saptamo+adhyāyaḥ/

Ca.6.7.1 athātaḥ kuṣṭhacikitsitaṃ vyākhyāsyāmaḥ//

Ca.6.7.2 iti ha smāha bhagavānātreyaḥ//

Ca.6.7.3 hetuṃ dravyaṃ liṅgaṃ kuṣṭhānāmāśrayaṃ praśamanaṃ ca/

śṛṇvagniveśa! samyagviśeṣataḥ sparśanaghnānām//

Ca.6.7.4 virodhīnyannapānāni dravasnigdhagurūṇi ca/
bhajatāmāgatāṃ chardiṃ vegāṃścānyānpratighnatām//
Ca.6.7.5 vyāyāmamatisaṃtāpamatibhuktvopasevinām/
śītoṣṇalaṅghanāhārān kramaṃ muktvā niṣeviṇām//
Ca.6.7.6 gharmaśramabhayārtānāṃ drutaṃ śītāmbusevinām/
ajīrṇādhyaśināṃ caiva pañcakarmāpacāriṇām//
Ca.6.7.7 navānnadadhimatsyātilavaṇāmlaniṣeviṇām/
māṣamūlakapiṣṭānnatilakṣīraguḍāśinām//
Ca.6.7.8 vyavāyaṃ cāpyajīrṇe+anne nidrāṃ ca bhajatāṃ divā/
viprān gurūn dharṣayatāṃ pāpaṃ karma ca kurvatām//
Ca.6.7.9 vātādayastrayo duṣṭāstvagraktaṃ māṃsamambu ca/
dūṣayanti sa kuṣṭhānāṃ saptako dravyasaṃgrahaḥ//
Ca.6.7.10 ataḥ kuṣṭhāni jāyante sapta caikādaśaiva ca/
na caikadoṣajaṃ kiñcit kuṣṭhaṃ samupalabhyate//
Ca.6.7.11 sparśājñatvamatisvedo na vā vaivarṇyamunnatiḥ/
koṭhānāṃ lomaharṣaśca kaṇḍūstodaḥ śramaḥ klamaḥ//
Ca.6.7.12 vraṇānāmadhikaṃ śūlaṃ śīghrotpattiścirasthitiḥ/
&dāhaḥ suptāṅgatā ceti kuṣṭhalakṣaṇamagrajam//
&`suptatvamaṅge dāhaśca' iti pā-.
Ca.6.7.13 ata ūrdhvamaṣṭādaśānāṃ kuṣṭhānāṃ kapālodumbaramaṇḍalarṣyajihvapuṇḍarīkasidhmakākaṇakaikakuṣṭhacarmākhyakiṭimavipādikālasakadadrucarmadalapāmāviskoṭakaśatārurvicarcikānāṃ (-visphoṭaka-?) lakṣaṇānyupadekṣyāmaḥ//
Ca.6.7.14 kṛṣṇāruṇakapālābhaṃ yadrūkṣaṃ paruṣaṃ tanu/
kāpālaṃ todabahulaṃ tatkuṣṭhaṃ viṣamaṃ smṛtam//
Ca.6.7.15 dāhakaṇḍūrujārāgaparītaṃ lomapiñjaram/
udumbaraphalābhāsaṃ kuṣṭhamaudumbaraṃ viduḥ//
Ca.6.7.16 śvetaṃ raktaṃ sthiraṃ styānaṃ snigdhamutsannamaṇḍalam/
kṛcchramanyonyasaṃsaktaṃ kuṣṭhaṃ maṇḍalamucyate//
Ca.6.7.17 karkaśaṃ raktaparyantamantaḥ śyāvaṃ savedanam/
yadṛṣyajihvāsaṃsthānamṛṣyajihvaṃ taducyate//
Ca.6.7.18 saśvetaṃ raktaparyantaṃ puṇḍarīkadalopamam/
sotsedhaṃ ca sadāhaṃ ca puṇḍarīkaṃ taducyate//
Ca.6.7.19 śvetaṃ tāmraṃ tanu ca &yadrajo ghṛṣṭaṃ vimuñcati/
alābūpuṣpavarṇaṃ tat sidhmaṃ prāyeṇa corasi//
&`yaddhṛṣṭamudgirate rajaḥ' iti pā-.
Ca.6.7.20 yat kākaṇantikāvarṇamapākaṃ tīvravedanam/
tridoṣaliṅgaṃ tat kuṣṭhaṃ kākaṇaṃ naiva sidhyati//
iti saptamahākuṣṭhāni/
Ca.6.7.21 asvedanaṃ mahāvāstu yanmatsyaśakalopamam/
tadekakuṣṭhaṃ, carmākhyaṃ bahalaṃ hasticarmavat//
Ca.6.7.22 śyāvaṃ kiṇakharasparśaṃ paruṣaṃ kiṭimaṃ smṛtam/
vaipādikaṃ pāṇipādasphuṭanaṃ tīvravedanam//
Ca.6.7.23 kaṇḍūmadbhiḥ sarāgaiśca gaṇḍairalasakaṃ citam/
sakaṇḍūrāgapiḍakaṃ dadrumaṇḍalamudgatam//
Ca.6.7.24 &raktaṃ sakaṇḍu sasphoṭaṃ sarugdalati cāpi yat/
taccarmadalamākhyātaṃ saṃsparśāsahamucyate//
&`raktaṃ saśūlaṃ kaṇḍūmat sasphoṭaṃ' iti pā-.
