navamo+adhyāyaḥ/

Ca.6.9.1 athāta unmādacikitsitaṃ vyākhyāsyāmaḥ//

Ca.6.9.2 iti ha smāha bhagavānātreyaḥ//

Ca.6.9.3 buddhismṛtijñānataponivāsaḥ punarvasuḥ prāṇabhṛtāṃ śaraṇyaḥ/
unmādahetvākṛtibheṣajāni kāle+agniveśāya śaśaṃsa pṛṣṭaḥ//
Ca.6.9.4 viruddhaduṣṭāśucibhojanāni pradharṣaṇaṃ devagurudvijānām/
unmādaheturbhayaharṣapūrvo mano+abhighāto viṣamāśca ceṣṭāḥ//
Ca.6.9.5 tairalpasattvasya malāḥ praduṣṭā buddhernivāsaṃ hṛdayaṃ pradūṣya/
srotāṃsyadhiṣṭhāya manovahāni pramohayantyāśu narasya cetaḥ//
Ca.6.9.6 dhīvibhramaḥ sattvapariplavaśca paryākulā dṛṣṭiradhīratā ca/
abaddhavāktvaṃ hṛdayaṃ ca śūnyaṃ sāmānyamunmādagadasya liṅgam//
Ca.6.9.7 sa mūḍhacetā na sukhaṃ na duḥkhaṃ nācāradharmau kuta eva śāntim/
vindatyapāstasmṛtibuddhisaṃjño bhramatyayaṃ ceta itastataśca//
Ca.6.9.8 samudbhramaṃ buddhimanaḥsmṛtīnāmunmādamāgantunijotthamāhuḥ/
tasyodbhavaṃ pañcavidhaṃ pṛthak tu vakṣyāmi liṅgāni cikitsitaṃ ca//
Ca.6.9.9 rūkṣālpaśītānnavirekadhātukṣayopavāsairanilo+ativṛddhaḥ/
&cintādijuṣṭaṃ hṛdayaṃ pradūṣya buddhiṃ smṛtiṃ cāpyupahanti śīghram//
Ca.6.9.10 asthānahāsasmitanṛtyagītabāgaṅgavikṣepaṇarodanāni/
pāruṣyakārśyāruṇavarṇatāśca jīrṇe balaṃ cānilajasya rūpam//
Ca.6.9.11 ajīrṇakaṭvamlavidāhyaśītairbhojyaiścitaṃ pittamudīrṇavegam/
unmādamatyugramanātmakasya hṛdi śritaṃ pūrvavadāśu kuryāt//
Ca.6.9.12 amarṣasaṃrambhavinagnabhāvāḥ &saṃtarjanātidravaṇauṣṇyaroṣāḥ/
pracchāyaśītānnajalābhilāṣāḥ pītā ca bhāḥ pittakṛtasya liṅgam//
Ca.6.9.13 saṃpūraṇairmandaviceṣṭitasya soṣmā kapho marmaṇi saṃpravṛddhaḥ/
buddhiṃ smṛtiṃ cāpyupahatya cittaṃ pramohayan saṃjanayedvikāram//
Ca.6.9.14 vākceṣṭitaṃ mandamarocakaśca nārīviviktapriyatā+atinidrā/
chardiśca lālā ca balaṃ ca bhuṅkte nakhādiśauklyaṃ ca kaphātmakasya//
Ca.6.9.15 yaḥ sannipātaprabhavo+atighoraḥ sarvaiḥ samastaiḥ sa ca hetubhiḥ syāt/
sarvāṇi rūpāṇi bibharti tādṛgvirudghabhaiṣajyavidhirvivarjyaḥ//
Ca.6.9.16 devarṣigandharvapiśācayakṣarakṣaḥpitṝṇāmabhidharṣaṇāni/
āgantuheturniyamavratādi mithyākṛtaṃ karma ca pūrvadehe//
Ca.6.9.17 amartyavāgvikramavīryaceṣṭo jñānādivijñānabalādibhiryaḥ/
unmādakālo+aniyataśca yasya bhūtottyamunmādamudāharettam//
Ca.6.9.18 adūṣayantaḥ puruṣasya dehaṃ devādayaḥ svaistu guṇaprabhāvaiḥ/
viśantyadṛśyāstarasā yathaiva cchāyātapau darpaṇasūryakāntau//
Ca.6.9.19 āghātakālo hi sa pūrvarūpaḥ prokto nidāne+atha surādibhiśca/
unmādarūpāṇi pṛthaṅnibodha kālaṃ ca gamyān puruṣāṃśca teṣām//

