ṣaṣṭho+adhyāyaḥ/

Ca.6.6.1 athātaḥ pramehacikitsitaṃ vyākhyāsyāmaḥ//

Ca.6.6.2 iti ha smāha bhagavānātreyaḥ//

Ca.6.6.3 nirmohamānānuśayo nirāśaḥ punarvasurjñānatapoviśālaḥ/
kāle+agniveśāya sahetuliṅgānuvāca mehāñśamanaṃ ca teṣām//
Ca.6.6.4 āsyāsukhaṃ svapnasukhaṃ dadhīni grāmyaudakānūparasāḥ payāṃsi/
navānnapānaṃ guḍavaikṛtaṃ ca pramehahetuḥ kaphakṛcca sarvam//
Ca.6.6.5 medaśca māṃsaṃ ca śarīrajaṃ ca kledaṃ kapho bastigataṃ pradūṣya/
karoti mehān samudīrṇamuṣṇaistāneva pittaṃ paridūṣya cāpi//
Ca.6.6.6 kṣīṇeṣu doṣeṣvavakṛṣya bastau dhātūn pramehānanilaḥ karoti/
doṣo hi bastiṃ samupetya mūtraṃ saṃdūṣya mehāñjanayedyathāsvam//
Ca.6.6.7 sādhyāḥ kaphotthā daśa, pittajāḥ ṣaṭ yāpyā, na sādhyaḥ pavanāccatuṣkaḥ/
samakriyatvādviṣamakriyatvānmahātyayatvācca yathākramaṃ te//
Ca.6.6.8 kaphaḥ sapittaḥ pavanaśca doṣā medo+asraśukrāmbuvasālasīkāḥ/
majjā rasaujaḥ piśitaṃ ca &dūṣyāḥ pramehiṇāṃ, viṃśatireva mehāḥ//
&`dūjyaṃ' iti pā-.
Ca.6.6.9 jalopamaṃ cekṣurasopamaṃ vā ghanaṃ ghanaṃ copari viprasannam/
śuklaṃ saśukraṃ śiśiraṃ śanairvā lāleva vā vālukayā yutaṃ vā//
Ca.6.6.10 vidyāt pramehān kaphajān daśaitān kṣāropamaṃ kālamathāpi nīlam/
hāridramāñjiṣṭhamathāpi raktametān pramehān ṣaḍuśanti pittāt//
Ca.6.6.11 majjaujasā vā vasayā+anvitaṃ vā lasīkayā vā satataṃ vibaddham/
caturvidhaṃ &mūtrayatīha vātāccheṣeṣu dhātuṣvapakarṣiteṣu//
&`mūtrayate+nilena' iti pā-.
Ca.6.6.12 varṇaṃ rasaṃ sparśamathāpi gandhaṃ yathāsvadoṣaṃ bhajate pramehaḥ/
śyāvāruṇo vātakṛtaḥ saśūlo majjādisādguṇyamupaityasādhyaḥ//
Ca.6.6.13 svedo+aṅgagandhaḥ śithilāṅgatā ca śayyāsanasvapnasukhe ratiśca/
hṛnnetrajihvāśravaṇopadeho ghanāṅgatā keśanakhātivṛddhiḥ//
Ca.6.6.14 śītapriyatvaṃ galatāluśoṣo mādhuryamāsye karapādadāhaḥ/
bhaviṣyato mehagadasya rūpaṃ mūtre+abhidhāvanti pipīlikāśca//
Ca.6.6.15 sthūlaḥ pramehī balavānihaikaḥ kṛśastathaikaḥ paridurbalaśca/
saṃbṛṃhaṇaṃ tatra kṛśasya kāryaṃ saṃśodhanaṃ doṣabalādhikasya//
Ca.6.6.16 snigdhasya yogā vividhāḥ prayojyāḥ kalpopadiṣṭā &malaśodhanāya/
ūrdhvaṃ tathā+adhaśca male+apanīte meheṣu saṃtarpaṇameva kāryam//
&`malśodhanā ye' iti pā-.
