprakṛtimuddiśya nirdiṣṭaḥ prākṛto jvaraḥ//
Ca.6.3.49 prāyeṇānilajo duḥkhaḥ kāleṣvanyeṣu vaikṛtaḥ/
hetavo vividhāstasya nidāne saṃpradarśitāḥ//
Ca.6.3.50 balavatsvalpadoṣeṣu jvaraḥ sādhyo+anupadravaḥ/
hetubhirbahubhirjāto balibhirbahulakṣaṇaḥ//
Ca.6.3.51 jvaraḥ prāṇāntakṛdyaśca śīghramindriyanāśanaḥ/
saptāhādvā daśāhādvā dvādaśāhāttathaiva ca//
Ca.6.3.52 sapralāpabhramaśvāsastīkṣṇo hanyājjvaro naram/
jvaraḥ kṣīṇasya śūnasya gambhīro dairgharātrikaḥ//
Ca.6.3.53 asādhyo balavān yaśca keśasīmantakṛjjvaraḥ/
srotobhirvisṛtā doṣā guravo rasavāhibhiḥ//
Ca.6.3.54 sarvadehānugāḥ stabdhā jvaraṃ kurvanti santatam/
daśāhaṃ dvādaśāhaṃ vā saptāhaṃ vā suduḥsahaḥ//
Ca.6.3.55 sa śīghraṃ śīghrakāritvāt praśamaṃ yāti hanti vā/
kāladūṣyaprakṛtibhirdoṣastulyo hi santatam//
Ca.6.3.56 niṣpratyanīkaḥ kurute tasmājjñeyaḥ suduḥsahaḥ/
yathā &dhātūṃstathā mūtraṃ purīṣaṃ cānilādayaḥ//
&`dhātuṃ' iti pā-.
Ca.6.3.57 yugapaccānupadyante &niyamāt santate jvare/
sa śuddhyā vā+apyaśuddhyā vā rasādīnāmaśeṣataḥ//
&`anubadhnanti yugapadavaśyaṃ' iti pā-.
Ca.6.3.58 saptāhādiṣu kāleṣu praśamaṃ yāti hanti vā/
yadā tu nātiśudhyanti na vā śudhyanti sarvaśaḥ//
Ca.6.3.59 dvādaśaite samuddiṣṭāḥ santatasyāśrayāstadā/
visargaṃ dvādaśe kṛtvā divase+avyaktalakṣaṇam//
Ca.6.3.60 durlabhopaśamaḥ kālaṃ dīrghamapyanuvartate/
iti buddhvā jvaraṃ vaidya upakrāmettu &santatam//
&`santataṃ samupācaret' iti pā-.
Ca.6.3.61 kriyākramavidhau yuktaḥ prāyaḥ prāgapatarpaṇaiḥ/
raktadhātvāśrayaḥ prāyo doṣaḥ satatakaṃ jvaram//
Ca.6.3.62 sapratyanīkaḥ kurute kālavṛddhikṣayātmakam/
ahorātre satatako dvau kālāvanuvartate//
Ca.6.3.63 kālaprakṛtidūṣyāṇāṃ prāpyaivānyatamādbalam/
anyedyuṣkaṃ jvaraṃ doṣo ruddhvā medovahāḥ sirāḥ//
Ca.6.3.64 sapratyanīko janayatyekakālamaharniśi/
doṣo+asthimajjagaḥ kuryāttṛtīyakacaturthakau//
Ca.6.3.65 gatirdvyekāntarā+&anyedyurdoṣasyoktā+anyathā paraiḥ/
anyedyuṣkaṃ jvaraṃ kuryādapi saṃśritya śoṇitam//
&`anyedyuḥ anyedyuṣke jvare/ etadupalakṣaṇaṃ, tṛtīyacaturthakayorapi' iti yogīndranāthasenaḥ
Ca.6.3.66 māṃsasrotāṃsyanugato janayettu tṛtīyakam/
saṃśrito medaso mārgaṃ doṣaścāpi &caturthakam//
&`gatirdvyekāntarā' ityādikaṃ `doṣaścāpi caturthakam' ityantaṃ pāṭhaṃ gaṅgādharo na paṭhati.
Ca.6.3.67 anyedyuṣkaḥ pratidinaṃ dinaṃ hitvā tṛtīyakaḥ/
dinadvayaṃ yo viśramya pratyeti sa caturthakaḥ//
Ca.6.3.68 adhiśete yathā bhūmiṃ bījaṃ kāle ca rohati/
adhiśete tathā dhātuṃ doṣaḥ kāle ca kupyati//
Ca.6.3.69 sa vṛddhiṃ balakālaṃ ca prāpya doṣastṛtīyakam/
caturthakaṃ ca kurute pratyanīkabalakṣayāt//
Ca.6.3.70 kṛtvā vegaṃ gatabalāḥ sve sve sthāne vyavasthitāḥ/
punarvivṛddhāḥ sve kāle jvarayanti naraṃ malāḥ//
Ca.6.3.71 kaphapittāttrikagrāhī pṛṣṭhādvātakaphātmakaḥ/
vātapittācchirogrāhī trividhaḥ syāttṛtīyakaḥ//
Ca.6.3.72 caturthako darśayati prabhāvaṃ dvividhaṃ jvaraḥ/
jaṅghābhyāṃ ślaiṣmikaḥ pūrvaṃ śirasto+anilasaṃbhavaḥ//
Ca.6.3.73 viṣamajvara evānyaścaturthakaviparyayaḥ/
trividho dhāturekaiko dvidhātusthaḥ karoti yam//
Ca.6.3.74 prāyaśaḥ sannipātena dṛṣṭaḥ pañcavidho jvaraḥ/
sannipāte tu yo bhūyān sa doṣaḥ parikīrtitaḥ//
Ca.6.3.75 &ṛtvahorātradoṣāṇāṃ manasaśca balābalāt/
kālamarthavaśāccaiva jvarastaṃ taṃ prapadyate//
&
Ca.6.3.76 gurutvaṃ dainyamudvegaḥ sadanaṃ chardyarocakau/
rasasthite bahistāpaḥ sāṅgamardo vijṛmbhaṇam//
Ca.6.3.77 raktoṣṇāḥ piḍakāstṛṣṇā saraktaṃ ṣṭhīvanaṃ muhuḥ/
dāharāgabhramamadapralāpā raktasaṃsthite//
Ca.6.3.78 antardāhaḥ satṛṇmohaḥ saglāniḥ sṛṣṭaviṭkatā/
daurgandhyaṃ gātravikṣepo jvare māṃsasthite bhavet//
Ca.6.3.79 svedastīvrā pipāsā ca pralāpo vamyabhīkṣṇaśaḥ/
svagandhasyāsahatvaṃ ca medaḥsthe glānyarocakau//
Ca.6.3.80 virekavamane cobhe sāsthibhedaṃ prakūjanam/
vikṣepaṇaṃ ca gātrāṇāṃ śvāsaścāsthigate jvare//
Ca.6.3.81 hikkā śvāsastathā kāsastamasaścātidarśanam/
marmacchedo bahiḥ śaityaṃ dāho+antaścaiva majjage//
Ca.6.3.82 śukrasthānagataḥ śukramokṣaṃ kṛtvā vināśya ca/
prāṇaṃ vāyvagnisomaiśca sārdhaṃ gacchatyasau vibhuḥ//
Ca.6.3.83 rasaraktāśritaḥ sādhyo medomāṃsagataśca yaḥ/
asthimajjagataḥ kṛcchraḥ śukrastho naiva siddhyati//
Ca.6.3.84 hetubhirlakṣaṇaiścoktaḥ pūrvamaṣṭavidho jvaraḥ/
samāsenopadiṣṭasya vyāsataḥ śṛṇu lakṣaṇam//
Ca.6.3.85 &śiroruk parvaṇāṃ bhedo dāho romṇāṃ praharṣaṇam/
kaṇṭhāsyaśoṣo vamathustṛṣṇā mūrcchā bhramo+aruciḥ//
&`romaharṣaśca dāhaśca parvabhedaḥ śirorujā' iti pā-
Ca.6.3.86 svapnanāśo+ativāgjṛmbhā vātapittajvarākṛtiḥ/
śītako gauravaṃ tandrā staimityaṃ parvaṇāṃ ca ruk//
Ca.6.3.87 śirograhaḥ pratiśyāyaḥ kāsaḥ svedāpravartanam/
santāpo madhyavegaśca vātaśleṣmajvarākṛtiḥ//
Ca.6.3.88 muhurdāho muhuḥ śītaṃ &svedastambho muhurmuhuḥ/
mohaḥ kāso+arucistṛṣṇā śleṣmapittapravartanam//
&`svedaḥ stambhaḥ' iti pā-.