Ca.6.7.25 pāmā śvetāruṇaśyāvāḥ kaṇḍūlāḥ piḍakā bhṛśam/
sphoṭāḥ śvetāruṇābhāso visphoṭāḥ syustanutvacaḥ//
Ca.6.7.26 raktaṃ śyāvaṃ sadāhārti śatāruḥ syādbahuvraṇam/
sakaṇḍūḥ piḍakā śyāvā bahusrāvā vicarcikā//
ityekādaśa kṣudrakuṣṭhāni/
Ca.6.7.27 vāte+adhikatare kuṣṭhaṃ kāpālaṃ maṇḍalaṃ kaphe/
pitte tvaudumbaraṃ vidyāt kākaṇaṃ tu tridoṣajam//
Ca.6.7.28 vātapitte śleṣmapitte vātaśleṣmaṇi cādhike/
ṛṣyajihvaṃ puṇḍarīkaṃ sidhmakuṣṭhaṃ ca jāyate//
Ca.6.7.29 carmākhyamekakuṣṭhaṃ ca kiṭimaṃ savipādikam/
kuṣṭhaṃ cālasakaṃ jñeyaṃ prāyo vātakaphādhikam//
Ca.6.7.30 pāmā śatārurvisphoṭaṃ dadruścarmadalaṃ tathā/
pittaśleṣmādhikaṃ prāyaḥ kaphaprāyā vicarcikā//
Ca.6.7.31 sarvaṃ tridoṣajaṃ kuṣṭhaṃ doṣāṇāṃ tu balābalam/
yathāsvairlakṣaṇairbuddhvā kuṣṭhānāṃ kriyate kriyā//
Ca.6.7.32 doṣasya yasya paśyet kuṣṭheṣu viśeṣaliṅgamudriktam/
tasyaiva śamaṃ kuryāttataḥ paraṃ cānubandhasya//
Ca.6.7.33 kuṣṭhaviśeṣairdoṣā doṣaviśeṣaiḥ punaśca kuṣṭhāni/
jñāyante &tairheturhetustāṃśca prakāśayati//
&`te hetuṃ hetustāṃśca' iti pā-.
Ca.6.7.34 raukṣyaṃ śoṣastodaḥ śūlaṃ saṃkocanaṃ tathā+āyāmaḥ/
pāruṣyaṃ kharabhāvo harṣaḥ śyāvāruṇatvaṃ ca//
Ca.6.7.35 kuṣṭheṣu vātaliṅgaṃ, dāho rāgaḥ parisravaḥ pākaḥ/
visro gandhaḥ kledastathā+aṅgapatanaṃ ca pittakṛtam//
Ca.6.7.36 śvaityaṃ śaityaṃ kaṇḍūḥ sthairyaṃ cotsedhagauravasnehāḥ/
kuṣṭheṣu tu kaphaliṅgaṃ jantubhirabhibhakṣaṇaṃ kledaḥ//
Ca.6.7.37 sarvairliṅgairyuktaṃ matimān vivarjayedabalam/
tṛṣṇādāhaparītaṃ śāntāgniṃ jantubhirjagdham//
Ca.6.7.38 vātakaphaprabalaṃ yadyadekadoṣolbaṇaṃ na tat kṛcchram/
kaphapitta-vātapittaprabalāni tu kṛcchrasādhyāni//
Ca.6.7.39 vātottareṣu sarpirvamanaṃ śleṣmottareṣu kuṣṭheṣu/
pittottareṣu mokṣo raktasya virecanaṃ cāgre//
Ca.6.7.40 vamanavirecanayogāḥ kalpoktāḥ kuṣṭhināṃ prayoktavyāḥ/
pracchanamalpe kuṣṭhe mahati ca śastaṃ sirāvyadhanam//
Ca.6.7.41 bahudoṣaḥ saṃśodhyaḥ kuṣṭhī bahuśo+anurakṣatā prāṇān/
doṣe hyatimātrahṛte vāyurhanyādabalamāśu//
Ca.6.7.42 snehasya pānamiṣṭaṃ śuddhe koṣṭhe pravāhite rakte/
vāyurhi śuddhakoṣṭhaṃ kuṣṭhinamabalaṃ viśati śīghram//
Ca.6.7.43 doṣotkliṣṭe hṛdaye vāmyaḥ kuṣṭheṣu cordhvabhāgeṣu/
kuṭajaphalamadanamadhukaiḥ sapaṭolairnimbarasayuktaiḥ//
Ca.6.7.44 śītarasaḥ pakvaraso madhūni madhukaṃ ca vamanāni/
kuṣṭheṣu trivṛtā dantī triphalā ca virecane śastā//
Ca.6.7.45 sauvīrakaṃ tuṣodakamāloḍanamāsavāśca sīdhūni/
śaṃsantyadhoharāṇāṃ yathāvirekaṃ kramaśceṣṭaḥ//
Ca.6.7.46 dārvībṛhatīsevyaiḥ paṭolapicumardamadanakṛtamālaiḥ/
sasnehairāsthāpyaḥ kuṣṭhī sakaliṅgayavamustaiḥ//
Ca.6.7.47 vātolbaṇaṃ viriktaṃ nirūḍhamanuvāsanārhamālakṣya/
phalamadhukanimbakuṭajaiḥ sapaṭolaiḥ sādhayetsneham//
Ca.6.7.48 saindhavadantīmaricaṃ phaṇijjhakaḥ pippalī karañjaphalam/
nasyaṃ syātsaviḍaṅgaṃ krimikuṣṭha-&kaphaprakopaghnam//
&`-kaphapradoṣaghnam' iti pā-.