Ca.6.6.17 gulmaḥ kṣayo mehanabastiśūlaṃ mūtragrahaścāpyapatarpaṇena/
pramehiṇaḥ syuḥ, &&paritarpaṇāni kāryāṇi &&tasya prasamīkṣya vahnim//
&`paribṛṃhaṇāni' iti pā-. &&`tasmāt' iti pā-.
Ca.6.6.18 saṃśodhanaṃ nārhati yaḥ pramehī tasya kriyā saṃśamanī prayojyā/
manthāḥ kaṣāyā yavacūrṇalehāḥ pramehaśāntyai laghavaśca bhakṣyāḥ//
Ca.6.6.19 ye viṣkirā ye pratudā vihaṅgāsteṣāṃ rasairjāṅgalajairmanojñaiḥ/
yavaudanaṃ rūkṣamathāpi &vāṭyamadyāt sasaktūnapi cāpyapūpān//
&`vāṭyaṃ madyān' iti pā-.
Ca.6.6.20 mudgādiyūṣairatha tiktaśākaiḥ purāṇaśālyodanamādadīta/
dantīṅgudītailayutaṃ pramehī tathā+atasīsarṣapatailayuktam//
Ca.6.6.21 saṣaṣṭikaṃ syāttṛṇadhānyamannaṃ yavapradhānastu bhavet pramehī/
yavasya bhakṣyān vividhāṃstathā+adyāt kaphapramehī madhusaṃprayuktān//
Ca.6.6.22 niśisthitānāṃ triphalākaṣāye syustarpaṇāḥ kṣaudrayutā yavānām/
tān sīdhuyuktān prapibet pramehī prāyogikānmehavadhārthameva//
Ca.6.6.23 ye śleṣmamehe vihitāḥ kaṣāyāstairbhāvitānāṃ ca pṛthagyavānām/
saktūnapūpān saguḍān sadhānān bhakṣyāṃstathā+anyān vividhāṃśca khādet//
Ca.6.6.24 kharāśvagohaṃsapṛṣadbhṛtānāṃ tathā yavānāṃ vividhāśca bhakṣyāḥ/
deyāstathā veṇuyavā yavānāṃ kalpena godhūmamayāśca bhakṣyāḥ//
Ca.6.6.25 saṃśodhanollekhanalaṅghanāni kāle prayuktāni kaphapramehān/
jayanti pittaprabhavān virekaḥ saṃtarpaṇaḥ saṃśamano vidhiśca//
Ca.6.6.26 dārvīṃ surāhvāṃ triphalāṃ samustāṃ kaṣāyamutkvāthya pibet pramehī/
kṣaudreṇa yuktāmathavā haridrāṃ pibedrasenāmalakīphalānām//
Ca.6.6.27 harītakīkaṭphalamustalodhraṃ pāṭhāviḍaṅgārjunadhanvanāśca/
ubhe haridre tagaraṃ viḍaṅgaṃ kadambaśālārjunadīpyakāśca//
Ca.6.6.28 dārvī viḍaṅgaṃ khadiro dhavaśca surāhvakuṣṭhāgurucandanāni/
dārvyagnimanthau triphalā sapāṭhā pāṭhā ca mūrvā ca tathā śvadaṃṣṭrā//
Ca.6.6.29 yavānyuśīrāṇyabhayāguḍūcīcavyābhayācitrakasaptaparṇāḥ/
pādaiḥ kaṣāyāḥ kaphamehināṃ te daśopadiṣṭā madhusaṃprayuktāḥ//
Ca.6.6.30 uśīralodhrāñjanacandanānāmuśīramustāmalakābhayānām/
paṭolanimbāmalakāmṛtānāṃ mustābhayāpadmakavṛkṣakāṇām//
Ca.6.6.31 lodhrāmbukālīyakadhātakīnāṃ nimbārjunāmrātaniśotpalānām/
śirīṣasarjārjunakeśarāṇāṃ priyaṅgupadmotpalakiṃśukānām//
Ca.6.6.32 &aśvatthapāṭhāsanavetasānāṃ kaṭaṅkaṭeryutpalamustakānām/
paitteṣu meheṣu daśa pradiṣṭāḥ pādaiḥ kaṣāyā madhusaṃprayuktāḥ//
&`aśvatthayāsāsanavetasānāṃ' iti pā-.