Ca.6.3.89 liptatiktāsyatā tandrā śleṣmapittajvarākṛtiḥ/
ityete dvandvajāḥ proktāḥ sannipātaja ucyate//
Ca.6.3.90 sannipātajvarasyordhvaṃ trayodaśavidhasya hi/
prāksūtritasya vakṣyāmi lakṣaṇaṃ vai pṛthak pṛthak//
Ca.6.3.91 bhramaḥ pipāsā dāhaśca gauravaṃ śiraso+atiruk/
vātapittolbaṇe vidyālliṅgaṃ mandakaphe jvare//
Ca.6.3.92 śaityaṃ kāso+arucistandrāpipāsādāharugvyathāḥ/
vātaśleṣmolbaṇe vyādhau liṅgaṃ pittāvare viduḥ//
Ca.6.3.93 chardiḥ śaityaṃ muhurdāhastṛṣṇā moho+asthivedanā/
mandavāte vyavasyanti liṅgaṃ pittakapholbaṇe//
Ca.6.3.94 sandhyasthiśirasaḥ śūlaṃ pralāpo gauravaṃ bhramaḥ/
vātolbaṇe syād dvyanuge tṛṣṇā kaṇṭhāsyaśuṣkatā//
Ca.6.3.95 raktaviṇmūtratā dāhaḥ svedastṛḍ balasaṃkṣayaḥ/
mūrcchā ceti tridoṣe syālliṅgaṃ pitte garīyasi//
Ca.6.3.96 ālasyārucihṛllāsadāhavamyaratibhramaiḥ/
kapholbaṇaṃ sannipātaṃ tandrākāsena cādiśet//
Ca.6.3.97 pratiśyā chardirālasyaṃ tandrā+arucyagnimārdavam/
hīnavāte pittamadhye liṅgaṃ śleṣmādhike matam//
Ca.6.3.98 hāridramūtranetratvaṃ dāhastṛṣṇā bhramo+aruciḥ/
hīnavāte madhyakaphe liṅgaṃ pittādhike matam//
Ca.6.3.99 śirorugvepathuḥ śvāsaḥ pralāpaśchardyarocakau/
hīnapitte madhyakaphe liṅgaṃ syānmārutādhike//
Ca.6.3.100 śītako gauravaṃ tandrā pralāpo+asthiśiro+atiruk/
hīnapitte vātamadhye liṅgaṃ śleṣmādhike viduḥ//
Ca.6.3.101 śvāsaḥ kāsaḥ pratiśyāyo mukhaśoṣo+atipārśvaruk/
kaphahīne pittamadhye liṅgaṃ vātādhike matam//
Ca.6.3.102 &varcobhedo+agnidaurbalyaṃ tṛṣṇā dāho+arucirbhramaḥ/
kaphahīne vātamadhye liṅgaṃ pittādhike viduḥ//
&`parvabhedo' iti pā-.
Ca.6.3.103 sannipātajvarasyordhvamato vakṣyāmi lakṣaṇam/
kṣaṇe dāhaḥ kṣaṇe śītamasthisandhiśirorujā//
Ca.6.3.104 sāsrāve kaluṣe rakte nirbhugne cāpi &darśane/
sasvanau sarujau karṇau kaṇṭhaḥ śūkairivāvṛtaḥ//
&`locane' iti pā-.
Ca.6.3.105 tandrā mohaḥ pralāpaśca kāsaḥ śvāso+arucirbhramaḥ/
paridagdhā kharasparśā jihvā srastāṅgatā param//
Ca.6.3.106 ṣṭhīvanaṃ raktapittasya kaphenonmiśritasya ca/
śiraso loṭhanaṃ tṛṣṇā nidrānāśo hṛdi vyathā//
Ca.6.3.107 svedamūtrapurīṣāṇāṃ cirāddarśanamalpaśaḥ/
kṛśatvaṃ nātigātrāṇāṃ pratataṃ kaṇṭhakūjanam//
Ca.6.3.108 koṭhānāṃ śyāvaraktānāṃ maṇḍalānāṃ ca darśanam/
mūkatvaṃ srotasāṃ pāko gurutvamudarasya ca//
Ca.6.3.109 cirāt pākaśca doṣāṇāṃ sannipātajvarākṛtiḥ/
doṣe vibaddhe naṣṭe+agnau sarvasaṃpūrṇalakṣaṇaḥ//
Ca.6.3.110 sannipātajvaro+asādhyaḥ kṛcchrasādhyastvato+anyathā/
nidāne trividhā proktā yā pṛthagjajvarākṛtiḥ//
Ca.6.3.111 saṃsargasannipātānāṃ &tayā coktaṃ svalakṣaṇam/
āganturaṣṭamo yastu sa nirdiṣṭaścaturvidhaḥ//
&`sannipatitatayā' iti pā-.
Ca.6.3.112 abhighātābhiṣaṅgābhyāmabhicārābhiśāpataḥ/
śastraloṣṭakaśākāṣṭhamuṣṭyaratnitaladvijaiḥ//
Ca.6.3.113 tadvidhaiśca hate gātre jvaraḥ syādabhighātajaḥ/
tatrābhighātaje vāyuḥ prāyo raktaṃ pradūṣayan//
Ca.6.3.114 savyathāśophavaivarṇyaṃ karoti sarujaṃ jvaram/
kāmaśokabhayakrodhairabhiṣaktasya yo jvaraḥ//
Ca.6.3.115 so+abhiṣaṅgājjvaro jñeyo yaśca bhūtābhiṣaṅgajaḥ/
kāmaśokabhayādvāyuḥ, krodhāt pittaṃ, trayo malāḥ//
Ca.6.3.116 bhūtābhiṣaṅgāt kupyanti bhūtasāmānyalakṣaṇāḥ/
bhūtādhikāre vyākhyātaṃ tadaṣṭavidhalakṣaṇam//
Ca.6.3.117 viṣavṛkṣānilasparśāttathā+anyairviṣasaṃbhavaiḥ/
abhiṣaktasya cāpyāhurjvarameke+abhiṣaṅgajam//
Ca.6.3.118 cikitsayā viṣaghnyaiva sa śamaṃ labhate naraḥ/
abhicārābhiśāpābhyāṃ siddhānāṃ yaḥ pravartate//
Ca.6.3.119 sannipātajvaro ghoraḥ sa vijñeyaḥ suduḥsahaḥ/
sannipātajvarasyoktaṃ liṅgaṃ yattasya tat smṛtam//
Ca.6.3.120 cittendriyaśarīrāṇāmartayo+anyāśca naikaśaḥ/
prayogaṃ tvabhicārasya dṛṣṭvā śāpasya caiva hi//
Ca.6.3.121 svayaṃ śrutvā+anumānena &lakṣyate praśamena vā/
vaividhyādabhicārasya śāpasya ca tadātmake//
&`lakṣayet' iti pā-.
Ca.6.3.122 yathākarmaprayogeṇa lakṣaṇaṃ syāt pṛthagvidham/
dhyānaniḥśvāsabahulaṃ liṅgaṃ kāmajvare smṛtam//
Ca.6.3.123 śokaje bāṣpabahulaṃ trāsaprāyaṃ bhayajvare/
krodhaje bahusaṃrambhaṃ bhūtāveśe tvamānuṣam//
Ca.6.3.124 mūrcchāmohamadaglānibhūyiṣṭhaṃ viṣasaṃbhave/
keṣāñcideṣāṃ liṅgānāṃ saṃtāpo jāyate puraḥ//
Ca.6.3.125 paścāttulyaṃ tu keṣāñcideṣu kāmajvarādiṣu/
kāmādijānāmuddiṣṭaṃ jvarāṇāṃ yadviśeṣaṇam//
Ca.6.3.126 kāmādijānāṃ rogāṇāmanyeṣāmapi tat smṛtam/
manasyabhihate pūrvaṃ kāmādyairna tathā balam//
Ca.6.3.127 jvaraḥ prāpnoti vātādyairdeho yāvanna dūṣyati/
dehe cābhiha(dru)te pūrvaṃ vātādyairna tathā balam//
Ca.6.3.128 jvaraḥ prāpnoti kāmādyairmano yāvanna dūṣyati/
te pūrvaṃ kevalāḥ paścānnijairvyāmiśralakṣaṇāḥ//
Ca.6.3.129 hetvauṣadhaviśiṣṭāśca bhavantyāgantavo jvarāḥ/
saṃsṛṣṭāḥ sannipatitāḥ pṛthagvā kupitā malāḥ//
Ca.6.3.130 rasākhyaṃ dhātumanvetya &paktiṃ sthānānnirasya ca/
svena tenoṣmaṇā caiva kṛtvā dehoṣmaṇo balam//
&`paktisthānāt' iti pā-.
Ca.6.3.131 srotāṃsi ruddhvā saṃprāptāḥ kevalaṃ dehamulbaṇāḥ/
