pañcamo+adhyāyaḥ/

Ca.6.5.1 athāto gulmacikitsitaṃ vyākhyāsyāmaḥ//

Ca.6.5.2 iti ha smāha bhagavānātreyaḥ//

Ca.6.5.3 sarvaprajānāṃ pitṛvaccharaṇyaḥ punarvasurbhūtabhaviṣyadīśaḥ/
cikitsitaṃ gulmanibarhaṇārthaṃ provāca siddhaṃ vadatāṃ variṣṭhaḥ//
Ca.6.5.4 viṭśleṣmapittātiparisravādvā taireva vṛddhaiḥ paripīḍanādvā/
vegairudīrṇairvihatairadho vā bāhyābhighātairatipīḍanairvā//
Ca.6.5.5 rūkṣānnapānairatisevitairvā śokena mithyāpratikarmaṇā vā/
viceṣṭitairvā viṣamātimātraiḥ koṣṭhe prakopaṃ samupaiti vāyuḥ//
Ca.6.5.6 kaphaṃ ca pittaṃ ca sa &duṣṭavāyuruddhūya mārgān vinibaddhya tābhyām/
hṛnnābhipārśvodarabastiśūlaṃ karotyatho yāti na baddhamārgaḥ//
&`sa dūṣayitvā proddhūya' iti pā-.
Ca.6.5.7 pakvāśaye pittakaphāśaye vā sthitaḥ svatantraḥ parasaṃśrayo vā/
sparśopalabhyaḥ paripiṇḍitatvādgulmo yathādoṣamupaiti nāma//
Ca.6.5.8 bastau ca nābhyāṃ hṛdi pārśvayorvā sthānāni gulmasya bhavanti pañca/
pañcātmakasya prabhavaṃ tu tasya vakṣyāmi liṅgāni cikitsitaṃ ca//
Ca.6.5.9 rūkṣānnapānaṃ viṣamātimātraṃ viceṣṭitaṃ vegavinigrahaśca/
śoko+abhighāto+atimalakṣayaśca nirannatā cānilagulmahetuḥ//
Ca.6.5.10 yaḥ sthānasaṃsthānarujāṃ vikalpaṃ viḍvātasaṅgaṃ galavaktraśoṣam/
śyāvāruṇatvaṃ śiśirajvaraṃ ca hṛtkukṣipārśvaṃsaśirorujaṃ ca//
Ca.6.5.11 karoti jīrṇe+abhyadhikaṃ prakopaṃ bhukte mṛdutvaṃ samupaiti yaśca/
vātāt sa gulmo na ca tatra rūkṣaṃ kaṣāyatiktaṃ kaṭu copaśete//
Ca.6.5.12 kaṭvamlatīkṣṇoṣṇavidāhirūkṣakrodhātimadyārkahutāśasevā/
&āmābhighāto rudhiraṃ ca duṣṭaṃ paittasya gulmasya nimittamuktam//
&`śramābhighātau' iti pā-.
Ca.6.5.13 jvaraḥ pipāsā vadanāṅgarāgaḥ śūlaṃ mahajjīryati bhojane ca/
svedo vidāho vraṇavacca gulmaḥ sparśāsahaḥ paittikagulmarūpam//
Ca.6.5.14 śītaṃ guru snigdhamaceṣṭanaṃ ca saṃpūraṇaṃ prasvapanaṃ divā ca/
gulmasya hetuḥ kaphasaṃbhavasya sarvastu diṣṭo nicayātmakasya//
Ca.6.5.15 staimityaśītajvaragātrasādahṛllāsakāsārucigauravāṇi/
śaityaṃ rugalpā kaṭhinonnatatvaṃ gulmasya rūpāṇi kaphātmakasya//
Ca.6.5.16 nimittaliṅgānyupalabhya gulme dvidoṣaje doṣabalābalaṃ ca/
vyāmiśraliṅgānaparāṃstu gulmāṃstrīnādiśedauṣadhakalpanārtham//
Ca.6.5.17 mahārujaṃ dāhaparītamaśmavadghanonnataṃ śīghravidāhi dāruṇam/
manaḥśarīrāgnibalāpahāriṇaṃ tridoṣajaṃ gulmamasādhyamādiśet//
Ca.6.5.18 ṛtāvanāhāratayā bhayena virūkṣaṇairvegavinigrahaiśca/
saṃstambhanollekhanayonidoṣairgulmaḥ striyaṃ raktabhavo+abhyupaiti//
Ca.6.5.19 yaḥ spandate piṇḍita eva nāṅgaiścirāt saśūlaḥ samagarbhaliṅgaḥ/
sa raudhiraḥ strībhava eva gulmo māse vyatīte daśame cikitsyaḥ//
Ca.6.5.20 kriyākramamataḥ siddhaṃ gulmināṃ gulmanāśanam/
pravakṣyāmyata ūrdhvaṃ ca yogān gulmanibarhaṇān//
Ca.6.5.21 rūkṣavyāyāmajaṃ gulmaṃ vātikaṃ tīvravedanam/
baddhaviṇmārutaṃ snehairāditaḥ samupācaret//