Ca.6.7.49 vairecanikairdhūmaiḥ ślokasthāneritaiḥ praśāmyanti/
kṛmayaḥ kuṣṭhakilāsāḥ prayojitairuttamāṅgasthāḥ//
Ca.6.7.50 sthirakaṭhinamaṇḍalānāṃ svinnānāṃ prastarapraṇāḍībhiḥ/
kūrcairvighaṭṭitānāṃ raktotkleśo+apanetavyaḥ//
Ca.6.7.51 ānūpavārijānāṃ māṃsānāṃ poṭṭalaiḥ sukhoṣṇaiśca/
&svinnotsannaṃ vilikhet kuṣṭhaṃ tīkṣṇena śastreṇa//
&`svinnotsvinnaṃ' iti pā-
Ca.6.7.52 rudhirāgamārthamathavā &śṛṅgālābūni yojayet kuṣṭhe/
pracchitamalpaṃ kuṣṭhaṃ virecayedvā jalaukobhiḥ//
&`śṛṅgālābūbhirāharedrudhiram' iti pā-.
Ca.6.7.53 ye lepāḥ kuṣṭhānāṃ yujyante nirhṛtāsradoṣāṇām/
saṃśodhitāśayānāṃ sadyaḥ siddhirbhavetteṣām//
Ca.6.7.54 yeṣu na śastraṃ kramate sparśendriyanāśanāni yāni syuḥ/
teṣu nipātyaḥ kṣāro raktaṃ doṣaṃ ca visrāvya//
Ca.6.7.55 pāṣāṇakaṭhinaparuṣe supte kuṣṭhe sthire purāṇe ca/
pītāgadasya kāryo viṣaiḥ pradeho+agadaiścānu//
Ca.6.7.56 stabdhāni suptasuptānyasvedanakaṇḍulāni kuṣṭhāni/
kūrcairdantītrivṛtākaravīrakarañjakuṭajānām//
Ca.6.7.57 jātyarkanimbajairvā patraiḥ śastraiḥ samudraphenairvā/
ghṛṣṭāni gomayairvā tataḥ pradehaiḥ pradehyāni//
Ca.6.7.58 mārutakaphakuṣṭhaghnaṃ karmoktaṃ pittakuṣṭhināṃ kāryam/
kaphapittaraktaharaṇaṃ tiktakaṣāyaiḥ praśamanaṃ ca//
Ca.6.7.59 sarpīṃṣi tiktakāni ca &yaccānyadraktapittanut karma/
bāhyābhyantaramagryaṃ tat kāryaṃ pittakuṣṭheṣu//
&`yaccoktaṃ' iti pā-.
Ca.6.7.60 doṣādhikyavibhāgādityetat karma kuṣṭhanut proktam/
vakṣyāmi kuṣṭhaśamanaṃ prāyastvagdoṣasāmānyāt//
Ca.6.7.61 dārvī rasāñjanaṃ vā gomūtreṇa prabādhate kuṣṭham/
abhayā prayojitā vā māsaṃ savyoṣaguḍatailā//
Ca.6.7.62 mūlaṃ paṭolasya tathā gavākṣyāḥ pṛthak palāṃśaṃ &triphalātvacaśca/
syāttrāyamāṇā kaṭurohiṇī ca bhāgārdhikā nāgarapādayuktā//
&`triphalā trivṛcca' iti pā-.
Ca.6.7.63 palaṃ tathaiṣāṃ saha cūrṇitānāṃ jale śṛtaṃ doṣaharaṃ pibennā/
jīrṇe rasairdhanvamṛgadvijānāṃ purāṇaśālyodanamādadīta//
Ca.6.7.64 kuṣṭhāni śophaṃ grahaṇīpradoṣamarśāṃsi kṛcchrāṇi halīmakaṃ ca/
ṣaḍrātrayogena nihanti caiṣa hṛdbastiśūlaṃ viṣamajvaraṃ ca//
Ca.6.7.65 mustaṃ vyoṣaṃ triphalā mañjiṣṭhā dāru pañcamūlyau dve/
saptacchadanimbatvak saviśālaścitrako mūrvā//
Ca.6.7.66 cūrṇaṃ tarpaṇabhāgairnavabhiḥ saṃyojitaṃ &samadhvājyam/
siddhaṃ kuṣṭhanibarhaṇametat prāyogikaṃ bhakṣyam//
&`samadhvaṃśam' iti pā-.