saṃtāpamadhikaṃ dehe janayanti narastadā//
Ca.6.3.132 bhavatyatyuṣṇasarvāṅgo jvaritastena cocyate/
srotasāṃ saṃniruddhatvāt svedaṃ nā nādhigacchati//
Ca.6.3.133 svasthānāt pracyute cāgnau prāyaśastaruṇe jvare/
aruciścāvipākaśca gurutvamudarasya ca//
Ca.6.3.134 hṛdayasyāviśuddhiśca tandrā cālasyameva ca/
jvaro+avisargī balavān doṣāṇāmapravartanam//
Ca.6.3.135 lālāpraseko hṛllāsaḥ kṣunnāśo &virasaṃ mukham/
stabdhasuptagurutvaṃ ca gātrāṇāṃ bahumūtratā//
&`+aviśadaṃ' iti pā-.
Ca.6.3.136 na viḍ jīrṇā na ca glānirjvarasyāmasya lakṣaṇam/
jvaravego+adhikastṛṣṇā pralāpaḥ śvasanaṃ bhramaḥ//
Ca.6.3.137 malapravṛttirutkleśaḥ pacyamānasya lakṣaṇam/
kṣut kṣāmatā laghutvaṃ ca gātrāṇāṃ jvaramārdavam//
Ca.6.3.138 doṣapravṛttiraṣṭāho nirāmajvaralakṣaṇam/
navajvare divāsvapnasnānābhyaṅgānnamaithunam//
Ca.6.3.139 krodhapravātavyāyāmān kaṣāyāṃśca vivarjayet/
jvare laṅghanamevādāvupadiṣṭamṛte jvarāt//
Ca.6.3.140 &kṣayānilabhayakrodhakāmaśokaśramodbhavāt/
laṅghanena kṣayaṃ nīte doṣe saṃdhukṣite+anale//
&`'
Ca.6.3.141 vijvaratvaṃ laghutvaṃ ca &kṣuccaivāsyopajāyate/
prāṇāvirodhinā cainaṃ laṅghanenopapādayet//
&`lāghavaṃ ca śarīrasya kṣuccaivāsyopajāyate' iti pā-.
Ca.6.3.142 balādhiṣṭhānamārogyaṃ yadartho+ayaṃ kriyākramaḥ/
laṅghanaṃ svedanaṃ kālo yavāgvastiktako rasaḥ//
Ca.6.3.143 pācanānyavipakvānāṃ doṣāṇāṃ taruṇe jvare/
tṛṣyate salilaṃ coṣṇaṃ &dadyādvātakaphajvare//
&`vātakaphātmake' iti pā-.
Ca.6.3.144 madyotthe paittike cātha śītalaṃ tiktakaiḥ śṛtam/
dīpanaṃ pācanaṃ caiva jvaraghnamubhayaṃ hi tat//
Ca.6.3.145 srotasāṃ śodhanaṃ balyaṃ rucisvedakaraṃ śivam/
mustaparpaṭakośīracandanodīcyanāgaraiḥ//
Ca.6.3.146 śṛtaśītaṃ jalaṃ dadyāt pipāsājvaraśāntaye/
kaphapradhānānutkliṣṭān doṣānāmāśayasthitān//
Ca.6.3.147 buddhvā jvarakarān kāle vamyānāṃ vamanairharet/
anupasthitadoṣāṇāṃ vamanaṃ taruṇe jvare//
Ca.6.3.148 hṛdrogaṃ śvāsamānāhaṃ &mohaṃ ca janayedbhṛśam/
sarvadehānugāḥ sāmā dhātusthā &&asunirharāḥ//
&`kāsaṃ ca kurute bhṛśam' iti pā-. &&`duḥkhanirharāḥ' iti pā-.
Ca.6.3.149 doṣāḥ &phalānāmāmānāṃ svarasā iva sātyayāḥ/
vamitaṃ laṅghitaṃ kāle yavāgūbhirupācaret//
&`phalebhya āmebhyaḥ' iti pā-.
Ca.6.3.150 yathāsvauṣadhasiddhābhirmaṇḍapūrvābhirāditaḥ/
yāvajjvaramṛdūbhāvāt ṣaḍahaṃ vā vicakṣaṇaḥ//
Ca.6.3.151 tasyāgnirdīpyate tābhiḥ samidbhiriva pāvakaḥ/
tāśca bheṣajasaṃyogāllaghutvāccāgnidīpanāḥ//
Ca.6.3.152 vātamūtrapurīṣāṇāṃ &doṣāṇāṃ cānulomanāḥ/
svedanāya dravoṣṇatvāddravatvāttṛṭpraśāntaye//
&`vibandhasyānulomikaḥ' iti pā-.
Ca.6.3.153 āhārabhāvāt prāṇāya saratvāllāghavāya ca/
jvaraghnyo &jvarasātmyatvāttasmāt peyābhirāditaḥ//
&`tasmāt pūrvaṃ samācaret' iti pā-.
Ca.6.3.154 &jvarānupacareddhīmānṛte madyasamutthitāt/
madātyaye madyanitye grīṣme pittakaphādhike//
&`yavāgūbhirjvarān vidvānṛte' iti pā-.
Ca.6.3.155 ūrdhvage raktapitte ca yavāgūrna hitā jvare/
tatra tarpaṇamevāgre &prayojyaṃ lājasaktubhiḥ//
&`pradeyaṃ' iti pā-.
Ca.6.3.156 jvarāpahaiḥ phalarasairyuktaṃ samadhuśarkaram/
tataḥ sātmyabalāpekṣī bhojayejjīrṇatarpaṇam//
Ca.6.3.157 tanunā mudgayūṣeṇa jāṅgalānāṃ rasena vā/
annakāleṣu cāpyasmai vidheyaṃ dantadhāvanam//
Ca.6.3.158 yo+asya vaktrarasastasmādviparītaṃ priyaṃ ca yat/
tadasya mukhavaiśadyaṃ prakāṅkṣāṃ cānnapānayoḥ//
Ca.6.3.159 dhatte rasaviśeṣāṇāmabhijñatvaṃ karoti yat/
viśodhya drumaśākhāgrairāsyaṃ prakṣālya cāsakṛt//
Ca.6.3.160 mastvikṣurasamadyādyairyathāhāramavāpnuyāt/
pācanaṃ śamanīyaṃ vā kaṣāyaṃ pāyayedbhiṣak//
Ca.6.3.161 jvaritaṃ ṣaḍahe+atīte laghvannapratibhojitam/
stabhyante &na vipacyante kurvanti viṣamajvaram//
&`na cyavante ca' iti pā-.
Ca.6.3.162 doṣā baddhāḥ kaṣāyeṇa stambhitvāttaruṇe jvare/
na tu kalpanamuddiśya kaṣāyaḥ pratiṣidhyate//
Ca.6.3.163 yaḥ &kaṣāyakaṣāyaḥ syāt sa varjyastaruṇajvare/
yūṣairamlairanamlairvā jāṅgalairvā rasairhitaiḥ//
&`kāṣayaḥ kāṣayaḥ' iti pā-.
Ca.6.3.164 daśāhaṃ yāvadaśnīyāllaghvannaṃ jvaraśāntaye/
ata ūrdhvaṃ kaphe mande vātapittottare jvare//
Ca.6.3.165 paripakveṣu doṣeṣu sarpiṣpānaṃ yathā+amṛtam/
nirdaśāhamapi jñātvā kaphottaramalaṅghitam//
Ca.6.3.166 na sarpiḥ pāyayedvaidyaḥ &kaṣāyaistamupācaret/
yāvallaghutvādaśanaṃ dadyānmāṃsarasena ca//
&`śamanaistamupācaret' iti pā-.
Ca.6.3.167 balaṃ hyalaṃ nigrahāya doṣāṇāṃ, balakṛcca &tat/
dāhatṛṣṇāparītasya vātapittottaraṃ jvaram//
&`balaṃ hyalaṃ doṣaharaṃ, paraṃ tacca balapradam' iti pā-.
Ca.6.3.168 baddhapracyutadoṣaṃ vā nirāmaṃ payasā jayet/
kriyābhirābhiḥ praśamaṃ na prayāti yadā jvaraḥ//
Ca.6.3.169 &akṣīṇabalamāṃsāgneḥ śamayettaṃ virecanaiḥ/
jvarakṣīṇasya na hitaṃ vamanaṃ na virecanam//
&`akṣīṇabalamāṃsasya' iti pā-.
Ca.6.3.170 kāmaṃ tu payasā tasya nirūhairvā harenmalān/
nirūho balamagniṃ ca vijvaratvaṃ mudaṃ rucim//