Ca.6.5.22 bhojanābhyañjanaiḥ pānairnirūhaiḥ sānuvāsanaiḥ/
snigdhasya bhiṣajā svedaḥ kartavyo gulmaśāntaye//
Ca.6.5.23 srotasāṃ mārdavaṃ kṛtvā jitvā mārutamulbaṇam/
bhittvā vibandhaṃ snigdhasya svedo gulmamapohati//
Ca.6.5.24 snehapānaṃ hitaṃ gulme viśeṣeṇordhvanābhije/
pakvāśayagate bastirubhayaṃ jaṭharāśraye//
Ca.6.5.25 dīpte+agnau vātike gulme vibandhe+anilavarcasoḥ/
bṛṃhaṇānyannapānāni snigdhoṣṇāni prayojayet//
Ca.6.5.26 punaḥ punaḥ snehapānaṃ nirūhāḥ sānuvāsanāḥ/
prayojyā vātagulmeṣu kaphapittānurākṣiṇā//
Ca.6.5.27 kapho vāte jitaprāye pittaṃ śoṇitameva vā/
yadi kupyati vā tasya kriyamāṇe cikitsite//
Ca.6.5.28 yatholbaṇasya doṣasya tatra kāryaṃ bhiṣagjitam/
ādāvante ca madhye ca mārutaṃ parirakṣatā//
Ca.6.5.29 vātagulme kapho vṛddho hatvā+agnimaruciṃ yadi/
hṛllāsaṃ gauravaṃ tandrāṃ janayedullikhettu tam//
Ca.6.5.30 śūlānāhavibandheṣu gulme vātakapholbaṇe/
vartayo guṭikāścūrṇaṃ kaphavātaharaṃ hitam//
Ca.6.5.31 pittaṃ vā yadi saṃvṛddhaṃ saṃtāpaṃ vātagulminaḥ/
kuryādvirecyaḥ sa bhavet sasnehairānulomikaiḥ//
Ca.6.5.32 gulmo yadyanilādīnāṃ kṛte samyagbhiṣagjite/
na praśāmyati raktasya so+avasekāt praśāmyati//
Ca.6.5.33 snigdhoṣṇenodite gulme paittike sraṃsanaṃ hitam/
rūkṣoṣṇena tu saṃbhūte sarpiḥ praśamanaṃ param//
Ca.6.5.34 pittaṃ vā pittagulmaṃ vā jñātvā pakvāśayasthitam/
kālavinnirharet sadyaḥ satiktaiḥ kṣīrabastibhiḥ//
Ca.6.5.35 payasā vā sukhoṣṇena satiktena virecayet/
bhiṣagagnibalāpekṣī sarpiṣā tailvakena vā//
Ca.6.5.36 tṛṣṇājvaraparīdāhaśūlasvedāgnimārdave/
gulmināmarucau cāpi raktamevāvasecayet//
Ca.6.5.37 cchinnamūlā vidahyante na gulmā yānti ca kṣayam/
raktaṃ hi vyamlatāṃ yāti, tacca nāsti na cāsti ruk//
Ca.6.5.38 hṛtadoṣaṃ parimlānaṃ jāṅgalaistarpitaṃ rasaiḥ/
samāśvastaṃ saśeṣārtiṃ sarpirabhyāsayet punaḥ//
Ca.6.5.39 raktapittātivṛddhatvāt kriyāmanupalabhya ca/
yadi gulmo vidahyeta śastraṃ tatra bhiṣagjitam//
Ca.6.5.40 guruḥ kaṭhinasaṃsthāno gūḍhamāṃsāntarāśrayaḥ/
avivarṇaḥ sthiraścaiva hyapakvo gulma ucyate//
Ca.6.5.41 dāhaśūlārtisaṃkṣobhasvapnanāśāratijvaraiḥ/
vidahyamānaṃ jānīyādgulmaṃ tamupanāhayet//
Ca.6.5.42 vidāhalakṣaṇe gulme bahistuṅge samunnate/
śyāve saraktaparyante saṃsparśe bastisaṃnibhe//
Ca.6.5.43 nipīḍitonnate stabdhe &supte tatpārśvapīḍanāt/
tatraiva piṇḍite śūle saṃpakvaṃ gulmamādiśet//
&`tatraiva piṇḍitaṃ vidradhiniyatatvāccheṣāṅgāvyāpanaśīlaṃ, tathāvidhe śūle sati; tathā tasya vidradhiḥ pārśvapīḍanena puruṣasya svapne labdhe sukhena nidrāyāṃ prāptāyāṃ' ity aṣṭhāṅgasaṃgrahavyākhyāyām induḥ.
Ca.6.5.44 tatra dhānvantarīyāṇāmadhikāraḥ kriyāvidhau/
vaidyānāṃ kṛtayogyānāṃ vyadhaśodhanaropaṇe//
Ca.6.5.45 antarbhāgasya cāpyetat pacyamānasya lakṣaṇam/
hṛtkroḍaśūnatā+&antaḥsthe bahiḥsthe pārśvanirgatiḥ//
&`hṛtkroḍaśūlamantaḥsthe' iti pā-.