Ca.6.9.20 tadyathā---saumyadṛṣṭiṃ gambhīramadhṛṣyamakopanamasvapnabhojanābhilāṣiṇamalpasvedamūtrapurīṣa-&vātaṃ śubhagandhaṃ phullapadmavadanamiti devonmattaṃ vidyāt; guruvṛddhasiddharṣīṇāmabhiśāpābhicārābhidhyānānurūpaceṣṭāhāravyāhāraṃ tairunmattaṃ vidyāt; aprasannadṛṣṭimapaśyantaṃ vidrāluṃ pratihatavācamanannābhilāṣamarocakāvipākaparītaṃ ca pitṛbhirunmattaṃ vidyāt; (&caṇḍaṃ sāhasikaṃ tīkṣṇaṃ gambhīramadhṛṣyaṃ) mukhavādyanṛtyagītānnapānasnānamālyadhūpagandharatiṃ raktavastrabalikarmahāsyakathānuyogapriyaṃ śubhagandhaṃ ca gandharvonmattaṃ vidyāt; asakṛtsvapna-&rodanahāsyaṃ nṛtyagītavādyapāṭhakathānnapānasnānamālyadhūpagandharatiṃ raktaviplutākṣaṃ dvijātivaidyaparivādinaṃ rahasyabhāṣiṇaṃ ca yakṣonmattaṃ vidyāt; naṣṭanidramannapānadviṣiṇamanāhāramapyatibalinaṃ śastraśoṇitamāṃsaraktamālyābhilāṣiṇaṃ saṃtarjakaṃ ca rākṣasonmattaṃ vidyāt; prahāsanṛtyapradhānaṃ devavipravaidyadveṣāvajñābhiḥ stutivedamantraśāstrodāharaṇaiḥ kāṣṭhādibhirātmapīḍanena ca brahmarākṣasonmattaṃ vidyāt; asvasthacittaṃ sthānamalabhamānaṃ nṛtyagītahāsinaṃ baddhābaddhapralāpinaṃ saṃkarakūṭamalinarathyācelatṛṇāśmakāṣṭhādhirohaṇaratiṃ &bhinnarūkṣasvaraṃ nagnaṃ vidhāvantaṃ naikatra tiṣṭhantaṃ duḥkhānyāvedayantaṃ naṣṭasmṛtiṃ ca piśāconmattaṃ vidyāt//

Ca.6.9.21 tatra caukṣācāraṃ tapaḥsvādhyāyakovidaṃ naraṃ prāyaḥ śuklapratipadi trayodaśyāṃ ca &chidramavekṣyābhidharṣayantidevāḥ, snānaśuciviviktasevinaṃ dharmaśāstraśrutivākyakuśalaṃ prāyaḥ ṣaṣṭhyāṃ navamyāṃ carṣayaḥ, mātṛpitṛguruvṛddhasiddhācāryopasevinaṃ prāyo daśamyāmamāvasyāyāṃ ca pitaraḥ, gandharvāḥ stutigītavāditraratiṃ paradāragandhamālyapriyaṃ caukṣācāraṃ prāyo dvādaśyāṃ caturdaśyāṃ ca, sattvabalarūpagarvaśauryayuktaṃ mālyānulepanahāsyapriyam-&ativākkaraṇaṃ prāyaḥ śuklaikādaśyāṃ saptamyāṃ ca yakṣāḥ, svādhyāyataponiyamopavāsabrahmacaryadevayatigurupūjā+aratiṃ bhraṣṭaśaucaṃ brāhmaṇamabrāhmaṇaṃ vā brāhmaṇavādinaṃ śūramāninaṃ devāgārasalilakrīḍanaratiṃ prāyaḥ śuklapañcamyāṃ pūrṇacandradarśane ca brahmarākṣasāḥ, rakṣaḥpiśācāstu hīnasattvaṃ piśunaṃ &straiṇaṃ lubdhaṃ śaṭhaṃ &prāyo dvitīyātṛtīyāṣṭamīṣu; ityaparisaṃkhyeyānāṃ grahāṇāmāviṣkṛtatamā hyaṣṭāvetevyākhyātāḥ//