Ca.6.7.67 śvayathuṃ sapāṇḍurogaṃ śvitraṃ grahaṇīpradoṣamarśāṃsi/
braghnabhagandarapiḍakākaṇḍūkoṭhāṃśca vinihanti//
iti mustādicūrṇam/
Ca.6.7.68 triphalātiviṣākaṭukānimbakaliṅgakavacāpaṭolānām/
māgadhikārajanīdvayapadmakamūrvāviśālānām//
Ca.6.7.69 bhūnimbapalāśānāṃ dadyāddvipalaṃ tatastrivṛddviguṇā/
tasyāśca punarbrāhmī taccūrṇaṃ suptinut paramam//
Ca.6.7.70 &lelītakaprayogo rasena jātyāḥ samākṣikaḥ paramaḥ/
saptadaśakuṣṭhaghātī mākṣikadhātuśca mūtreṇa//
&`navanītakaprayogaḥ' iti pā-.
Ca.6.7.71 &śreṣṭhaṃ gandhakayogāt suvarṇamākṣikaprayogādvā/
sarvavyādhinibarhaṇamadyāt kuṣṭhī rasaṃ ca nigṛhītam//
&`evaṃ' iti pā-.
Ca.6.7.72 vajraśilājatusahitaṃ sahitaṃ vā yogarājena/
sarvavyādhipraśamanamadyātkuṣṭhī nigṛhya nityaṃ ca//
Ca.6.7.73 khadirasuradārusāraṃ śrapayitvā tadrasena toyārthaḥ/
kṣaudraprasthe kāryaḥ kārye te cāṣṭapalike ca//
Ca.6.7.74 tatrāyaścūrṇānāmaṣṭapalaṃ prakṣipettathā+amūni/
triphalaile tvaṅmaricaṃ patraṃ kanakaṃ ca karṣāṃśam//
Ca.6.7.75 matsyaṇḍikā madhusamā tanmāsaṃ jātamāyase bhāṇḍe/
madhvāsavamācarataḥ kuṣṭhakilāse śamaṃ yātaḥ//
iti madhvāsavaḥ/
Ca.6.7.76 khadirakaṣāyadroṇaṃ kumbhe ghṛtabhāvite samāvāpya/
dravyāṇi cūrṇitāni ca ṣaṭpalikānyatra deyāni//
Ca.6.7.77 triphalāvyoṣaviḍaṅgarajanīmustāṭarūṣakendrayavāḥ/
sauvarṇī ca tathā tvak chinnaruhā ceti tanmāsam//
Ca.6.7.78 nidadhīta dhānyamadhye prātaḥ prātaḥ pibettato yuktyā/
māsena mahākuṣṭhaṃ hantyevālpaṃ tu pakṣeṇa//
Ca.6.7.79 arśaḥśvāsabhagandarakāsakilāsapramehaśoṣāṃśca/
nā bhavati kanakavarṇaḥ pītvā+ariṣṭaṃ kanakabindum//
iti kanakabindvariṣṭam/
Ca.6.7.80 kuṣṭheṣvanilakaphakṛteṣvevaṃ peyastathā+api paitteṣu/
kṛtamālakvāthaścāpyeṣa viśeṣāt kaphakṛteṣu//
Ca.6.7.81 triphalāsavaśca gauḍaḥ sacitrakaḥ kuṣṭharogavinihantā/
kramukadaśamūladantīvarāṅgamadhuyogasaṃyuktaḥ//
Ca.6.7.82 laghūni cānnāni hitāni vidyāt kuṣṭheṣu śākāni ca tiktakāni/
bhallātakaiḥ satriphalaiḥ sanimbairyuktāni cānnāni ghṛtāni caiva//
Ca.6.7.83 purāṇadhānyānyatha jāṅgalāni māṃsāni mudgāśca paṭolayuktāḥ/
śastā, na gurvamlapayodadhīni nānūpamatsyā na guḍastilāśca//
Ca.6.7.84 elā kuṣṭhaṃ dārvī śatapuṣpā citrako viḍaṅgaśca/
kuṣṭhālepanamiṣṭaṃ rasāñjanaṃ cābhayā caiva//
Ca.6.7.85 citrakamelāṃ &bimbīṃ vṛṣakaṃ trivṛdarkanāgarakam/
cūrṇīkṛtamaṣṭāhaṃ bhāvayitavyaṃ palāśasya//
&`nimbaṃ' iti pā-.
Ca.6.7.86 kṣāreṇa gavāṃ mūtrasrutena tenāsya maṇḍalānyāśu/
bhidyante vilayanti ca liptānyarkābhitaptāni//
Ca.6.7.87 māṃsī maricaṃ lavaṇaṃ rajanī tagaraṃ sudhā gṛhāddhūmaḥ/
mūtraṃ &pittaṃ kṣāraḥ pālāśaḥ kuṣṭhahā lepaḥ//
&`goḥ pittaṃ ca' iti pā-.
Ca.6.7.88 trapu sīsamayaścūrṇaṃ maṇḍalanut phalgucitrakau bṛhatī/
godhārasaḥ salavaṇo dāru ca mūtraṃ ca maṇḍalanut//
Ca.6.7.89 kadalīpalāśapāṭaliniculakṣārāmbhasā prasannena/
māṃseṣu toyakāryaṃ kāryaṃ piṣṭe ca &kiṇve ca//
&`klinne' iti pā-.