Ca.6.5.46 pakvaḥ srotāṃsi saṃkledya vrajatyūrdhvamadho+api vā/
svayaṃpravṛttaṃ taṃ doṣamupekṣeta &hitāśanaiḥ//
&`hitāśinaḥ' iti pā-.
Ca.6.5.47 daśāhaṃ dvādaśāhaṃ vā rakṣan bhiṣagupadravān/
ata ūrdhvaṃ hitaṃ pānaṃ sarpiṣaḥ saviśodhanam//
Ca.6.5.48 śuddhasya tiktaṃ sakṣaudraṃ prayoge sarpiriṣyate/
śītalairgurubhiḥ snigdhairgulme jāte kaphātmake//
Ca.6.5.49 avamyasyālpakāyāgneḥ kuryāllaṅghanamāditaḥ/
mando+agnirvedanā mandā gurustimitakoṣṭhatā//
Ca.6.5.50 sotkleśā cāruciryasya sa gulmī vamanopagaḥ/
uṣṇairevopacaryaśca kṛte vamanalaṅghane//
Ca.6.5.51 yojyaścāhārasaṃsargo bheṣajaiḥ kaṭutiktakaiḥ/
sānāhaṃ savibandhaṃ ca gulmaṃ kaṭhinamunnatam//
Ca.6.5.52 dṛṣṭvā++ādau svedayedyuktyā svinnaṃ ca vilayedbhiṣak/
laṅghanollekhane svede kṛte+agnau saṃpradhukṣite//
Ca.6.5.53 kaphagulmī pibet kāle sakṣārakaṭukaṃ ghṛtam/
sthānādapasṛtaṃ jñātvā kaphagulmaṃ virecanaiḥ//
Ca.6.5.54 sasnehairbastibhirvā+api śodhayeddāśamūlikaiḥ/
mande+agnāvanile mūḍhe jñātvā sasnehamāśayam//
Ca.6.5.55 guṭikācūrṇaniryūhāḥ prayojyāḥ kaphagulminām/
kṛtamūlaṃ mahāvāstuṃ kaṭhinaṃ stimitaṃ gurum//
Ca.6.5.56 jayetkaphakṛtaṃ gulmaṃ kṣārāriṣṭāgnikarmabhiḥ/
doṣaprakṛtigulmartuyogaṃ buddhvā kapholbaṇe//
Ca.6.5.57 baladoṣapramāṇajñaḥ kṣāraṃ gulme prayojayet/
ekāntaraṃ dvyantaraṃ vā tryahaṃ viśramya vā punaḥ//
Ca.6.5.58 śarīrabaladoṣāṇāṃ vṛddhikṣapaṇakovidaḥ/
śleṣmāṇaṃ madhuraṃ snigdhaṃ māṃsakṣīraghṛtāśinaḥ//
Ca.6.5.59 chittvā chittvā++āśayāt kṣāraḥ kṣaratvāt kṣārayatyadhaḥ/
mande+agnāvarucau sātmye madye sasnehamaśnatām//
Ca.6.5.60 prayojyā mārgaśuddhyarthamariṣṭāḥ kaphagulminām/
laṅghanollekhanaiḥ svedaiḥ sarpiḥpānairvirecanaiḥ//
Ca.6.5.61 bastibhirguṭikācūrṇakṣārāriṣṭagaṇairapi/
ślaiṣmikaḥ kṛtamūlatvādyasya gulmo na śāmyati//
Ca.6.5.62 tasya dāho hṛte rakte śaralohādibhirhitaḥ/
auṣṇyāttaikṣṇyācca śamayedagnirgulme kaphānilau//
Ca.6.5.63 tayoḥ śamācca saṃghāto gulmasya vinivartate/
dāhe dhānvantarīyāṇāmatrāpi bhiṣajāṃ balam//
Ca.6.5.64 kṣāraprayoge bhiṣajāṃ kṣāratantravidāṃ balam/
vyāmiśradoṣe vyāmiśra eṣa eva kriyākramaḥ//
Ca.6.5.65 siddhānataḥ pravakṣyāmi yogān gulmanibarhaṇān/
tryūṣaṇatriphalādhānyaviḍaṅgacavyacitrakaiḥ//
Ca.6.5.66 kalkīkṛtairghṛtaṃ siddhaṃ sakṣīraṃ vātagulmanut/
iti tryūṣaṇādighṛtam/
eta eva ca kalkāḥ syuḥ kaṣāyaḥ &pañcamūlikaḥ//
&`pāñcamūlikaḥ' iti pā-.
Ca.6.5.67 dvipañcamūliko vā+api tadghṛtaṃ gulmanut param/
iti tryūṣaṇādighṛtamaparam/
(ṣaṭpalaṃ vā pibet sarpiryaduktaṃ rājayakṣmaṇi//)
Ca.6.5.68 prasannayā vā &kṣīrārthaṃ surayā dāḍimena vā/
dadhnaḥ sareṇa vā kāryaṃ ghṛtaṃ mārutagulmanut//
&`kṣīrotthaṃ' iti pā-.