Ca.6.9.22 sarveṣvapi tu khaveṣu yo hastāvudyamya roṣasaṃrambhānniḥśaṅkamanyeṣvātmani vā nipātayet sa hyasādhyo jñeyaḥ; tathā yaḥ sāśrunetro miḍhrapravṛttaraktaḥ kṣatajihvaḥ prasrutanāsikaśchidyamānacarmā+apratihanyamānavāṇiḥ satataṃ vikūjan &durvarṇastṛṣārtaḥ pūtigandhaśca sa hiṃsārthinonmatto jñeyaḥ; taṃ parivarjayet//

Ca.6.9.23 ratyarcanākāmonmādinau tu bhiṣag-&abhiprāyācārābhyāṃ buddhvā tadaṅgopahārabalimiśreṇa/

mantrabhaiṣajyavidhinopakramet//

Ca.6.9.24 tatra dvayorapi nijāgantunimittayorunmādayoḥ samāsavistarābhyāṃ bheṣajavidhimanuvyākhyāsyāmaḥ//

Ca.6.9.25 unmāde vātaje pūrvaṃ snehapānaṃ viśeṣavit/
kuryādāvṛtamārge tu sasnehaṃ mṛdu śodhanam//
Ca.6.9.26 kaphapittodbhave+apyādau vamanaṃ savirecanam/
snigdhasvinnasya kartavyaṃ śuddhe saṃsarjanakramaḥ//
Ca.6.9.27 nirūhaṃ snehabastiṃ ca śirasaśca virecanam/
tataḥ kuryādyathādoṣaṃ teṣāṃ bhūyastvamācaret//
Ca.6.9.28 hṛdindriyaśiraḥkoṣṭhe saṃśuddhe vamanādibhiḥ/
manaḥprasādamāpnoti smṛtiṃ saṃjñāṃ ca vindati//
Ca.6.9.29 śuddhasyācāravibhraṃśe tīkṣṇaṃ nāvanamañjanam/
tāḍanaṃ ca manobuddhidehasaṃvejanaṃ hitam//
Ca.6.9.30 yaḥ &sakto+avinaye paṭṭaiḥ saṃyamya sudṛḍhaiḥ sukhaiḥ/
apetalohakāṣṭhādye saṃrodhyaśca tamogṛhe//
Ca.6.9.31 tarjanaṃ trāsanaṃ dānaṃ harṣaṇaṃ sāntvanaṃ bhayam/
vismayo vismṛterhetornayanti prakṛtiṃ manaḥ//
Ca.6.9.32 pradehotsādanābhyaṅgadhūmāḥ pānaṃ ca sarpiṣaḥ/
prayoktavyaṃ manobuddhismṛtisaṃjñāprabodhanam//
Ca.6.9.33 sarpiḥpānādirāgantormantrādiśceṣyate vidhiḥ/
ataḥ siddhatamānyogāñchṛṇūnmādavināśanān//
Ca.6.9.34 hiṅgusauvarcalavyoṣairdvipalāṃśairghṛtāḍhakam/
caturguṇe gavāṃ mūtre siddhamunmādanāśanam//
Ca.6.9.35 viśālā triphalā &kauntī devadārvelavālukam/
sthirā nataṃ rajanyau dve sārive dve priyaṅgukā//
Ca.6.9.36 nīlotpalailāmañjiṣṭhādantīdāḍimakeśaram/
tālīśapatraṃ bṛhatī mālatyāḥ kusumaṃ navam//
Ca.6.9.37 viḍaṅgaṃ pṛśniparṇī ca kuṣṭhaṃ candanapadmakau/
aṣṭāviṃśatibhiḥ kalkairetairakṣasamanvitaiḥ//
Ca.6.9.38 &caturguṇe jale samyagghṛtaprasthaṃ vipācayet/
apasmāre jvare kāse śoṣe mande+anale kṣaye//
Ca.6.9.39 vātarakte pratiśyāye tṛtīyakacaturthake/
chardyarśomūtrakṛcchreṣu visarpopahateṣu ca//