Ca.6.3.171 paripakveṣu doṣeṣu prayuktaḥ śīghramāvahet/
pittaṃ vā kaphapittaṃ vā pittāśayagataṃ haret//
Ca.6.3.172 sraṃsanaṃ, trīnmalān bastirharet pakvāśayasthitān/
jvare purāṇe saṃkṣīṇe kaphapitte dṛḍhāgnaye//
Ca.6.3.173 rukṣabaddhapurīṣāya pradadyādanuvāsanam/
gaurave śirasaḥ śūle vibaddheṣvindriyeṣu ca//
Ca.6.3.174 jīrṇajvare rucikaraṃ kuryānmūrdhavirecanam/
abhyaṅgāṃśca pradehāṃśca pariṣekāvagāhane//
Ca.6.3.175 vibhajya &śītoṣṇakṛtaṃ kuryājjīrṇe jvare bhiṣak/
tairāśu praśamaṃ yāti bahirmārgagato jvaraḥ//
&`śītoṣṇatayā' iti pā-.
Ca.6.3.176 labhante sukhamaṅgāni balaṃ varṇaśca vardhate/
dhūpanāñjanayogaiśca yānti jīrṇajvarāḥ śamam//
Ca.6.3.177 tvaṅmātraśeṣā yeṣāṃ ca bhavatyāganturanvayaḥ/
iti kriyākramaḥ siddho jvaraghnaḥ saṃprakāśitaḥ//
Ca.6.3.178 yeṣāṃ tveṣa kramastāni dravyāṇyūrdhvamataḥ śṛṇu/
raktaśālyādayaḥ śastāḥ purāṇāḥ ṣaṣṭikaiḥ saha//
Ca.6.3.179 yavāgvodanalājārthe jvaritānāṃ jvarāpahāḥ/
lājapeyāṃ sukhajarāṃ pippalīnāgaraiḥ śṛtām//
Ca.6.3.180 pibejjvarī jvaraharāṃ kṣudvānalpāgnirāditaḥ/
amlābhilāṣī tāmeva dāḍimāmlāṃ sanāgarām//
Ca.6.3.181 sṛṣṭaviṭ paittiko vā+atha śītāṃ madhuyutāṃ pibet/
peyāṃ vā raktaśālīnāṃ pārśvabastiśiroruji//
Ca.6.3.182 śvadaṃṣṭrākaṇṭakārībhyāṃ siddhāṃ jvaraharāṃ pibet/
jvarātisārī peyāṃ vā pibet sāmlāṃ śṛtāṃ naraḥ//
Ca.6.3.183 pṛśniparṇībalābilvanāgarotpaladhānyakaiḥ/
śṛtāṃ vidārīgandhādyairdīpanīṃ svedanīṃ naraḥ//
Ca.6.3.184 kāsī śvāsī ca hikkī ca yavāgūṃ jvaritaḥ pibet/
vibaddhavarcāḥ sayavāṃ pippalyāmalakaiḥ śṛtām//
Ca.6.3.185 sarpiṣmatīṃ pibet peyāṃ jvarī doṣānulomanīm/
koṣṭhe vibaddhe saruji pibet peyāṃ śṛtāṃ jvarī//
Ca.6.3.186 mṛdvīkāpippalīmūlacavyāmalakanāgaraiḥ/
pibet sabilvāṃ peyāṃ vā jvare saparikartike//
Ca.6.3.187 balāvṛkṣāmlakolāmlakalaśīdhāvanīśṛtām/
asvedanidrastṛṣṇārtaḥ pibet peyāṃ saśarkarām//
Ca.6.3.188 nāgarāmalakaiḥ siddhāṃ ghṛtabhṛṣṭāṃ jvarāpahām/
mudgānmasūrāṃścaṇakān kulatthān samakuṣṭakān//
("agniveśasaṃhitā" in cakrapānidatta's commentary)
Ca.6.3.189 yūṣārthe &yūṣasātmyānāṃ jvaritānāṃ pradāpayet/
paṭolapatraṃ saphalaṃ kulakaṃ pāpacelikam//
&`yūṣasātmyāya' iti pā-.
Ca.6.3.190 karkoṭakaṃ kaṭhillaṃ ca vidyācchākaṃ jvare hitam/
lāvān kapiñjalāneṇāṃścakorānupacakrakān//
Ca.6.3.191 kuraṅgān kālapucchāṃśca hariṇān pṛṣatāñchaśān/
pradadyānmāṃsasātmyāya jvaritāya jvarāpahān//
Ca.6.3.192 īṣadamlānanamalān vā rasān kāle vicakṣaṇaḥ/
kukkuṭāṃśca mayūrāṃśca tittirikrauñcavartakān//
Ca.6.3.193 gurūṣṇatvānna śaṃsanti jvare keciccikitsakāḥ/
laṅghanenānilabalaṃ jvare yadyadhikaṃ bhavet//
Ca.6.3.194 &bhiṣaḍmātrāvikalpajño dadyāttānapi kālavit/
gharmāmbu cānupānārthaṃ tṛṣitāya pradāpayet//
Ca.6.3.195 madyaṃ vā madyasātmyāya yathādoṣaṃ yathābalam/
gurūṣṇasnigdhamadhurān kaṣāyāṃśca navajvare//
Ca.6.3.196 āhārān doṣapaktyarthaṃ prāyaśaḥ parivarjayet/
annapānakramaḥ siddho jvaraghnaḥ saṃprakāśitaḥ//
Ca.6.3.197 ata ūrdhvaṃ pravakṣyante kaṣāyā jvaranāśanāḥ/
pākyaṃ śītakaṣāyaṃ vā mustaparpaṭakaṃ pibet//
Ca.6.3.198 sanāgaraṃ parpaṭakaṃ pibedvā sadurālabham/
kirātatiktakaṃ mustaṃ guḍūcīṃ viśvabheṣajam//
Ca.6.3.199 pāṭhāmuśīraṃ sodīcyaṃ pibedvā jvaraśāntaye/
jvaraghnā dīpanāścaite kaṣāyā doṣapācanāḥ//
Ca.6.3.200 tṛṣṇārucipraśamanā mukhavairasyanāśanāḥ/
kaliṅgakāḥ paṭolasya patraṃ kaṭukarohiṇī//
Ca.6.3.201 paṭolaḥ sārivā mustaṃ pāṭhā kaṭukarohiṇī/
nimbaḥ paṭolastriphalā mṛdvīkā mustavatsakau//
Ca.6.3.202 kirātatiktamamṛtā candanaṃ viśvabheṣajam/
guḍūcyāmalakaṃ mustamardhaślokasamāpanāḥ//
Ca.6.3.203 kaṣāyāḥ śamayantyāśu pañca pañcavidhāñjvarān/
saṃtataṃ satatānyedyustṛtīyakacaturthakān//
Ca.6.3.204 vatsakāragvadhau pāṭhāṃ ṣaḍgranthāṃ kaṭurohiṇīm/
mūrvāṃ sātiviṣāṃ nimbaṃ paṭolaṃ dhanvayāsakam//
Ca.6.3.205 vacāṃ mustamuśīraṃ ca madhukaṃ triphalāṃ balām/
pākyaṃ śītakaṣāyaṃ vā pibejjvaraharaṃ naraḥ//
Ca.6.3.206 madhūkamustamṛdvīkākāśmaryāṇi parūṣakam/
trāyamāṇāmuśīraṃ ca triphalāṃ kaṭurohiṇīm//
Ca.6.3.207 pītvā niśisthitaṃ janturjvarācchīghraṃ vimucyate/
jātyāmalakamustāni tadvaddhanvayavāsakam//
Ca.6.3.208 vibaddhadoṣo jvaritaḥ kaṣāyaṃ saguḍaṃ pibet/
triphalāṃ trāyamāṇāṃ ca mṛdvīkāṃ kaṭurohiṇīm//
Ca.6.3.209 pittaśleṣmaharastveṣa kaṣāyo hyānulomikaḥ/
trivṛtāśarkarāyuktaḥ pittaśleṣmajvarāpahaḥ//
Ca.6.3.210 bṛhatyau vatsakaṃ mustaṃ devadāru mahauṣadham/
kolavallī ca yogo+ayaṃ saṃnipātajvarāpahaḥ//
Ca.6.3.211 śaṭī puṣkaramūlaṃ ca vyāghrī śṛṅgī durālabhā/
guḍūcī nāgaraṃ pāṭhā kirātaṃ kaṭurohiṇī//
Ca.6.3.212 eṣa śaṭyādiko vargaḥ sannipātajvarāpahaḥ/
kāsahṛdgrahapārśvārtiśvāsatandrāsu śasyate//
Ca.6.3.213 bṛhatyau pauṣkaraṃ bhārgī śaṭī śṛṅgī durālabhā/
vatsakasya ca bījāni paṭolaṃ kaṭurohiṇī//
Ca.6.3.214 bṛhatyādirgaṇaḥ proktaḥ sannipātajvarāpahaḥ/
kāsādiṣu ca sarveṣu dadyāt sopadraveṣu ca//