Ca.6.5.69 hiṅgusauvarcalājājībiḍadāḍimadīpyakaiḥ/
puṣkaravyoṣadhanyākavetasakṣāracitrakaiḥ//
Ca.6.5.70 śaṭīvacājagandhailāsurasaiśca vipācitam/
śūlānāhaharaṃ sarpirdadhnā cānilagulminām//
iti hiṅgusauvarcalādyaṃ ghṛtam/
Ca.6.5.71 hapuṣāvyoṣapṛthvīkācavyacitrakasaindhavaiḥ/
sājājīpippalīmūladīpyakairvipacedghṛtam//
Ca.6.5.72 sakolamūlakarasaṃ sakṣīradadhidāḍimam/
tat paraṃ vātagulmaghnaṃ śūlānāhavimokṣaṇam//
Ca.6.5.73 yonyarśograhaṇīdoṣaśvāsakāsārucijvarān/
bastihṛtpārśvaśūlaṃ ca ghṛtametadvyapohati//
iti hapuṣādyaṃ ghṛtam/
Ca.6.5.74 pippalyā picuradhyardho dāḍimāddvipalaṃ palaṃ/
dhānyātpañca ghṛtācchuṇṭhyāḥ karṣaḥ kṣīraṃ caturguṇam//
Ca.6.5.75 siddhametairghṛtaṃ sadyo vātagulmaṃ vyapohati/
yoniśūlaṃ śiraḥśūlamarśāṃsi viṣamajvaram//
iti pippalyādyaṃ ghṛtam/
Ca.6.5.76 ghṛtānāmauṣadhagaṇā ya ete parikīrtitāḥ/
te cūrṇayogā vartyastāḥ kaṣāyāste ca gulminām//
Ca.6.5.77 koladāḍimagharmāmbusurāmaṇḍāmlakāñjikaiḥ/
śūlānāhaharī peyā bījapūrarasena vā//
Ca.6.5.78 cūrṇāni mātuluṅgasya bhāvitāni rasena vā/
kuryādvartīḥ saguṭikā gulmānāhārtiśāntaye//
Ca.6.5.79 hiṅgu trikaṭukaṃ pāṭhāṃ hapuṣāmabhayāṃ śaṭīm/
ajamodājagandhe ca tintiḍīkāmlavetasau//
Ca.6.5.80 dāḍimaṃ puṣkaraṃ dhānyamajājīṃ citrakaṃ vacām/
dvau kṣārau lavaṇe dve ca cavyaṃ caikatra cūrṇayet//
Ca.6.5.81 cūrṇametat prayoktavyamannapāneṣvanatyayam/
prāgbhaktamathavā peyaṃ madyenoṣṇodakena vā//
Ca.6.5.82 pārśvahṛdbastiśūleṣu gulme vātakaphātmake/
ānāhe mūtrakṛcchre ca śūle ca gudayonije//
Ca.6.5.83 grahaṇyarśovikāreṣu plīhni pāṇḍvāmaye+arucau/
urovibandhe hikkāyāṃ kāse śvāse galagrahe//
Ca.6.5.84 bhāvitaṃ mātuluṅgasya cūrṇametadrasena vā/
bahuśo guṭikāḥ kāryāḥ kārmukāḥ syustato+adhikam//
iti hiṅvādicūrṇaṃ guṭikā ca/
Ca.6.5.85 mātuluṅgaraso hiṅgu dāḍimaṃ biḍasaindhave/
surāmaṇḍena pātavyaṃ vātagulmarujāpaham//
Ca.6.5.86 śaṭīpuṣkarahiṅgvamlavetasakṣāracitrakān/
dhānyakaṃ ca yavānīṃ ca viḍaṅgaṃ saindhavaṃ vacām//
Ca.6.5.87 sacavyapippalīmūlāmajagandhāṃ sadāḍimām/
ajājīṃ cājamodāṃ ca cūrṇaṃ kṛtvā prayojayet//
Ca.6.5.88 rasena mātuluṅgasya madhuśuktena vā punaḥ/
bhāvitaṃ guṭikāṃ kṛtvā supiṣṭāṃ kolasaṃmitām//
Ca.6.5.89 gulmaṃ plīhānamānāhaṃ śvāsaṃ kāsamarocakam/
hikkāṃ hṛdrogamarśāṃsi vividhāṃ śiraso rujam//
Ca.6.5.90 pāṇḍvāmayaṃ kaphotkleśaṃ sarvajāṃ ca pravāhikām/
pārśvahṛdbastiśūlaṃ ca guṭikaiṣā vyapohati//
Ca.6.5.91 nāgarārdhapalaṃ piṣṭvā dve pale luñcitasya ca/
tilasyaikaṃ guḍapalaṃ kṣīreṇoṣṇena nā pibet//
Ca.6.5.92 vātagulmamudāvartaṃ yoniśūlaṃ ca nāśayet/
pibederaṇḍajaṃ tailaṃ vāruṇīmaṇḍamiśritam//
Ca.6.5.93 tadeva tailaṃ payasā vātagulmī pibennaraḥ/
śleṣmaṇyanubale pūrvaṃ hitaṃ pittānuge param//
Ca.6.5.94 sādhayecchuddhaśuṣkasya laśunasya catuṣpalam/
&kṣīrodake+aṣṭaguṇite kṣīraśeṣaṃ ca nā pibet//
&`kṣīre jalāṣṭaguṇite' iti pā-.