Ca.6.7.90 tairmedakaḥ sujātaḥ kiṇvairjanitaṃ pralepanaṃ śastam/
maṇḍalakuṣṭhavināśanamātapasaṃsthaṃ kṛmighnaṃ ca//
Ca.6.7.91 mustaṃ madanaṃ triphalā karañja āragvadhakaliṅgayavāḥ/
dārvī sasaptaparṇā snānaṃ siddhārthakaṃ nāma//
Ca.6.7.92 eṣa kaṣāyo vamanaṃ virecanaṃ varṇakastathodgharṣaḥ/
tvagdoṣakuṣṭhaśophaprabādhanaḥ pāṇḍurogaghnaḥ//
Ca.6.7.93 kuṣṭhaṃ karañjabījānyeḍagajaḥ kuṣṭhasūdano lepaḥ/
prapunnāḍabījasaindhavarasāñjanakapitthalodhrāśca//
Ca.6.7.94 śvetakaravīramūlaṃ kuṭajakarañjayoḥ phalaṃ tvaco dārvyāḥ/
sumanaḥpravālayukto lepaḥ kuṣṭhāpahaḥ siddhaḥ//
Ca.6.7.95 lodhrasya dhātakīnāṃ vatsakabījasya naktamālasya/
kalkaśca mālatīnāṃ kuṣṭheṣūnmardanālepau//
Ca.6.7.96 śairīṣī tvak puṣpaṃ kārpāsyā rājavṛkṣapatrāṇi/
piṣṭā ca kākamācī caturvidhaḥ kuṣṭhanullepaḥ//
iti lepāḥ/
Ca.6.7.97 dārvyā rasāñjanasya ca nimbapaṭolasya khadirasārasya/
āragvadhavṛkṣakayostriphalāyāḥ saptaparṇasya//
Ca.6.7.98 iti ṣaṭ kaṣāyayogāḥ kuṣṭhaghnāḥ saptamaśca tiniśasya/
snāne pāne ca hitāstathā+aṣṭamaścāśvamārasya//
Ca.6.7.99 ālepanaṃ pragharṣaṇamavacūrṇanameta eva ca kaṣāyāḥ/
tailaghṛtapākayoge ceṣyante kuṣṭhaśāntyartham//
Ca.6.7.100 triphalā nimbapaṭolaṃ mañjiṣṭhā rohiṇī vacā rajanī/
eṣa kaṣāyo+abhyasto nihanti kaphapittajaṃ kuṣṭham//
Ca.6.7.101 etaireva ca sarpiḥ siddhaṃ vātolbaṇaṃ jayati kuṣṭham/
eṣa ca kalpo diṣṭaḥ khadirāsanadārunimbānām//
Ca.6.7.102 kuṣṭhārkatutthakaṭphalamūlakabījāni rohiṇī kaṭukā/
kuṭajaphalotpalamustaṃ bṛhatīkaravīrakāsīsam//
Ca.6.7.103 eḍagajanimbapāṭhā durālabhā citrako viḍaṅgaśca/
tiktālābukabījaṃ kampillakasarṣapau vacā dārvī//
Ca.6.7.104 etaistailaṃ siddhaṃ kuṣṭhaghnaṃ yoga eṣa cālepaḥ/
udvartanaṃ pragharṣaṇamavacūrṇanameṣa eveṣṭaḥ//
Ca.6.7.105 śvetakaravīrakaraso gomūtraṃ citrako viḍaṅgaśca/
kuṣṭheṣu tailayogaḥ siddho+ayaṃ saṃmato bhiṣajām//
iti śvetakaravīrādyaṃ tailam/
Ca.6.7.106 śvetakaravīrapallavamūlatvagvatsako viḍaṅgaśca/
kuṣṭhārkamūlasarṣapaśigrutvagrohiṇī kaṭukā//
Ca.6.7.107 etaistailaṃ siddhaṃ kalkaiḥ pādāṃśikairgavāṃ mūtram/
dattvā tailacaturguṇamabhyaṅgāt kuṣṭhakaṇḍūghnam//
iti śvetakaravīrapallavādyaṃ tailam/
Ca.6.7.108 tiktālābukabījaṃ dve tutthe rocanā haridre dve/
bṛhatīphalameraṇḍaḥ saviśālaścitrako mūrvā//
Ca.6.7.109 kāsīsahiṅguśigrutryūṣaṇasuradārutumburuviḍaṅgam/
lāṅgalakaṃ kuṭajatvak kaṭukākhyā rohiṇī caiva//
Ca.6.7.110 sarṣapatailaṃ kalkairetairmūtre caturguṇe sādhyam/
kaṇḍūkuṣṭhavināśanamabhyaṅgānmārutakaphahantṛ//
iti tiktekṣvākvāditailam/
Ca.6.7.111 kanakakṣīrī śailā bhārgī dantyāḥ phalāni mūlaṃ ca/
jātīpravālasarṣapalaśunaviḍaṅgaṃ karañjatvak//
Ca.6.7.112 saptacchadārkapallavamūlatvaṅnimbacitrakāsphotāḥ/
guñjairaṇḍaṃ bṛhatīmūlakasurasārjakaphalāni//
Ca.6.7.113 &kuṣṭhaṃ pāṭhā mustaṃ tumburumūrvāvacāḥ saṣaḍgranthāḥ/
eḍagajakuṭajaśigrutryūṣaṇabhallātakakṣavakāḥ//
&`kuṣṭhaṃ tumbaru pāṭhā mūrvā vacā+atha ṣaḍgranthā' iti pā-.