Ca.6.9.40 kaṇḍūpāṇḍvāmayonmādaviṣamehagadeṣu ca/
bhūtopahatacittānāṃ gadgadānāmacesām//
Ca.6.9.41 śastaṃ strīṇāṃ ca vandhyānāṃ dhanyamāyurbalapradam/
alakṣmīpāparakṣoghnaṃ sarvagrahavināśanam//
Ca.6.9.42 kalyāṇakamidaṃ sarpiḥ śreṣṭhaṃ puṃsavaneṣu ca/
iti kalyāṇakaṃ ghṛtam/
ebhya eva sthirādīni jale paktvaikaviṃśatim//
Ca.6.9.43 rase tasmin pacet sarpirgṛṣṭikṣīre caturguṇe/
vīrārdramāṣakākolīsvayaṃguptarṣabhardhibhiḥ//
Ca.6.9.44 medayā ca samaiḥ kalkaistat syāt kalyāṇakaṃ mahat/
bṛṃhaṇīyaṃ viśeṣeṇa sannipātaharaṃ param//
iti mahākalyāṇakaṃ ghṛtam/
Ca.6.9.45 jaṭilāṃ pūtanāṃ keśīṃ cāraṭīṃ markaṭīṃ vacām/
trāyamāṇāṃ jayāṃ vīrāṃ corakaṃ kaṭurohiṇīm//
Ca.6.9.46 vayaḥsthāṃ śūkarīṃ chatrāmaticchatrāṃ palaṅkaṣām/
mahāpuruṣadantāṃ ca kāyasthāṃ nākulīdvayam//
Ca.6.9.47 kaṭambharāṃ vṛścikālīṃ sthirāṃ cāhṛtya tairghṛtam/
siddhaṃ cāturthakonmādagrahāpasmāranāśanam//
Ca.6.9.48 mahāpaiśācikaṃ nāma ghṛtametadyathā+amṛtam/
buddhismṛtikaraṃ caiva bālānāṃ cāṅgavardhanam//
iti mahāpaiśācikaṃ ghṛtam/
Ca.6.9.49 laśunānāṃ śataṃ triṃśadabhayāstryūṣaṇāt palam/
gavāṃ carmamasīprastho dvyāḍhakaṃ kṣīramūtrayoḥ//
Ca.6.9.50 purāṇasarpiṣaḥ prastha ebhiḥ siddhaṃ prayojayet/
hiṅgucūrṇapalaṃ śīte dattvā ca madhumāṇikām//
Ca.6.9.51 taddoṣāgantusaṃbhūtānunmādān viṣamajvarān/
apasmārāṃśca hantyāśu pānābhyañjananāvanaiḥ//
iti laśunādyaṃ ghṛtam/
Ca.6.9.52 laśunasyāvinaṣṭasya tulārdhaṃ nistuṣīkṛtam/
tadardhaṃ daśamūlasya dvyāḍhake+apāṃ vipācayet//
Ca.6.9.53 pādaśeṣe ghṛtaprasthaṃ laśunasya rasaṃ tathā/
kolamūlakavṛkṣāmlamātuluṅgārdrakai rasaiḥ//
Ca.6.9.54 dāḍimāmbusurāmastukāñjikāmlaistadardhikaiḥ/
sādhayettriphalādārulavaṇavyoṣadīpyakaiḥ//
Ca.6.9.55 yavānīcavyahiṅgvamlavetasaiśca palārdhikaiḥ/
siddhametat pibecchūlagulmārśojaṭharāpaham//
Ca.6.9.56 bradhnapāṇḍvāmayaplīhayonidoṣajvarakṛmīn/
vātaśleṣmāmayān sarvānunmādāṃścāpakarṣati//
ityaparaṃ laśunādyaṃ ghṛtam/
Ca.6.9.57 hiṅgunā hiṅguparṇyā ca sakāyasthavayaḥsthayā/
siddhaṃ sarpirhitaṃ tadvadvayaḥsthāhiṅgucorakaiḥ//
Ca.6.9.58 kevalaṃ siddhamebhirvā purāṇaṃ pāyayedghṛtam/
pāyayitvottamāṃ mātrāṃ śvabhre rundhyādgṛhe+api vā//
Ca.6.9.59 viśeṣataḥ purāṇaṃ ca ghṛtaṃ taṃ pāyayedbhiṣak/