Ca.6.5.95 vātagulmamudāvartaṃ gṛdhrasīṃ viṣamajvaram/
hṛdrogaṃ vidradhiṃ śothaṃ sādhayatyāśu tatpayaḥ//
iti laśunakṣīram/
Ca.6.5.96 tailaṃ prasannā gomūtramāranālaṃ yavāgrajam/
gulmaṃ jaṭharamānāhaṃ pītamekatra sādhayet//
iti tailapañcakam/
Ca.6.5.97 pañcamūlīkaṣāyeṇa &sakṣāreṇa śilājatu/
pibettasya prayogeṇa vātagulmāt pramucyate//
iti śilājaturayogaḥ/
&`sakṣīreṇa' iti pā-.
Ca.6.5.98 vāṭyaṃ pippalīyūṣeṇa mūlakānāṃ rasena vā/
bhuktvā snigdhamudāvartādvātagulmādvimucyate//
Ca.6.5.99 śūlānāhavibandhārtaṃ svedayedvātagulminam/
svedaiḥ svedavidhāvuktairnāḍīprastarasaṅkaraiḥ//
Ca.6.5.100 bastikarma paraṃ vidyādgulmaghnaṃ taddhi mārutam/
sve sthāne prathamaṃ jitvā sadyo gulmamapohati//
Ca.6.5.101 tasmādabhīkṣṇaśo gulmā nirūhaiḥ sānuvāsanaiḥ/
prayujyamānaiḥ śāmyanti vātapittakaphātmakāḥ//
Ca.6.5.102 gulmaghnā vividhā diṣṭāḥ siddhāḥ siddhiṣu bastayaḥ/
gulmaghnāni ca tailāni vakṣyante vātarogike//
Ca.6.5.103 tāni mārutaje gulme pānābhyaṅgānuvāsanaiḥ/
prayuktānyāśu sidhyanti tailaṃ &hyanilajitparam//
&`hyanilajitvaram' iti pā-.
Ca.6.5.104 nīlinīcūrṇasaṃyuktaṃ pūrvoktaṃ ghṛtameva/
samalāya pradātavyaṃ śodhanaṃ vātagulmine//
Ca.6.5.105 nīlinītrivṛtādantīpathyākampillakaiḥ saha/
śodhanārthaṃ ghṛtaṃ deyaṃ sabiḍakṣāranāgaram//
Ca.6.5.106 nīlinīṃ triphalāṃ rāsnāṃ balāṃ kaṭukarohiṇīm/
pacedviḍaṅgaṃ vyāghrīṃ ca palikāni jalāḍhake//
Ca.6.5.107 tena pādāvaśeṣeṇa ghṛtaprasthaṃ vipācayet/
dadhnaḥ prasthena saṃyojya sudhākṣīrapalena ca//
Ca.6.5.108 tato ghṛtapalaṃ dadyādyavāgūmaṇḍamiśritam/
jīrṇe samyagviriktaṃ ca bhojayedrasabhojanam//
Ca.6.5.109 gulmakuṣṭhodaravyaṅgaśophapāṇḍvāmayajvarān/
śvitraṃ plīhānamunmādaṃ ghṛtametadvyapohati//
iti nīlinyādyaṃ ghṛtam/
Ca.6.5.110 kukkuṭāśca mayūrāśca tittirikrauñcavartakāḥ/
śālayo madirā sarpirvātagulmabhiṣagjitam//
Ca.6.5.111 hitamuṣṇaṃ dravaṃ snigdhaṃ bhojanaṃ vātagulminām/
samaṇḍavāruṇīpānaṃ pakvaṃ vā dhānyakairjalam//
Ca.6.5.112 mande+agnau vardhate gulmo dīpte cāgnau praśāmyati/
tasmānnā nātisauhityaṃ kuryānnātivilaṅghanam//
Ca.6.5.113 sarvatra gulme prathamaṃ snehasvedopapādite/
yā kriyā kriyate siddhiṃ sā yāti na virūkṣite//
Ca.6.5.114 bhiṣagātyayikaṃ buddhvā pittagulmamupācaret/
vairecanikasiddhena sarpiṣā &tiktakena vā//
&`payasā+api vā' iti pā-.