Ca.6.7.114 haritālamavākpuṣpī tutthaṃ kampillako+amṛtāsaṃjñaḥ/
saurāṣṭrī kāsīsaṃ dārvītvak sarjikālavaṇam//
Ca.6.7.115 kalkairetaistailaṃ karavīrakamūlapallavakaṣāye/
sārṣapamathavā tailaṃ gomūtracaturguṇaṃ sādhyam//
Ca.6.7.116 sthāpyaṃ kaṭukālābuni tatsiddhaṃ tena maṇḍalānyāśu/
bhindyādbhiṣagabhyaṅgātkṛmīṃśca kaṇḍūṃ ca vinihanyāt//
iti kanakakṣīrītailam/
Ca.6.7.117 kuṣṭhaṃ tamālapatraṃ maricaṃ samanaḥśilaṃ sakāsīsam/
tailena yuktamuṣitaṃ saptāhaṃ bhājane tāmre//
Ca.6.7.118 tenāliptaṃ sidhmaṃ &saptāhādvyeti tiṣṭhato gharme/
māsānnavaṃ kilāsaṃ snānaṃ muktvā viśuddhatanoḥ//
iti sidhme lepaḥ/
&`saptāhāddharmasevino vyeti' iti pā-.
Ca.6.7.119 sarṣapakarañjakoṣātakīnāṃ tailānyatheṅgudīnāṃ ca/
kuṣṭheṣu hitānyāhustailaṃ yaccāpi khadirasārasya//
Ca.6.7.120 jīvantī mañjiṣṭhā dārvī kampillakaḥ payastuttham/
eṣa ghṛtatailapākaḥ siddhaḥ siddhe ca sarjarasaḥ//
Ca.6.7.121 deyaḥ samadhūcchiṣṭo vipādikā tena śāmyate+abhyaktā/
carmaikakuṣṭhakiṭimaṃ kuṣṭhaṃ śāmyatyalasakaṃ ca//
iti vipādikāharaghṛtataile/
Ca.6.7.122 &kiṇvaṃ varāharudhiraṃ pṛthvīkā saindhavaṃ ca lepaḥ syāt/
lepo yojyaḥ kustumburūṇi kuṣṭhaṃ ca maṇḍalanut//
&`klinnaṃ' iti pā-.
Ca.6.7.123 pūtīkadārujaṭilāḥ pakvasurā kṣaudramudgaparṇyau ca/
lepaḥ sakākanāso maṇḍalakuṣṭhāpahaḥ siddhaḥ//
Ca.6.7.124 citrakaśobhāñjanakau guḍūcyapāmārgadevadārūṇi/
khadiro dhavaścalepaḥ śyāmā dantī dravantī ca//
Ca.6.7.125 lākṣārasāñjanailāḥ punarnavā ceti kuṣṭhino lepāḥ/
dadhimaṇḍayutāḥ sarve deyāḥ ṣaṇmārutakaphakuṣṭhaghnāḥ//
Ca.6.7.126 eḍagajakuṣṭhasaindhavasauvīrakasarṣapaiḥ kṛmighnaiśca/
kṛmikuṣṭhamaṇḍalākhyaṃ dadrūkuṣṭhaṃ ca śamamupaiti//
Ca.6.7.127 eḍagajaḥ sarjaraso mūlakabījaṃ ca sidhmakuṣṭhānām/
kāñjikayuktaṃ tu pṛthaṅmatamidamudvartanaṃ lepāḥ//
Ca.6.7.128 vāsā triphalā pāne snāne codvartane pralepe ca/
bṛhatīsevyapaṭolāḥ sasārivā rohiṇī caiva//
Ca.6.7.129 khadirāvaghātakakubharohītakalodhrakuṭajadhavanimbāḥ/
saptacchadakaravīrāḥ śasyante snānapāneṣu//
Ca.6.7.130 jalavāpyalohakeśarapatraplavacandanaṃ mṛṇālāni/
bhāgottarāṇi siddhaṃ pralepanaṃ pittakaphakuṣṭhe//
Ca.6.7.131 yaṣṭyāhvalodhrapadmakapaṭolapicumardacandanarasāśca/
snāne pāne ca hitāḥ suśītalāḥ pittakuṣṭhibhyaḥ//
Ca.6.7.132 ālepanaṃ priyaṅgurhareṇukā vatsakasya ca phalāni/
sātiviṣā ca sasevyā sacandanā rohiṇī kaṭukā//
Ca.6.7.133 tiktaghṛtairdhautaghṛtairabhyaṅgo dahyamānakuṣṭheṣu/
tailaiścandanamadhukaprapauṇḍarīkotpalayutaiśca//
Ca.6.7.134 klede prapatati cāṅge dāhe visphoṭake sacarmadale/
śītāḥ pradehasekā vyadho vireko ghṛtaṃ tiktam//
Ca.6.7.135 khadiraghṛtaṃ nimbaghṛtaṃ dārvīghṛtamuttamaṃ paṭolaghṛtam/
kuṣṭheṣu raktapittaprabaleṣu bhiṣagjitaṃ siddham//
Ca.6.7.136 triphalātvaco+ardhapalikāḥ paṭolapatraṃ ca kārṣikāḥ śeṣāḥ/
kaṭurohiṇī sanimbā yaṣṭyāhvā trāyamāṇā ca//
Ca.6.7.137 eṣa kaṣāyaḥ sādhyo dattvā dvipalaṃ masūravidalānām/
salilāḍhake+aṣṭabhage śeṣe pūto raso grāhyaḥ//
Ca.6.7.138 te &ca kaṣāye+aṣṭapale catuṣpalaṃ sarpiṣaśca paktavyam/
yāvatsyādaṣṭapalaṃ śeṣaṃ peyaṃ tataḥ koṣṇam//
&`tatra' iti pā-.