tridoṣaghnaṃ pavitratvādviśeṣādgrahanāśanam//
Ca.6.9.60 guṇakarmādhikaṃ pānādāsvādāt kaṭutiktakam/
ugragandhaṃ purāṇaṃ syāddaśavarṣasthitaṃ ghṛtam//
Ca.6.9.61 lākṣārasanibhaṃ śītaṃ taddhi sarvagrahāpaham/
medhyaṃ virecaneṣvagryaṃ prapurāṇamataḥ param//
Ca.6.9.62 nāsādhyaṃ nāma tasyāsti yat syādvarṣaśatasthitam/
dṛṣṭaṃ spṛṣṭamathāghrātaṃ taddhi sarvagrahāpaham//
Ca.6.9.63 apasmāragrahonmādavatāṃ śastaṃ viśeṣataḥ/
etānauṣadhayogān vā vidheyatvamagacchati//
Ca.6.9.64 añjanotsādanālepanāvanādiṣu yojayet/
śirīṣo madhukaṃ hiṅguṃ laśunaṃ tagaraṃ vacā//
Ca.6.9.65 kuṣṭhaṃ ca bastamūtreṇa piṣṭaṃ syānnāvanāñjanam/
tadvadhyoṣaṃ haridre dve mañjiṣṭhāhiṅgusarṣapāḥ//
Ca.6.9.66 śirīṣabījaṃ conmādagrahāpasmāranāśanam/
piṣṭvā &tulyamapāmārgaṃ hiṅgvālaṃ hiṅgupatrikām//
Ca.6.9.67 vartiḥ syānmaricārdhāṃśā pittābhyāṃ gośṛgālayoḥ/
tayā+añjayedapasmārabhūtonmādajvarārditān//
Ca.6.9.68 bhūtārtānamarārtāṃśca narāṃścaiva dṛgāmaye/
maricaṃ cātape māṃsaṃ sapittaṃ sthitamañjanam//
Ca.6.9.69 vaikṛtaṃ paśyataḥ kāryaṃ doṣabhūtahatasmṛteḥ/
siddhārthako vacā hiṅgu karañjo devadāru ca//
Ca.6.9.70 mañjiṣṭhā triphalā śvetā kaṭanbhītvak kaṭutrikam/
samāṃśāni priyaṅguśca śirīṣo rajanīdvayam//
Ca.6.9.71 bastamūtreṇa piṣṭo+ayamagadaḥ pājamañjanam/
nasyamālepanaṃ caiva snānamudvartanaṃ tathā//
Ca.6.9.72 apasmāraviṣonmādakṛtyālakṣmījvarāpahaḥ/
bhūtebhyaśca bhayaṃ hanti rājadvāre ca śasyate//
Ca.6.9.73 sarpiretena siddhaṃ vā sagomūtraṃ tadarthakṛt/
praseke pīnase gandhairdhūmavartiṃ kṛtāṃ pibet//
Ca.6.9.74 vairecanikadhūmoktaiḥ śvetādyairvā sahiṅgubhiḥ/
śallakolūkamārjārajambūkavṛkabastajaiḥ//
Ca.6.9.75 mūtrapittaśakṛllomanakhaiścarmabhireva ca/
sekāñjanaṃ pradhamanaṃ nasyaṃ dhūmaṃ ca kārayet//
Ca.6.9.76 vātaśleṣmātmake prāyaḥ paittike tu praśasyate/
tiktakaṃ jīvanīyaṃ ca sarpiḥ snehaśca miśrakaḥ//
Ca.6.9.77 śītāni cānnāanāni madhurāṇi &mṛdūni ca/
śaṅkhakeśāntasandhau vā mokṣayejjño bhiṣak sirām/
janmāde viṣame caiva jvare+apasmāra eva ca//
Ca.6.9.78 ghṛtamāṃsavitṛptaṃ vā nivāte sthāpayet sukham/
tyaktvā matismṛtibhraṃśaṃ saṃjñāṃ labdhvā &pramucyate//
Ca.6.9.79 āśvāsayet suhṛdvā taṃ vākyairdharmārthasaṃhitaiḥ/