Ca.6.3.215 kaṣāyāśca yavāgvaśca pipāsājvaranāśanāḥ/
nirdiṣṭā bheṣajādhyāye bhiṣaktānapi yojayet//
Ca.6.3.216 jvarāḥ kaṣāyairvamanairlaṅghanairlaghubhojanaiḥ/
rūkṣasya ye na śāmyanti sarpisteṣāṃ bhiṣagjitam//
Ca.6.3.217 rūkṣaṃ tejo jvarakaraṃ tejasā rūkṣitasya ca/
yaḥ syādanubalo dhātuḥ &snehavadhyaḥ sa cānilaḥ//
&`snehasādhyaḥ' iti pā-.
Ca.6.3.218 kaṣāyāḥ sarva evaite sarpiṣā saha yojitāḥ/
prayojyā jvaraśāntyarthamagnisaṃdhukṣaṇāḥ śivāḥ//
Ca.6.3.219 pippalyaścandanaṃ mustamuśīraṃ kaṭurohiṇī/
kaliṅgakāstāmalakī sārivā+ativiṣā sthirā//
Ca.6.3.220 drākṣāmalakabilvāni trāyamāṇā nidigdhikā/
siddhametairghṛtaṃ sadyo jīrṇajvaramapohati//
Ca.6.3.221 kṣayaṃ kāsaṃ śiraḥśūlaṃ pārśvaśūlaṃ halīmakam/
aṃsābhitāpamagniṃ ca viṣamaṃ saṃniyacchati//
Ca.6.3.222 vasāṃ guḍūcīṃ triphalāṃ trāyamāṇāṃ yavāsakam/
paktvā tena kaṣāyeṇa payasā dviguṇena ca//
Ca.6.3.223 pippalīmustamṛdvīkācandanotpalanāgaraiḥ/
kalkīkṛtaiśca vipacedghṛtaṃ jīrṇajvarāpaham//
Ca.6.3.224 balāṃ śvadaṃṣṭrāṃ bṛhatīṃ kalasīṃ dhāvanīṃ sthirām/
nimbaṃ parpaṭakaṃ mustaṃ trāyamāṇāṃ durālabhām//
Ca.6.3.225 kṛtvā kaṣāyaṃ peṣyārthe dadyāttāmalakīṃ śaṭīm/
drākṣāṃ puṣkaramūlaṃ ca medāmāmalakāni ca//
Ca.6.3.226 ghṛtaṃ payaśca tat siddhaṃ sarpirjvaraharaṃ param/
&kṣayakāsaśiraḥśūlapārśvaśūlāṃsatāpanut//
&`tṛṣṇākāsa-' iti pā-.
Ca.6.3.227 jvaribhyo bahudoṣebhya ūrdhvaṃ cādhaśca buddhimān/
dadyāt saṃśodhanaṃ kāle kalpe yadupadekṣyate//
Ca.6.3.228 madanaṃ pippalībhirvā kaliṅgairmadhukena vā/
yuktamuṣṇāmbunā peyaṃ vamanaṃ jvaraśāntaye//
Ca.6.3.229 kṣaudrāmbunā rasenekṣorathavā lavaṇāmbunā/
jvare pracchardanaṃ śastaṃ madyairvā tarpaṇena vā//
Ca.6.3.230 mṛdvīkāmalakānāṃ vā rasaṃ praskandanaṃ pibet/
rasamāmalakānāṃ vā ghṛtabhṛṣṭaṃ jvarāpaham//
Ca.6.3.231 lihyādvā traivṛtaṃ cūrṇaṃ saṃyuktaṃ madhusarpiṣā/
pibedvā kṣaudramāvāpya saghṛtaṃ triphalārasam//
Ca.6.3.232 āragvadhaṃ vā payasā mṛdvīkānāṃ rasena vā/
trivṛtāṃ trāyamāṇāṃ vā payasā jvaritaḥ pibet//
Ca.6.3.233 jvarādvimucyate pītvā mṛdvīkābhiḥ sahābhayām/
payo+anupānamuṣṇaṃ vā pītvā drākṣārasaṃ naraḥ//
Ca.6.3.234 kāsācchvāsācchiraḥśūlātpārśvaśūlaccirajvarāt/
mucyate jvaritaḥ pītvā pañcamūlīśṛtaṃ payaḥ//
Ca.6.3.235 eraṇḍamūlotkvathitaṃ jvarāt saparikartikāt/
payo vimucyate pītvā tadvadbilvaśalāṭubhiḥ//
Ca.6.3.236 trikaṇṭakabalāvyāghrīguḍanāgarasādhitam/
varcomūtravibandhaghnaṃ śophajvaraharaṃ payaḥ//
Ca.6.3.237 sanāgaraṃ samṛdvīkaṃ saghṛtakṣaudraśarkaram/
śṛtaṃ payaḥ sakharjūraṃ pipāsājvaranāśanam//
Ca.6.3.238 caturguṇenāmbhasā vā śṛtaṃ jvaraharaṃ payaḥ/
dhāroṣṇaṃ vā payaḥ sadyo vātapittajvaraṃ jayet//
Ca.6.3.239 jīrṇajvarāṇāṃ sarveṣāṃ payaḥ praśamanaṃ param/
peyaṃ taduṣṇaṃ śītaṃ vā yathāsvaṃ bheṣajaiḥ śṛtam//
Ca.6.3.240 prayojayejjvaraharānnirūhān sānuvāsanān/
pakvāśayagate doṣe vakṣyante ye ca siddhiṣu//
Ca.6.3.241 paṭolāriṣṭapatrāṇi sośīraścaturaṅgulaḥ/
hrīberaṃ rohiṇī tiktā śvadaṃṣṭrā madanāni ca//
Ca.6.3.242 sthirā balā ca tat sarvaṃ payasyardhodake śṛtam/
kṣīrāvaśeṣaṃ niryūhaṃ saṃyuktaṃ madhusarpiṣā//
Ca.6.3.243 kalkairmadanamustānāṃ pippalyā madhukasya ca/
vatsakasya ca saṃyuktaṃ bastiṃ dadyājjvarāpaham//
Ca.6.3.244 śuddhe mārge hṛte doṣe viprasanneṣu dhātuṣu/
gatāṅgaśūlo laghvaṅgaḥ sadyo bhavati vijvaraḥ//
Ca.6.3.245 āragvadhamuśīraṃ ca madanasya phalaṃ tathā/
catasraḥ &parṇinīścaiva niryūhamupakalpayet//
&`parṇīścatasro madhukaṃ' iti pā-.
Ca.6.3.246 priyaṅgurmadanaṃ mustaṃ śatāhvā madhuyaṣṭikā/
kalkaḥ sarpirguḍaḥ kṣaudraṃ jvaraghno bastiruttamaḥ//
Ca.6.3.247 guḍūcīṃ trāyamāṇāṃ ca candanaṃ madhukaṃ vṛṣam/
sthirāṃ balāṃ pṛśniparṇīṃ madanaṃ ceti sādhayet//
Ca.6.3.248 rasaṃ jāṅgalamāṃsasya rasena sahitaṃ bhiṣak/
pippalīphalamustānāṃ kalkena madhukasya ca//
Ca.6.3.249 īṣatsalavaṇaṃ yuktyā nirūhaṃ madhusarpiṣā/
jvarapraśamanaṃ dadyādbalasvedarucipradam//
Ca.6.3.250 jīvantīṃ madhukaṃ medāṃ pippalīṃ madanaṃ vacām/
ṛddhiṃ rāsnāṃ balāṃ &viśvaṃ śatapuṣpāṃ śatāvarīm//
&`bilvaṃ' iti pā-.
Ca.6.3.251 piṣṭvā kṣīraṃ jalaṃ sarpistailaṃ ca vipacedbhiṣak/
ānuvāsanikaṃ snehametaṃ vidyājjvarāpaham//
Ca.6.3.252 paṭolapicumardābhyāṃ guḍūcyā madhukena ca/
madanaiśca śṛtaḥ sneho jvaraghnamanuvāsanam//
Ca.6.3.253 candanāgurukāśmaryapaṭolamadhukotpalaiḥ/
siddhaḥ sneho jvaraharaḥ snehabastiḥ praśasyate//
Ca.6.3.254 yaduktaṃ bheṣajādhyāye vimāne rogabheṣaje/
śirovirecanaṃ kuryādyuktijñastajjvarāpaham//
Ca.6.3.255 yacca nāvanikaṃ tailaṃ yāśca prāgdhūmavartayaḥ/
mātrāśitīye nirdiṣṭāḥ prayojyāstā jvareṣvapi//
Ca.6.3.256 abhyaṅgāṃśca pradehāṃśca pariṣekāṃśca kārayet/
yathābhilāṣaṃ śītoṣṇaṃ vibhajya dvividhaṃ jvaram//
Ca.6.3.257 sahasradhautaṃ sarpirvā tailaṃ vā candanādikam/
dāhajvarapraśamanaṃ dadyādabhyañjanaṃ bhiṣak//