Ca.6.5.115 rohiṇīkaṭukānimbamadhukatriphalātvacaḥ/
karṣāṃśāstrāyamāṇā ca paṭolatrivṛtoḥ pale//
Ca.6.5.116 dve pale ca masūrāṇāṃ sādhyamaṣṭaguṇe+ambhasi/
śṛtāccheṣaṃ ghṛtasamaṃ sarpiṣaśca catuṣpalam//
Ca.6.5.117 pibet saṃmūrcchitaṃ tena gulmaḥ śāmyati paittikaḥ/
jvarastṛṣṇā ca śūlaṃ ca bhramo mūrcchā+arucistathā//
iti rohiṇyādyaṃ ghṛtam/
Ca.6.5.118 jale daśaguṇe sādhyaṃ trāyamāṇācatuṣpalam/
pañcabhāgasthitaṃ pūtaṃ kalkaiḥ saṃyojya kārṣikaiḥ//
Ca.6.5.119 rohiṇī kaṭukā mustā trāyamāṇā durālabhā/
kalkaistāmalakīvīrājīvantīcandanotpalaiḥ//
Ca.6.5.120 rasasyāmalakānāṃ ca kṣīrasya ca ghṛtasya ca/
palāni pṛthagaṣṭāṣṭau dattvā samyagvipācayet//
Ca.6.5.121 pittaraktabhavaṃ gulmaṃ vīsarpaṃ paittikaṃ jvaram/
hṛdrogaṃ kāmalāṃ kuṣṭhaṃ hanyādetadghṛtottamam//
iti trāyamāṇādyaṃ ghṛtam/
Ca.6.5.122 rasenāmalakekṣūṇāṃ &ghṛtapādaṃ vipācayet/
pathyāpādaṃ pibetsarpistatsiddhaṃ pittagulmanut//
ityāmalakādyaṃ ghṛtam/
&`ghṛtaprasthaṃ' iti pā-.
Ca.6.5.123 drākṣāṃ madhūkaṃ kharjūraṃ vidārīṃ saśatāvarīm/
parūṣakāṇi triphalāṃ sādhayetpalasaṃmitam//
Ca.6.5.124 jalāḍhake pādaśeṣe rasamāmalakasya ca/
ghṛtamikṣurasaṃ kṣīramabhayākalkapādikam//
Ca.6.5.125 sādhayettadghṛtaṃ siddhaṃ śarkarākṣaudrapādikam/
prayogāt pittagulmaghnaṃ sarvapittavikāranut//
iti drākṣādyaṃ ghṛtam/
Ca.6.5.126 vṛṣaṃ samūlamāpothya pacedaṣṭaguṇe jale/
śeṣe+aṣṭabhāge tasyaiva puṣpakalkaṃ pradāpayet//
Ca.6.5.127 tena siddhaṃ ghṛtaṃ śītaṃ sakṣaudraṃ pittagulmanut/
raktapittajvaraśvāsakāsahṛdroganāśanam//
iti vāsāghṛtam/
Ca.6.5.128 dvipalaṃ trāyamāṇāyā jaladviprasthasādhitam/
aṣṭabhāgasthitaṃ pūtaṃ koṣṇaṃ kṣīrasamaṃ pibet//
Ca.6.5.129 pibedupari tasyoṣṇaṃ kṣīrameva yathābalam/
tena nirhṛtadoṣasya gulmaḥ śāmyati paittikaḥ//
Ca.6.5.130 drākṣābhayārasaṃ gulme paittike saguḍaṃ pibet/
lihyātkampillakaṃ vā+api virekārthaṃ madhudravam//
Ca.6.5.131 dāhapraśamano+abhyaṅgaḥ sarpiṣā pittagulminām/
candanādyena tailena tailena madhukasya vā//
Ca.6.5.132 ye ca &pittajvaraharāḥ satiktāḥ kṣīrabastayaḥ/
hitāste pittagulmibhyo vakṣyante ye ca siddhiṣu//
&`pittajvarārtānāṃ' iti pā-.
Ca.6.5.133 śālayo jāṅgalaṃ māṃsaṃ gavyāje payasī ghṛtam/
kharjūrāmalakaṃ drākṣāṃ dāḍimaṃ saparūṣakam//
Ca.6.5.134 āhārārthaṃ prayoktavyaṃ pānārthaṃ salilaṃ śṛtam/
balāvidārīgandhādyaiḥ pittagulmacikitsitam//
Ca.6.5.135 āmānvaye pittagulme sāme vā kaphavātike/
yavāgūbhiḥ khaḍairyūṣaiḥ saṃdhukṣyo+agnirvilaṅghite//
Ca.6.5.136 śamaprakopau doṣāṇāṃ sarveṣāmagnisaṃśritau/
tasmādagniṃ sadā rakṣennidānāni ca varjayet//
Ca.6.5.137 vamanaṃ vamanārhāya pradadyāt kaphagulmine/
snigdhasvinnaśarīrāya gulme śaithilyamāgate//
Ca.6.5.138 pariveṣṭya pradīptāṃstu balvajānathavā kuśān/
bhiṣakkumbhe samāvāpya gulmaṃ ghaṭamukhe nyaset//
Ca.6.5.139 &saṃgṛhīto yadā gulmastadā ghaṭamathoddharet/
vastrāntaraṃ tataḥ kṛtvā &&bhindyādgulmaṃ pramāṇavit//
&`sa gṛhīto yadā' iti pā-. &&`cchindyādgulmaṃ pramāṇavit / vimargajaṃ yadā paśyet' iti gaṅgādharasaṃmataḥ pāṭhah.
Ca.6.5.140 vimārgājapadādarśairyathālābhaṃ prapīḍayet/
mṛdgīyādgulmamevaikaṃ na &tvantrahṛdayaṃ spṛśet//
&`na tvatra hṛdayaṃ' iti pā-.