brūyādiṣṭavināśaṃ vā darśayedadbhutāni vā//
Ca.6.9.80 baddhaṃ sarṣapatailāktaṃ vyasedvottānamātape/
kapikacchvā+athavā taptairlohatailajalaiḥ spṛśet//
Ca.6.9.81 kaśābhistāḍayitvā vā subaddhaṃ vijane gṛhe/
rundhyācceto hi vibhrāntaṃ vrajatyasya tathā śamam//
Ca.6.9.82 sarpeṇoddhṛtadaṃṣṭreṇa dāntaiḥ siṃhairgajaiśca tam/
trāsayecchastrahastairvā taskaraiḥ śatrubhistathā//
Ca.6.9.83 athavā rājapuruṣā bahirnītvā susaṃyatam/
trāsayeyurvadhenainaṃ tarjayanto nṛpājñayā//
Ca.6.9.84 dehaduḥkhabhayebhyo hi paraṃ prāṇabhayaṃ smṛtam/
tena yāti śamaṃ tasya sarvato viplutaṃ manaḥ//
Ca.6.9.85 iṣṭadravyavināśāttu mano yasyopahanyate/
tasya tatsadṛśaprāptisāntvāśvāsaiḥ śamaṃ nayet//
Ca.6.9.86 kāmaśokabhayakrodhaharṣerṣyālobhasaṃbhavān/
parasparapratidvandvairebhireva śamaṃ nayet//
Ca.6.9.87 buddhvā deśaṃ vayaḥ sātmyaṃ doṣaṃ kālaṃ balābale/
cikitsitamidaṃ kuryādunmāde bhūtadoṣaje//
Ca.6.9.88 devarṣipitṛgandharvairunmattasya tu buddhimān/
varjayedañjanādini tīkṣṇāni krūrakarma ca//
Ca.6.9.89 sarpiṣpānādi tasyeha mṛdu bhaiṣajyamācaret/
pūjāṃ balyupahārāṃśca mantrāñjanavidhīṃstathā//
Ca.6.9.90 śāntikrameṣṭihomāṃśca japasvastyayanāni ca/
vedoktān niyamāṃścāpi prāyaścittāni cācaret//
Ca.6.9.91 bhūtānāmadhipaṃ devamīśvaraṃ jagataḥ prabhum/
pūjayan prayato nityaṃ jayatyunmādajaṃ bhayam//
Ca.6.9.92 rudrasya pramathā nāma gaṇā loke caranti ye/
teṣāṃ pūjāṃ ca kurvāṇa unmādebhyaḥ pramucyate//
Ca.6.9.93 balibhirmaṅgalairhomairoṣadhyagadadhāraṇaiḥ/
satyācāratapojñānapradānaniyamavrataiḥ//
Ca.6.9.94 devagobrāhmaṇānāṃ ca gurūṇāṃ pūjanena ca/
āgantuḥ praśamaṃ yāti siddhairmantrauṣadhaistathā//
Ca.6.9.95 yaccopadekṣyate kiṃcidapasmāracikitsite/
unmāde tacca kartavyaṃ sāmānyāddhetudūṣyayoḥ//
Ca.6.9.96 nivṛttāmiṣamadyo yo hitāśī prayataḥ śuciḥ/
nijāgantubhirunmādaiḥ sattvavān na sa yujyate//
Ca.6.9.97 prasādaścendriyārthānāṃ buddhyātmamanasāṃ tathā/
dhātūnāṃ prakṛtisthatvaṃ vigatonmādalakṣaṇam//

Ca.6.9.98 tatra ślokaḥ---

unmādānāṃ samutthānaṃ lakṣaṇaṃ sacikitsitam/
nijāgantunimittānāmuktavān bhiṣaguttamaḥ//
ityagniveśakṛte tantre carakapratisaṃskṛte+aprāpte dṛḍhabalapūrite cikitsāsthāne unmādacikitsitaṃ nāma navamo+adhyāyaḥ//9//