Ca.6.6.33 sarveṣu meheṣu matau tu pūrvau kaṣāyayogau vihitāstu sarve/
manthasya pāne yavabhāvanāyāṃ syurbhojane pānavidhau pṛthak ca//
Ca.6.6.34 siddhāni tailāni ghṛtāni caiva &deyāni meheṣvanilātmakeṣu/
medaḥ kaphaścaiva kaṣāyayogaiḥ snehaiśca vāyuḥ śamameti teṣām//
&`yojyāni' iti pā-.
Ca.6.6.35 kampillasaptacchadaśālajāni baibhītarauhitakakauṭajāni/
kapitthapuṣpāṇi ca cūrṇitāni kṣaudreṇa lihyāt kaphapittamehī//
Ca.6.6.36 pibedrasenāmalakasya cāpi kalkīkṛtānyakṣasamāni kāle/
jīrṇe ca bhuñjīta purāṇamannaṃ mehī rasairjāṅgalajairmanojñaiḥ//
Ca.6.6.37 dṛṣṭvā+anubandhaṃ pavanāt kaphasya pittasya vā snehavidhirvikalpyaḥ/
tailaṃ kaphe syāt svakaṣāyasiddhaṃ pitte ghṛtaṃ pittaharaiḥ kaṣāyaiḥ//
Ca.6.6.38 trikaṇṭakāśmantakasomavalkairbhallātakaiḥ sātiviṣaiḥ salodhraiḥ/
&vacāpaṭolārjunanimbamustairharidrayā padmakadīpyakaiśca//
&`pāṭhāpaṭolārjunanimbamustaiḥ' iti pā-.
Ca.6.6.39 mañjiṣṭhayā cāgurucandanaiśca sarvaiḥ samastaiḥ kaphavātajeṣu/
meheṣu tailaṃ vipaced, ghṛtaṃ tu paitteṣu, miśraṃ triṣu lakṣaṇeṣu//
Ca.6.6.40 phalatrikaṃ dāruniśāṃ viśālāṃ mustāṃ ca niḥkvāthya niśāṃ sakalkām/
pibet kaṣāyaṃ madhusaṃprayuktaṃ sarvaprameheṣu samuddhateṣu//
Ca.6.6.41 lodhraṃ śaṭīṃ puṣkaramūlamelāṃ mūrvāṃ viḍaṅgaṃ triphalāṃ yamānīm (yavānīm?)/
cavyaṃ priyaṅguṃ kramukaṃ viśālāṃ kirātatiktaṃ kaṭurohiṇīṃ ca//
Ca.6.6.42 bhārṅgīṃ nataṃ citrakapippalīnāṃ mūlaṃ sakuṣṭhātiviṣaṃ sapāṭham/
kaliṅgakān keśaramindrasāhvāṃ nakhaṃ sapatraṃ maricaṃ plavaṃ ca//
Ca.6.6.43 droṇe+ambhasaḥ karṣasamāni paktvā pūte caturbhāgajalāvaśeṣe/
rase+ardhabhāgaṃ madhunaḥ pradāya pakṣaṃ nidheyo ghṛtabhājanasthaḥ//
Ca.6.6.44 &madhvāsavo+ayaṃ kaphapittamehān kṣipraṃ nihanyāddvipalaprayogāt/
pāṇḍvāmayārśāṃsyaruciṃ grahaṇyā doṣaṃ kilāsaṃ vividhaṃ ca kuṣṭham//
&`lodhrāsavo+ayaṃ' iti pā-. iti madhvāsavaḥ/
Ca.6.6.45 kvāthaḥ sa evāṣṭapalaṃ ca dantyā bhallātakānāṃ ca catuṣpalaṃ syāt/
sitopalā tvaṣṭapalā viśeṣaḥ kṣaudraṃ ca tāvat pṛthagāsavau tau//
Ca.6.6.46 sārodakaṃ vā+atha kuśodakaṃ vā madhūdakaṃ vā triphalārasaṃ vā/
sīdhuṃ pibedvā nigadaṃ pramehī mādhvīkamagryaṃ cirasaṃsthitaṃ vā//
Ca.6.6.47 māṃsāni śūlyāni mṛgadvijānāṃ khādedyavānāṃ vividhāṃśca bhakṣyān/
saṃśodhanāriṣṭakaṣāyalehaiḥ saṃtarpaṇotthāñ śamayet pramehān//
Ca.6.6.48 bhṛṣṭān yavān bhakṣayataḥ prayogācchuṣkāṃśca saktūnna bhavanti mehāḥ/
śvitraṃ ca kṛcchraṃ kaphajaṃ ca kuṣṭhaṃ tathaiva mudgāmalakaprayogān//
Ca.6.6.49 saṃtarpaṇottheṣu gadeṣu yogā medasvināṃ ye ca mayopadiṣṭāḥ/
virūkṣaṇārthaṃ kaphapittajeṣu siddhāḥ prameheṣvapi te prayojyāḥ//
Ca.6.6.50 vyāyāmayogairvividhaiḥ pragāḍhairudvartanaiḥ snānajalāvasekaiḥ/
sevyatvagelāgurucandanādyair-&vilepanaiścāśu na santi mehāḥ//
&`vilepanaiśca praśamanti' iti pā-.