Ca.6.5.141 tilairaṇḍātasībījasarṣapaiḥ parilipya ca/
śleṣmagulmamayaḥpātraiḥ sukhoṣṇaiḥ svedayedbhiṣak//
Ca.6.5.142 savyoṣakṣāralavaṇaṃ daśamūlīśṛtaṃ ghṛtam/
kaphagulmaṃ jayatyāśu sahiṅgubiḍadāḍimam//
iti daśamūlīghṛtam/
Ca.6.5.143 bhallātakānāṃ dvipalaṃ pañcamūlaṃ palonmitam/
sādhyaṃ vidārīgandhādyamāpothya salilāḍhake//
Ca.6.5.144 pādaśeṣe rase tasmin pippalīṃ nāgaraṃ vacām/
viḍaṅgaṃ saindhavaṃ hiṅgu yāvaśūkaṃ biḍaṃ śaṭīm//
Ca.6.5.145 citrakaṃ madhukaṃ rāsnāṃ piṣṭvā karṣasamaṃ bhiṣak/
prasthaṃ ca payaso dattvā ghṛtaprasthaṃ vipācayet//
Ca.6.5.146 etadbhallātakaghṛtaṃ kaphagulmaharaṃ param/
plīhapāṇḍvāmayaśvāsagrahaṇīrogakāsanut//
iti bhallātakādyaṃ ghṛtam/
Ca.6.5.147 pippalīpippalīmūlacavyacitrakanāgaraiḥ/
palikaiḥ sayavakṣārairghṛtaprasthaṃ vipācayet//
Ca.6.5.148 kṣīraprasthaṃ ca tat sarpihanti gulmaṃ kaphātmakam/
grahaṇīpāṇḍurogaghnaṃ plīhakāsajvarāpaham//
iti kṣīraṣaṭpalakaṃ ghṛtam/
Ca.6.5.149 trivṛtāṃ triphalāṃ dantīṃ daśamūlaṃ palonmitam/
jale caturguṇe paktvā caturbhāgasthitaṃ rasam//
Ca.6.5.150 sarpireraṇḍajaṃ tailaṃ kṣīraṃ caikatra sādhayet/
sa siddho miśrakasnehaḥ sakṣaudraḥ kaphagulmanut//
Ca.6.5.151 kaphavātavibandheṣu kuṣṭhaplīhodareṣu ca/
prayojyo miśrakaḥ sneho yoniśūleṣu cādhikam//
iti miśrakaḥ snehaḥ/
Ca.6.5.152 yaduktaṃ vātagulmaghnaṃ sraṃsanaṃ nīlinīghṛtam/
dviguṇaṃ tadvirekārthaṃ prayojyaṃ kaphagulminām//
Ca.6.5.153 sudhākṣīradrave cūrṇaṃ trivṛtāyāḥ subhāvitam/
kārṣikaṃ madhusarpibhyāṃ &līḍhvā sādhu viricyate//
&`līḍhaṃ sādhu virecayet' iti pā-.
Ca.6.5.154 jaladroṇe vipaktavyā viṃśatiḥ pañca cābhayāḥ/
dantyāḥ palāni tāvanti citrakasya tathaiva ca//
Ca.6.5.155 aṣṭabhāgāvaśeṣaṃ tu rasaṃ pūtamadhikṣipet/
dantīsamaṃ guḍaṃ pūtaṃ kṣipettatrābhayāśca tāḥ//
Ca.6.5.156 tailārdhakuḍavaṃ caiva trivṛtāyāścatuṣpalam/
cūrṇitaṃ &palamekaṃ tu pippalīviśvabheṣajam//
&`cārdhapalikaṃ' iti pā-.
Ca.6.5.157 tat sādhyaṃ lehavacchīte tasmiṃstailasamaṃ madhu/
kṣipeccūrṇapalaṃ caikaṃ tvagelāpatrakeśarāt//
Ca.6.5.158 tato lehapalaṃ līḍhvā jagdhvā caikāṃ harītakīm/
sukhaṃ viricyate snigdho doṣaprasthamanāmayam//
Ca.6.5.159 gulmaṃ śvayathumarśāṃsi pāṇḍurogamarocakam/
hṛdrogaṃ grahaṇīdoṣaṃ kāmalāṃ viṣamajvaram//
Ca.6.5.160 kuṣṭhaṃ plīhānamānāhameṣā hanyupasevitā/
niratyayaḥ kramaścāsyā dravo māṃsarasaudanaḥ//
iti dantīharītakī/
Ca.6.5.161 siddhāḥ siddhiṣu vakṣyante nirūhāḥ kaphagulminām/
ariṣṭayogāḥ siddhāśca grahaṇyarśaścikitsite//
Ca.6.5.162 yaccūrṇaṃ guṭikā yāśca vihitā vātagulminām/
dviguṇakṣārahiṅgvamlavetasāstāḥ kaphe hitāḥ//
Ca.6.5.163 ya eva grahaṇīdoṣe kṣārāste kaphagulminām/
siddhā niratyayāḥ śastā dāhastvante praśasyate//
Ca.6.5.164 prapurāṇāni dhānyāni jāṅgalā mṛgapakṣiṇaḥ/
kaulattho mudgayūṣaśca pippalyā nāgarasya ca//
Ca.6.5.165 śuṣkamūlakayūṣaśca bilvasya &varuṇasya ca/
cirabilvāṅkurāṇāṃ ca yavānyāścitrakasya ca//
&`taruṇasya' iti pā-.