Ca.6.7.139 tadvātapittakuṣṭhaṃ vīsarpaṃ vātaśoṇitaṃ prabalam/
jvaradāhagulmavidradhivibhramavisphoṭakān hanti//
Ca.6.7.140 nimbapaṭolaṃ dārvīṃ durālabhāṃ tiktarohiṇīṃ triphalām/
kuryādardhadalāṃśaṃ parpaṭakaṃ trāyamāṇāṃ ca//
Ca.6.7.141 salilāḍhakasiddhānāṃ rase+aṣṭabhāgasthite kṣipet pūte/
candanakirātatiktakamāgadhikāstrāyamāṇāṃ ca//
Ca.6.7.142 mustaṃ vatsakabījaṃ kalkīkṛtyārdhakārṣikān bhāgān/
navasarpiṣaśca &ṣaṭpalametatsiddhaṃ ghṛtaṃ peyam//
&`tiktaṃ' iti pā-.
Ca.6.7.143 kuṣṭhajvaragulmārśograhaṇīpāṇḍvāmayaśvayathuhāri/
pāmāvisarpapiḍakākaṇḍūmadagaṇḍanutsiddham//
iti tiktaṣaṭpalakaṃ ghṛtam/
Ca.6.7.144 saptacchadaṃ prativiṣāṃ śampākaṃ tiktarohiṇīṃ pāṭhām/
mustamuśīraṃ triphalāṃ paṭolapicumardaparpaṭakam//
Ca.6.7.145 dhanvayavāsaṃ candanamupakulyāṃ padmakaṃ haridre dve/
ṣaḍgranthāṃ saviśālāṃ śatāvarīṃ sārive cobhe//
Ca.6.7.146 vatsakabījaṃ &yāsaṃ mūrvāmamṛtāṃ kirātatiktaṃ ca/
kalkān kuryānmatimānyaṣṭyāhvaṃ trāyamāṇāṃ ca//
&`vāsāṃ' iti pā-.
Ca.6.7.147 &kalkaścāturbhāgo jalamaṣṭaguṇaṃ raso+amṛtaphalānām/
dviguṇo ghṛtātpradeyastatsarpiḥ pāyayetsiddham//
&`kalkaścaturthabhāgaḥ' iti pā-.
Ca.6.7.148 kuṣṭhāni raktapittaprabalānyarśāṃsi raktavāhīni/
&vīsarpamamlapittaṃ vātāsṛk pāṇḍurogaṃ ca//
&`vīsarparaktapittaṃ' iti pā-.
Ca.6.7.149 visphoṭakānsapāmānunmādaṃ kāmalāṃ jvaraṃ kaṇḍūm/
hṛdrogagulmapiḍakā asṛgdaraṃ gaṇḍamālāṃ ca//
Ca.6.7.150 hanyādetat sarpiḥ pītaṃ kāle yathābalaṃ sadyaḥ/
yogaśatairapyajitānmahāvikārānmahātiktam//
iti mahātiktakaṃ ghṛtam/
Ca.6.7.151 doṣe hṛte+apanīte rakte bāhyāntare kṛte &śamane/
snehe ca kālayukte na kuṣṭham-&&anuvartate sādhyam//
&`vamane' iti pā-. &&`ativartate' iti pā-.
Ca.6.7.152 khadirasya tulāḥ pañca śiṃśapāsanayostule/
tulārdhāḥ sarva evaite karañjāriṣṭavetasāḥ//
Ca.6.7.153 parpaṭaḥ kuṭajaścaiva vṛṣaḥ kṛmiharastathā/
haridre kṛtamālaśca guḍūcī triphalā trivṛt//
Ca.6.7.154 saptaparṇaśca saṃkṣuṇṇā daśadroṇeṣu vāriṇaḥ/
aṣṭabhāgāvaśeṣaṃ tu kaṣāyamavatārayet//
Ca.6.7.155 dhātrīrasaṃ ca tulyāṃśaṃ sarpiṣaścāḍhakaṃ pacet/
mahātiktakakalkaistu yathoktaiḥ palasaṃmitaiḥ//
Ca.6.7.156 nihanti sarvakuṣṭhāni pānābhyaṅganiṣevaṇāt/
mahākhadiramityetat paraṃ kuṣṭhavikāranut//
iti mahākhadiraṃ ghṛtam/
Ca.6.7.157 prapatatsu lasīkāprasruteṣu gātreṣu jantujagdheṣu/
mūtraṃ nimbaviḍaṅge snānaṃ pānaṃ pradehaśca//
Ca.6.7.158 vṛṣakuṭajasaptaparṇāḥ karavīrakarañjanimbakhadirāśca/
snāne pāne lepe krimikuṣṭhanudaḥ sagomūtrāḥ//
Ca.6.7.159 pānāhāravidhāne prasecane dhūpane pradehe ca/
kṛmināśanaṃ viḍaṅgaṃ viśiṣyate kuṣṭhahā khadiraḥ//
Ca.6.7.160 eḍagajaḥ saviḍaṅgo mūlānyāragvadhasya kuṣṭhānām/
uddālanaṃ śvadantā gośvavarāhoṣṭradantāśca//
Ca.6.7.161 eḍagajaḥ saviḍaṅgo dve ca niśe rājavṛkṣamūlaṃ ca/
kuṣṭhoddālanamagryaṃ sapippalīpākalaṃ yojyam//
Ca.6.7.162 śvitrāṇāṃ &saviśeṣaṃ yoktavyaṃ sarvato viśuddhānām/
śvitre sraṃsanamagryaṃ malapūrasa iṣyate saguḍaḥ//
&`praśamārthaṃ' iti pā-.