Ca.6.3.258 atha candanādyaṃ tailamupadekṣyāmaḥ---candanabhadraśrīkālānusāryakālīyakapadmāpadmakośīrasārivāmadhukaprapauṇḍarīkanāgapuṣpodīcyavanyapadmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatrabisamṛṇālaśālūkaśaivālakaśerukānantākuśakāśekṣudarbhaśaranalaśālimūlajambuvetasavānīragundrākakubhāsanāśvakarṇasyandanavātapothaśālatāladhavatiniśakhadirakadarakadambakāśmaryaphalasarjaplakṣavaṭakapītanodumbarāśvatthanyagrodhadhātakīdūrvetkaṭaśṛṅgāṭakamañjiṣṭhājyotiṣmatīpuṣkarabījakrauñcādanabadarīkovidārakadalīsaṃvartakāriṣṭaśataparvāśīta-&kumbhikāśatāvarīśrīparṇīśrāvaṇīmahāśrāvaṇīrohiṇīśītapākyodanapākīkālābalāpayasyāvidārījīvakarṣabhakamedāmahāmedāmadhurasarṣyaproktātṛṇaśūnyamocarasāṭarūṣakabakulakuṭajapaṭolanimbaśālmalīnārikelakharjūramṛdvīkāpriyālapriyaṅgudhanvanātmaguptāmadhūkānāmanyeṣāṃ ca śītavīryāṇāṃ yathālābhamauṣadhānāṃ kaṣāyaṃ kārayet/