Ca.6.6.51 kledaśca medaśca kaphaśca vṛddhaḥ pramehahetuḥ prasamīkṣya tasmāt/
vaidyena pūrvaṃ kaphapittajeṣu meheṣu kāryāṇyapatarpaṇāni//
Ca.6.6.52 yā vātamehān prati pūrvamuktā vātolbaṇānāṃ vihitā kriyā sā/
vāyurhi meheṣvatikarśitānāṃ kupyatyasādhyān prati nāsti cintā//
Ca.6.6.53 yairhetubhirye prabhavanti mehāsteṣu prameheṣu na te niṣevyāḥ/
hetorasevā vihitā yathaiva jātasya rogasya bhaveccikitsā//
Ca.6.6.54 hāridravarṇaṃ rudhiraṃ ca mūtraṃ vinā pramehasya hi pūrvarūpaiḥ/
yo mūtrayettaṃ na vadet pramehaṃ raktasya pittasya hi sa prakopaḥ//
Ca.6.6.55 dṛṣṭvā pramehaṃ madhuraṃ sapicchaṃ madhūpamaṃ syāddvividho vicāraḥ/
kṣīṇeṣu doṣesvanilātmakaḥ syāt saṃtarpaṇādvā kaphasaṃbhavaḥ syāt//
Ca.6.6.56 sapūrvarūpāḥ kaphapittamehāḥ krameṇa ye vātakṛtāśca mehāḥ/
sādhyā na te, pittakṛtāstu yāpyāḥ, sādhyāstu medo yadi na praduṣṭam//
Ca.6.6.57 jātaḥ pramehī madhumehino vā na sādhya uktaḥ sa hi bījadoṣāt/
ye cāpi kecit kulajā vikārā bhavanti tāṃśca pravadantyasādhyān//
Ca.6.6.58 pramehiṇāṃ yāḥ piḍakā mayoktā rogādhikāre pṛthageva sapta/
tāḥ śalyavidbhiḥ kuśalaiścikitsyāḥ śastreṇa saṃśodhanaropaṇaiśca//

Ca.6.6.59 tatra ślokāḥ---

heturdoṣo dūṣyaṃ mehānāṃ sādhyatānurūpaśca/
mehī &dvividhastrividhaṃ bhiṣagjitamatikṣapaṇadoṣaḥ//
&`dvividhaṃ' yogīndranāthasenasaṃmataḥ pāṭhaḥ
Ca.6.6.60 ādyā yavānnavikṛtirmanthā mehāpahāḥ kaṣāyāśca/
tailaghṛtalehayogā bhakṣyāḥ pravarāsavāḥ siddhāḥ//
Ca.6.6.61 vyāyāmavidhirvividhaḥ snānānyudvartanāni gandhāśca/
mehānāṃ praśamārthaṃ cikitsite diṣṭametāvat//
ityagniveśakṛte tantre carakapratisaṃskṛte cikitsitasthāne pramehacikitsitaṃ nāma ṣaṣṭho+adhyāyaḥ//6//