Ca.6.7.163 taṃ pītvā susnigdho yathābalaṃ sūryapādasaṃtāpam/
saṃseveta viriktastryahaṃ pipāsuḥ pibet peyām//
Ca.6.7.164 śvitre+aṅge ye sphoṭā jāyante kaṇṭakena tānbhindyāt/
sphoṭeṣu visruteṣu prātaḥ prātaḥ pibet pakṣam//
Ca.6.7.165 malapūmasanaṃ priyaṅguṃ śatapuṣpāṃ cāmbhasā samutkvāthya/
pālāśaṃ vā kṣāraṃ yathābalaṃ phāṇitopetam//
Ca.6.7.166 yaccānyat kuṣṭhaghnaṃ śvitrāṇāṃ sarvameva tacchastam/
khadirodakasaṃyuktaṃ khadirodakapānamagryaṃ vā//
Ca.6.7.167 samanaḥśilaṃ viḍaṅgaṃ kāsīsaṃ rocanāṃ kanakapuṣpīm/
śvitrāṇāṃ praśamāarthaṃ sasaindhavaṃ lepanaṃ dadyāt//
Ca.6.7.168 kadalīkṣārayutaṃ vā kharāsthi dagdhaṃ gavāṃ rudhirayuktam/
hastimadādhyuṣitaṃ vā mālatyāḥ korakakṣāram//
Ca.6.7.169 nīlotpalaṃ sakuṣṭhaṃ sasaindhavaṃ hastimūtrapiṣṭaṃ vā/
mūlakabījāvalgujalepaḥ piṣṭo gavāṃ mūtre//
Ca.6.7.170 kākodumbarikā vā sāvalgujacitrakā gavāṃ mūtre/
piṣṭā manaḥśilā vā saṃyuktā barhipittena//
Ca.6.7.171 lepaḥ kilāsahantā bījānyāvalgujāni lākṣā ca/
gopittamañjane dve pippalyaḥ kālaloharajaḥ//
Ca.6.7.172 śuddhyā śoṇitamokṣairvirūkṣaṇairbhakṣaṇaiśca saktūnām/
śvitraṃ kasyacideva praṇaśyati kṣīṇapāpasya//
Ca.6.7.173 dāruṇaṃ &cāruṇaṃ śvitraṃ kilāsaṃ nāmabhistribhiḥ/
vijñeyaṃ trividhaṃ &&tacca tridoṣaṃ prāyaśaśca tat//
&`dāraṇaṃ cāraṇaṃ' iti pā-. &&`yaducyate tattrividhaṃ' iti pā-.
Ca.6.7.174 doṣe raktāśrite raktaṃ tāmraṃ māṃsasamāśrite/
śvetaṃ medaḥśrite śvitraṃ guru taccottarottaram//
Ca.6.7.175 yat parasparato+abhinnaṃ bahu yadraktalomavat/
yacca varṣagaṇotpannaṃ tacchvitraṃ naiva sidhyati//
Ca.6.7.176 araktaloma tanu yat pāṇḍu nāticirotthitam/
madhyāvakāśe cocchūnaṃ śvitraṃ tatsādhyamucyate//
Ca.6.7.177 vacāṃsyatathyāni kṛtaghnabhāvo nindā &surāṇāṃ gurudharṣaṇaṃ ca/
pāpakriyā pūrvakṛtaṃ ca karma hetuḥ kilāsasya virodhi cānnam//
&`gurūṇāṃ' iti pā-.

Ca.6.7.178 tatra ślokāḥ---

heturdravyaṃ liṅgaṃ vividhaṃ ye yeṣu cādhikā doṣāḥ/
kuṣṭheṣu doṣaliṅgaṃ samāsato doṣanirdeśaḥ//
Ca.6.7.179 sādhyamasādhyaṃ kṛcchraṃ kuṣṭhaṃ kuṣṭhāpahāśca ye yogāḥ/
siddhāḥ kilāsaheturliṅgaṃ gurulāghavaṃ tathā śāntiḥ//
Ca.6.7.180 iti saṃgrahaḥ praṇīto maharṣiṇā kuṣṭhanāśane+adhyāye/
smṛtibuddhivardhanārthaṃ śiṣyāya hutāśaveśāya//
ityagniveśakṛte tantre carakapratisaṃskṛte cikitsitasthāne kuṣṭhacikitsitaṃ nāma saptamo+adhyāyaḥ//7//