tena kaṣāyeṇa dviguṇitapayasā teṣāmeva ca kalkena kaṣāyārdhamātraṃ mṛdvagninā sādhayettailam/

etattailamabhyaṅgāt sadyo dāhajvaramapanayati/

etaireva cauṣadhairaślakṣṇapiṣṭaiḥ suśītaiḥ pradehaṃ kārayet/

etaireva ca śṛtaśītaṃ salilamavagāhapariṣekārthaṃ prayuñjīta//

iti candanādyaṃ tailam//

&`-śvetakumbhikā-' iti pā-.

Ca.6.3.259 madhvāranālakṣīradadhighṛtasalilasekāvagāhāśca sadyo dāhajvaramapanayanti śītasparśatvāt//

Ca.6.3.260 bhavanti cātra---

pauṣkareṣu suśīteṣu padmotpaladaleṣu ca/
kadalīnāṃ ca patreṣu kṣaumeṣu vimaleṣu ca//
Ca.6.3.261 candanodakaśīteṣu &śīte dhārāgṛhe+api vā/
himāmbusikte sadane &&dāhārtaḥ saṃviśet sukham//
&`supyādāhārditaḥ sukham' iti pā-. &&`śīte dhārāgṛhe+api vā' iti pā-.
Ca.6.3.262 hemaśaṅkhapravālānāṃ maṇīnāṃ mauktikasya ca/
candanodakaśītānāṃ &saṃsparśānurasān spṛśet//
&`saṃsparśānurasā' iti pā-.
Ca.6.3.263 sragbhirnīlotpalaiḥ padmairvyajanairvividhairapi/
&śītavātāvahairvyajjyeccandanodakavarṣibhiḥ//
&`śītavātakarairvījyaḥ' iti pā-.
Ca.6.3.264 nadyastaḍāgāḥ padminyo hradāśca vimalodakāḥ/
avagāhe hitā dāhatṛṣṇāglānijvarāpahāḥ//
Ca.6.3.265 priyāḥ pradakṣiṇācārāḥ pramadāścandanokṣitāḥ/
sāntvayeyuḥ paraiḥ kāmairmaṇimauktikabhūṣaṇāḥ//
Ca.6.3.266 śītāni cānnapānāni śītānyupavanāni ca/

vāyavaścandrapādāśca śītā dāhajvarāpahāḥ//

Ca.6.3.267 athoṣṇābhiprāyiṇāṃ jvaritānāmabhyaṅgādīnupakramānupadekṣyāmaḥ---agurukuṣṭhatagarapatranaladaśaileyadhyāmakahareṇukāsthauṇeyakakṣemakailāvarāṅgadalapuratamālapatrabhūtīkarohiṣasaralaśallakīdevadārvagnimanthabilvasyonākakāśmaryapāṭalāpunarnavāvṛścīrakaṇṭakārībṛhatīśālaparṇīpṛśniparṇīmāṣaparṇīmudgaparṇīgokṣurakairaṇḍaśobhāñjanakavaruṇārkacirabilvatilvakaśaṭīpuṣkaramūlagaṇḍīrorubūkapattūrākṣīvāśmāntakaśigrumātuluṅgapīlukamūlakaparṇītilaparṇīpīluparṇīmeṣaśṛṅgīhiṃsrādantaśaṭhairāvatakabhallātakāsphota-&kāṇḍīrātmajaikeṣīkākarañjadhānyakājamodapṛthvīkāsumukha-&&surasakuṭherakakālamālakaparṇāsakṣavakaphaṇijjhakabhūstṛṇaśṛṅgaverapippalīsarṣapāśvagandhārāsnā-&&&ruhārohāvacābalātibalāguḍūcīśatapuṣpāśītavallīnākulīgandhanākulīśvetājyotiṣmatīcitrakādhyaṇḍāmlacāṅgerītilabadarakulatthamāṣāṇāmevaṃvidhānāmanyeṣāṃ coṣṇavīryāṇāṃ yathālābhamauṣadhānāṃ kaṣāyaṃ kārayet, tena kaṣāyeṇa teṣāmeva ca kalkena surāsauvīrakatuṣodakamaireyamedakadadhimaṇḍāranālakaṭvaraprativinītena tailapātraṃ vipācayet/

tena sukhoṣṇena tailenoṣṇābhiprāyiṇaṃ jvaritamabhyañjyāt, tathā śītajvaraḥ praśāmyati; etaireva cauṣadhaiḥ ślakṣṇapiṣṭaiḥ sukhoṣṇaiḥ pradehaṃ kārayet, etaireva ca śṛtaṃ sukhoṣṇaṃ salilamavagāhanārthaṃ pariṣekārthaṃ ca prayuñjīta śītajvarapraśamārtham//