Ca.6.5.166 bījapūrakahiṅgvamlavetasakṣāradāḍimaiḥ/
takreṇa tailasarpirbhyāṃ vyañjanānyupakalpayet//
Ca.6.5.167 pañcamūlīśṛtaṃ toyaṃ purāṇaṃ vāruṇīrasam/
kaphagulmī pibetkāle jīrṇaṃ mādhvīkameva vā//
Ca.6.5.168 yavānīcūrṇitaṃ takraṃ biḍena lavaṇīkṛtam/
pibet saṃdīpanaṃ &vātakaphamūtrānulomanam//
&`vātamūtravarco+anulomanam' iti pā-.
Ca.6.5.169 saṃcitaḥ kramaśo gulmo mahāvāstuparigrahaḥ/
kṛtamūlaḥ sirānaddho yadā kūrma ivonnataḥ//
Ca.6.5.170 &daurbalyārucihṛllāsakāsavamyaratijvaraiḥ/
tṛṣṇātandrāpratiśyāyairyujyate na sa sidhyati//
&`daurvarṇyāruci-' iti pā-.
Ca.6.5.171 gṛhītvā sajvaraśvāsaṃ vamyatīsārapīḍitam/
hṛnnābhihastapādeṣu śophaḥ karṣati gulminam//
Ca.6.5.172 raudhirasya tu gulmasya garbhakālavyatikrame/
snigdhāsvinnaśarīrāyai dadyāt snehavirecanam//
Ca.6.5.173 palāśakṣārapātre dve dve pātre tailasarpiṣoḥ/
gulmaśaithilyajananīṃ paktvā mātrāṃ prayojayet//
Ca.6.5.174 prabhidyeta na yadyevaṃ &dadyādyoniviśodhanam/
kṣāreṇa yuktaṃ palalaṃ sudhākṣīreṇa va punaḥ//
&`-virecanam' iti pā-.
Ca.6.5.175 ābhyāṃ vā bhāvitān dadyādyonau kaṭukamatsyakān/
varāhamatsyapittābhyāṃ laktakān vā subhāvitān//
Ca.6.5.176 adhoharaiścordhvaharairbhāvitān vā samākṣikaiḥ/
kiṇvaṃ vā saguḍakṣāraṃ dadyādyoniviśodhanam//
Ca.6.5.177 raktapittaharaṃ kṣāraṃ lehayenmadhusarpiṣā/
laśunaṃ madirāṃ tīkṣṇāṃ matsyāṃścāsyai pradāpayet//
Ca.6.5.178 bastiṃ sakṣīragomūtraṃ sakṣāraṃ dāśamūlikam/
adṛśyamāne rudhire dadyādgulmaprabhedanam//
Ca.6.5.179 pravartamāne rudhire dadyānmāṃsarasaudanam/
ghṛtatailena cābhyaṅgaṃ pānārthaṃ taruṇīṃ surām//
Ca.6.5.180 rudhire+atipravṛtte tu raktapittaharīḥ kriyāḥ/
kāryā vātarugārtāyāḥ sarvā vātaharīḥ punaḥ//
Ca.6.5.181 ghṛtatailāvasekāṃśca tittirīṃścaraṇāyudhān/
surāṃ samaṇḍāṃ pūrvaṃ ca pānamamlasya sarpiṣaḥ//
Ca.6.5.182 prayojayeduttaraṃ vā jīvanīyena sarpiṣā/
atipravṛtte rudhire satiktenānuvāsanam//
Ca.6.5.183 tatra ślokāḥ snehaḥ svedaḥ sarpirbastiścūrṇāni bṛṃhaṇaṃ guḍikāḥ/
vamanavirekau mokṣaḥ kṣatajasya ca vātagulmavatām//
Ca.6.5.184 sarpiḥ satiktasiddhaṃ kṣīraṃ prasraṃsanaṃ nirūhāśca/
raktasya cāvasecanamāśvāsanasaṃśamanayogāḥ//
Ca.6.5.185 upanāhanaṃ saśastraṃ pakvasyābhyantaraprabhinnasya/
saṃśodhanasaṃśamane pittaprabhavasya gulmasya//
Ca.6.5.186 snehaḥ svedo bhedo laṅghanamullekhanaṃ virekaśca/
sarpirbastirguṭikāścūrṇamariṣṭāśca sakṣārāḥ//
Ca.6.5.187 gulmasyānte dāhaḥ kaphajasyāgre+apanītaraktasya/
gulmasya raudhirasya kriyākramaḥ strībhavasyoktaḥ//
Ca.6.5.188 pathyānnapānasevā hetūnāṃ varjanaṃ yathāsvaṃ ca/
nityaṃ cāgnisamādhiḥ snigdhasya ca sarvakarmāṇi//
heturliṅgaṃ siddhiḥ kriyākramaḥ sādhyatā na yogāśca/
gulmacikitsitasaṃgraha etāvān vyāhṛto+agniveśasya
ityagniveśakṛte tantre carakapratisaṃskṛte cikitsitasthāne gulmacikitsitaṃ nāma pañcamo+adhyāyaḥ//