&`-kāṇḍīrātmaguptākākāṇḍaiṣīkā-' iti pā-. &&`-surasakarakakaṇḍīrakuṭherakauṭheraka-' iti pā-. &&&`-ruhāvarohā-' iti pā-. ityagurvādyaṃ tailam/

Ca.6.3.268 bhavanti cātra---

trayodaśavidhaḥ svedaḥ svedādhyāye nidarśitaḥ/
mātrākālavidā yuktaḥ sa ca śītajvarāpahaḥ//
Ca.6.3.269 sā kuṭī tacca śayanaṃ taccāvacchādanaṃ jvaram/
śītaṃ praśamayantyāśu dhūpāścāgurujā ghanāḥ//
Ca.6.3.270 cārūpacitagātryaśca taruṇyo yauvanoṣmaṇā/
āśleṣācchamayantyāśu pramadāḥ śiśirajvaram//
Ca.6.3.271 svedanānyannapānāni vātaśleṣmaharāṇi ca/
śītajvaraṃ jayantyāśu saṃsargabalayojanāt//
Ca.6.3.272 vātaje śramaje caiva purāṇe ksataje jvare/
laṅghanaṃ na hitaṃ vidyācchamanaistānupācaret//
Ca.6.3.273 vikṣipyāmāśayoṣmāṇaṃ yasmādgatvā rasaṃ nṛṇām/
jvaraṃ kurvanti doṣāstu hīyate+agnibalaṃ tataḥ//
Ca.6.3.274 yathā prajvalito vahniḥ sthālyāmindhanavānapi/
na pacatyodanaṃ samyaganilaprerito bahiḥ//
Ca.6.3.275 paktisthānāttathā dosairūṣmā kṣipto bahirnṛṇām/
na pacatyabhyavahṛtaṃ kṛcchrāt pacati vā laghu//
Ca.6.3.276 ato+agnibalarakṣārthaṃ laṅghanādikramo hitaḥ/
saptāhena hi pacyante saptadhātugatā malāḥ//
Ca.6.3.277 nirāmaścāpyataḥ prokto jvaraḥ prāyo+aṣṭame+ahani/
udīrṇadoṣastvalpāgniraśnan guru viśeṣataḥ//
Ca.6.3.278 mucyate sahasā prāṇaiściraṃ kliśyati vā naraḥ/
etasmātkāraṇādvidvān vātike+apyādito jvare//
Ca.6.3.279 nāti gurvati vā snigdhaṃ bhojayet sahasā naram/
jvare mārutaje tvādāvanapekṣyāpi hi kramam//
Ca.6.3.280 kuryānniranubandhānāmabhyaṅgādīnupakramān/
pāyayitvā kaṣāyaṃ ca bhojayedrasabhojanam//
Ca.6.3.281 jīrṇajvaraharaṃ kuryāt sarvaśaścāpyupakramam/
śleṣmalānāmavātānāṃ jvaro+&anuṣṇaḥ kaphādhikaḥ//
&`+anuṣṇo' iti pā-.
Ca.6.3.282 paripākaṃ na saptāhenāpi yāti mṛdūṣmaṇām/
taṃ krameṇa yathoktena laṅghanālpāśanādinā//
Ca.6.3.283 ādaśāhamupakramya kaṣāyādyairupācaret/
sāmā ye ye ca kaphajāḥ kaphapittajvarāśca ye//
Ca.6.3.284 laṅghanaṃ laṅghanīyoktaṃ teṣu kāryaṃ prati prati/
vamanaiśca virekaiśca bastibhiśca yathākramam//
Ca.6.3.285 jvarānupacareddhīmān kaphapittānilodbhavān/
saṃsṛṣṭān sannipatitān buddhvā taratamaiḥ samaiḥ//
Ca.6.3.286 jvarān doṣakramāpekṣī yathoktairauṣadhairjayet/
vardhanenaikadoṣasya kṣapaṇenocchritasya vā//
Ca.6.3.287 kaphasthānānupūrvyā vā sannipātajvaraṃ jayet/
sannipātajvarasyānte karṇamūle sudāruṇaḥ//
Ca.6.3.288 śothaḥ saṃjāyate tena kaścideva pramucyate/
raktāvasecanaiḥ śīghraṃ sarpiṣpānaiśca taṃ jayet//
Ca.6.3.289 pradehaiḥ kaphapittaghnairnāvanaiḥ kavalagrahaiḥ/
śītoṣṇasnigdharūkṣādyairjvaro yasya na śāmyati//
Ca.6.3.290 śākhānusārī &raktasya so+avasekāt praśāmyati/
visarpeṇābhighātena yaśca visphoṭakairjvaraḥ//
&`tasyāśu muñcedbāhvoḥ ktamāt sirām' iti yogīndranāthasenasaṃmataḥ pāṭhaḥ.
Ca.6.3.291 tatrādau sarpiṣaḥ pānaṃ kaphapittottaro na cet/
daurbalyāddehadhātūnāṃ jvaro jīrṇo+anuvartate//
Ca.6.3.292 balyaiḥ saṃbṛṃhaṇaistasmādāhāraistamupācaret/
karma sādhāraṇaṃ &jahyāttṛtīyakacaturthakau//
&`kuryāttṛtīyakacaturdhake' iti pā-.
Ca.6.3.293 āganturanubandho hi prāyaśo viṣamajvare/
vātapradhānaṃ sarpirbhirbastibhiḥ sānuvāsanaiḥ//
Ca.6.3.294 snigdhoṣṇairannapānaiśca śamayedviṣamajvaram/
virecanena payasā sarpiṣā saṃskṛtena ca//
Ca.6.3.295 viṣamaṃ tiktaśītaiśca jvaraṃ pittottaraṃ jayet/
vamanaṃ pācanaṃ rūkṣamannapānaṃ vilaṅghanam//
Ca.6.3.296 kaṣāyoṣṇaṃ ca viṣame jvare śastaṃ kaphottare/
yogāḥ &parāḥ pravakṣyante viṣamajvaranāśanāḥ//
&`paraṃ' iti pā-.
Ca.6.3.297 prayoktavyā matimatā doṣādīn pravibhajya te/
surā samaṇḍā pānārthe bhakṣyārthe caraṇāyudhaḥ//
Ca.6.3.298 tittiriśca mayūraśca prayojyā viṣamajvare/
pibedvā ṣaṭpalaṃ sarpirabhayāṃ vā prayojayet//
Ca.6.3.299 triphalāyāḥ kaṣāyaṃ vā guḍūcyā rasameva vā/
nīlinīmajagandhāṃ ca trivṛtāṃ kaṭurohiṇīm//
Ca.6.3.300 pibejjvarāgame yuktyā snehasvedopapāditaḥ/
sarpiṣo mahatīṃ mātrāṃ pītvā vā chardayet punaḥ//
Ca.6.3.301 upayujyānnapānaṃ vā prabhūtaṃ punarullikhet/
sānnaṃ madyaṃ prabhūtaṃ vā pītvā svapyājjvarāgame//
Ca.6.3.302 āsthāpanaṃ yāpanaṃ vā kārayedviṣamajvare/
payasā vṛṣadaṃśasya &śakṛdvā tadahaḥ pibet//
&`śakṛdvegāgame' iti pā-.
Ca.6.3.303 vṛṣasya dadhimaṇḍena surayā &vā sasaindhavam/
pippalyāstriphalāyāśca dadhnastakrasya sarpiṣaḥ//
&`vā+atha saindhavam' iti pā-.
Ca.6.3.304 pañcagavyasya payasaḥ prayogo viṣamajvare/
rasonasya satailasya prāgbhaktamupasevanam//
Ca.6.3.305 medyānāmuṣṇavīryāṇāmāmiṣāṇāṃ ca bhakṣaṇam/
hiṅgutulyā tu vaiyāghrī vasā nasyaṃ sasaindhavā//
Ca.6.3.306 purāṇasarpiḥ siṃhasya vasā tadvat sasaindhavā/
saindhavaṃ pippalīnāṃ ca taṇḍulāḥ samanaḥśilāḥ//
Ca.6.3.307 netrāñjanaṃ tailapiṣṭaṃ śasyate viṣamajvare/
palaṅkaṣā nimbapatraṃ vacā kuṣṭhaṃ harītakī//
Ca.6.3.308 sarṣapāḥ sayavāḥ sarpirdhūpanaṃ jvaranāśanam/
ye dhūmā dhūpanaṃ yacca nāvanaṃ cāñjanaṃ ca yat//
Ca.6.3.309 manovikāre nirdiṣṭaṃ kāryaṃ tadviṣamajvare/
maṇīnāmoṣadhīnāṃ ca maṅgalyānāṃ viṣasya ca//
Ca.6.3.310 dhāraṇādagadānāṃ ca sevanānna bhavejjvaraḥ/
somaṃ sānucaraṃ devaṃ samātṛgaṇamīśvaram//
Ca.6.3.311 pūjayan prayataḥ śīghraṃ mucyate viṣamajvarāt/
viṣṇuṃ sahasramūrdhānaṃ carācarapatiṃ vibhum//
Ca.6.3.312 stuvannāmasahasreṇa jvarān sarvānapohati/
brahmāṇamaśvināvindraṃ hutabhakṣaṃ himācalam//
Ca.6.3.313 gaṅgāṃ &marudgaṇāṃśceṣṭyā pūjayañjayati jvarān/
bhaktyā mātuḥ pituścaiva gurūṇāṃ pūjanena ca//
&`marudgaṇāṃśceṣtān' iti pā-.
Ca.6.3.314 brahmacaryeṇa tapasā satyena niyamena ca/
japagomapradānena vedānāṃ śravaṇena ca//
Ca.6.3.315 jvarādvimucyate śīghraṃ sādhūnāṃ darśanena ca/
jvare rasasthe vamanamupavāsaṃ ca kārayet//
Ca.6.3.316 sekapradehau raktasthe tathā saṃśamanāni ca/
virecanaṃ sopavāsaṃ māṃsamedaḥsthite hitam//
Ca.6.3.317 asthimajjagate deyā nirūhāḥ sānuvāsanāḥ/
śāpābhicārādbhūtānāmabhiṣaṅgācca yo jvaraḥ//
Ca.6.3.318 daivavyapāśrayaṃ tatra sarvamauṣadhamiṣyate/
abhighātajvaro &naśyet pānābhyaṅgena sarpiṣaḥ//
&`na syāt' iti pā-.
Ca.6.3.319 &raktāvasekairmadyaiśca sātmyairmāṃsarasaudanaiḥ/
sānāho madyasātmyānāṃ madirārasabhojanaiḥ//
&`medyaiśca' iti pā-.
Ca.6.3.320 kṣatānāṃ vraṇitānāṃ ca kṣatavraṇacikitsayā/
āśvāseneṣṭalābhena vāyoḥ praśamanena ca//
Ca.6.3.321 harṣaṇaiśca śamaṃ yānti kāmaśokabhayajvarāḥ/
kāmyairarthairmanojñaiśca pittaghnaiścāpyupakramaiḥ//
Ca.6.3.322 sadvākyaiśca śamaṃ yāti jvaraḥ krodhasamuthitaḥ/
kāmāt krodhajvaro nāśaṃ krodhāt kāmasamudbhavaḥ//
Ca.6.3.323 yāti tābhyāmubhābhyāṃ ca bhayaśokasamutthitaḥ/
jvarasya vegaṃ kālaṃ ca cintayañjvaryate tu yaḥ//
Ca.6.3.324 jvarapramokṣe puruṣaḥ kūjan vamati ceṣṭate/
śvasanvivarṇaḥ svinnāṅgo vepate līyate muhuḥ//
Ca.6.3.325 pralapatyuṣṇasarvāṅgaḥ śītāṅgaśca bhavatyapi/
visaṃjño jvaravegārtaḥ sakrodha iva &vīkṣyate//
&`vīkṣate' iti pā-.
Ca.6.3.326 sadoṣaśabdaṃ ca śakṛddravaṃ sravati vegavat/
liṅgānyetāni jānīyājjvaramokṣe vicakṣaṇaḥ//
Ca.6.3.327 bahudoṣasya &balavān prāyeṇābhinavo jvaraḥ/
&&satkriyādoṣapaktyā cedvimuñcati sudāruṇam//
&`balinaḥ' iti pā-. &&`sa kriyādoṣapattayā' iti pā-.
Ca.6.3.328 kṛtvā doṣavaśādvegaṃ kramāduparamanti ye/
teṣāmadāruṇo mokṣo jvarāṇāṃ cirakāriṇām//
Ca.6.3.329 vigataklamasaṃtāpamavyathaṃ vimalendriyam/
yuktaṃ prakṛtisattvena vidyāt puruṣamajvaram//
Ca.6.3.330 sajvaro jvaramuktaśca vidāhīni gurūṇi ca/
asātmyānyannapānāni viruddhāni ca varjayet//
Ca.6.3.331 vyavāyamaticeṣṭāśca snānamatyaśanāni ca/
tathā jvaraḥ śamaṃ yāti praśānto jāyate na ca//
Ca.6.3.332 vyāyāmaṃ ca vyavāyaṃ ca snānaṃ caṅkramaṇāni ca/
jvaramukto na seveta yāvanna balavān bhavet//
Ca.6.3.333 asaṃjātabalo yastu jvaramukto niṣevate/
varjyametannarastasya punarāvartate jvaraḥ//
Ca.6.3.334 durhṛteṣu ca doṣeṣu yasya vā vinivartate/
svalpenāpyapacāreṇa tasya vayāvatate punaḥ//
Ca.6.3.335 cirakālaparikliṣṭaṃ durbalaṃ &hīnatejasam/
acireṇaiva kālena sa hanti punarāgataḥ//
&`dīnacetasam' iti pā-.
Ca.6.3.336 &athavā+api parīpākaṃ dhātuṣveva kramānmalāḥ/
yānti jvaramakurvantaste tathā+apyapakurvate//
&`athavā viparīpākaṃ' iti pā-.
Ca.6.3.337 dīnatāṃ śvayathuṃ glāniṃ pāṇḍutāṃ nānnakāmatām/
kaṇḍūrutkoṭhapiḍakāḥ kurvantyagniṃ ca te mṛdum//
Ca.6.3.338 evamanye+api ca gadā vyāvartante punargatāḥ/
anirghātena doṣāṇāmalpairapyahitairnṛṇām//
Ca.6.3.339 nirvṛtte+api jvare tasmādyathāvasthaṃ yathābalam/
yathāprāṇaṃ hareddoṣaṃ prayogairvā śamaṃ nayet//
Ca.6.3.340 mṛdubhiḥ śodhanaiḥ śuddhiryāpanā bastayo hitāḥ/
hitāśca laghavo yūṣā jāṅgalāmiṣajā rasāḥ//
Ca.6.3.341 abhyaṅgodvartanasnānadhūpanānyañjanāni ca/
hitāni punarāvṛtte jvare tiktaghṛtāni ca//
Ca.6.3.342 gurvyabhiṣyandyasātmyānāṃ bhojanāt punarāgate/
laṅghanoṣṇopacārādiḥ kramaḥ kāryaśca pūrvavat//
Ca.6.3.343 kirātatiktakaṃ tiktā mustaṃ parpaṭako+amṛtā/
ghnanti pītāni cābhyāsāt punarāvartakaṃ jvaram//
Ca.6.3.344 tasyāṃ tasyāmavasthāyāṃ jvaritānāṃ vicakṣaṇaḥ/
jvarakriyākramāpekṣī kuryāttattaccikitsitam//
Ca.6.3.345 rogarāṭra sarvabhūtānāmantakṛddāruṇo jvaraḥ/
tasmādviśeṣatastasya yateta praśame bhiṣak//

Ca.6.3.346 tatra ślokaḥ---

yathākramaṃ yathāpraśnamuktaṃ jvaracikitsitam/
ātreyeṇāgniveśāya bhūtānāṃ hitakāmyayā//
ityagniveśakṛte tantre carakapratisaṃskṛte cikitsitasthāne jvaracikitsitaṃ nāma tṛtīyo+adhyāyaḥ//3//