ekādaśo+adhyāyaḥ/

Ca.6.11.1 athātaḥ kṣatakṣīṇacikitsitaṃ vyākhyāsyāmaḥ//

Ca.6.11.2 iti ha smāha bhagavānātreyaḥ//

Ca.6.11.3 udārakīrtirbrahmarṣirātreyaḥ paramārthavit/
kṣatakṣīṇacikitsārthamidamāha cikitsitam//
Ca.6.11.4 dhanuṣā++āyasyato+atyarthaṃ bhāramudvahato gurum/
patato viṣamoccebhyo balibhiḥ saha yudhyataḥ//
Ca.6.11.5 vṛṣaṃ hayaṃ vā dhāvantaṃ damyaṃ vā+anyaṃ nigṛhṇataḥ/
śilākāṣṭhāśmanirghātān kṣipato nighnataḥ parān//
Ca.6.11.6 adhīyānasya vā+atyuccairdūraṃ vā vrajato drutam/
mahānadīṃ vā tarato hayairvā saha dhāvataḥ//
Ca.6.11.7 sahasotpatato &dūraṃ tūrṇaṃ cātipranṛtyataḥ/
tathā+anyaiḥ karmabhiḥ krūrairbhṛśamabhyāhatasya ca//
Ca.6.11.8 vikṣate vakṣasi vyādhirbalavān samudīryate/
strīṣu cātiprasaktasya rūkṣālpapramitāśinaḥ//
Ca.6.11.9 uro virujyate tasya bhidyate+atha vibhajyate/
prapīḍyete tataḥ pārśve śuṣyatyaṅgaṃ pravepate//
Ca.6.11.10 kramādvīryaṃ balaṃ varṇo ruciragniśca hīyate/
jvaro vyathā manodainyaṃ viḍbhedo+agnivadhādapi//
Ca.6.11.11 duṣṭaḥ śyāvaḥ sudurgandhaḥ pīto vigrathito bahuḥ/
kāsamānasya &ca śleṣmā saraktaḥ saṃpravartate//
Ca.6.11.12 sa kṣataḥ kṣīyate+atyarthaṃ tathā śukraujasoḥ kṣayāt/
avyaktaṃ lakṣaṇaṃ tasya pūrvarūpamiti smṛtam//
Ca.6.11.13 urorukśoṇitacchardiḥ kāso vaiśeṣikaḥ kṣate/
kṣīṇe saraktamūtratvaṃ pārśvapṛṣṭhakaṭigrahaḥ//
Ca.6.11.14 alpaliṅgasya dīptāgneḥ sādhyo balavato navaḥ/
parisaṃvatsaro yāpyaḥ sarvaliṅgaṃ tu varjayet//
Ca.6.11.15 uro matvā kṣataṃ lākṣāṃ payasā madhusaṃyutām/
sadya eva pibejjīrṇe payasā+adyāt saśarkaram//
Ca.6.11.16 pārśvabastirujī cālpapittāgnistāṃ surāyutām/
bhinnaviṭkaḥ samustātiviṣāpāṭhāṃ savatsakām//
Ca.6.11.17 lākṣāṃ sarpirmadhūcchiṣṭaṃ jīvanīyagaṇaṃ sitām/
tvakkṣīrīṃ samitāṃ kṣīre paktvā dīptānalaḥ pibet//
Ca.6.11.18 ikṣvālikābisagranthipadmakeśaracandanaiḥ/
śṛtaṃ payo madhuyutaṃ sandhānārthaṃ pibet kṣatī//
Ca.6.11.19 yavānāṃ cūrṇamādāya kṣīrasiddhaṃ ghṛtaplutam/
jvare dāhe sitākṣaudrasaktūn vā payasā pibet//
Ca.6.11.20 madhūkamadhukadrākṣātvakkṣīrīpippalībalāḥ/
kāsī pārśvāsthiśūlī ca lihyātsaghṛtamākṣikāḥ//
Ca.6.11.21 elāpatratvaco+ardhākṣāḥ pippalyardhapalaṃ tathā/
sitāmadhukakharjūramṛdvīkāśca palonmitāḥ//
Ca.6.11.22 saṃcūrṇya madhunā yuktā guṭikāḥ saṃprakalpayet/
akṣamātrāṃ tataścaikāṃ bhakṣayennā dine dine//
Ca.6.11.23 kāsaṃ śvāsaṃ jvaraṃ hikkāṃ chardiṃ mūrcchāṃ madaṃ bhramam/
raktaniṣṭhīvanaṃ tṛṣṇāṃ pārśvaśūlamarocakam//
Ca.6.11.24 śoṣaplīhāḍhyavātāṃśca svarabhedaṃ kṣataṃ kṣayam/
guṭikā tarpaṇī vṛṣyā raktapittaṃ ca nāśayet//
ityelādiguṭikā/
Ca.6.11.25 rakte+ativṛtte dakṣāṇḍaṃ yūṣaistoyena vā pibet/
caṭakāṇḍarasaṃ vā+api raktaṃ vā chāgajāṅgalam//
Ca.6.11.26 cūrṇaṃ paunarnavaṃ raktaśālitaṇḍulaśarkaram/
raktaṣṭhīvī pibet siddhaṃ drākṣārasapayoghṛtaiḥ//
Ca.6.11.27 madhūkamadhukakṣīrasiddhaṃ vā taṇḍulīyakam/
mūḍhavātastvajāmedaḥ surābhṛṣṭaṃ sasaindhavam//
Ca.6.11.28 kṣāmaḥ kṣīṇaḥ kṣatoraskastvanidraḥ sabale+anile/
śṛtakṣīrasareṇādyāt sakṣaudraghṛtaśarkaram//
Ca.6.11.29 śarkarāṃ yavagodhūmau jīvakarṣabhakau madhu/
śṛtakṣīrānupānaṃ vā lihyāt kṣīṇaḥ kṣatī kṛśaḥ//
Ca.6.11.30 kravyādamāṃsaniryūhaṃ ghṛtabhṛṣṭaṃ pibecca saḥ/
pippalīkṣaudrasaṃyuktaṃ māṃsaśoṇitavardhanam//
Ca.6.11.31 nyagrodhodumbarāśvatthaplakṣaśālapriyaṅgubhiḥ/
tālamastakajambūtvakpriyālaiśca sapadmakaiḥ//
Ca.6.11.32 sāśvakarṇaiḥ śṛtāt kṣīrādadyājjātena sarpiṣā/
śālyodanaṃ kṣatoraskaḥ kṣīṇaśukraśca mānavaḥ//
Ca.6.11.33 yaṣṭyāhvanāgabalayoḥ kvāthe kṣīrasamaṃ ghṛtam/
payasyāpippalīvāṃśīkalkasiddhaṃ kṣate śubham//
Ca.6.11.34 kolalākṣārase tadvat kṣīrāṣṭaguṇasādhitam/
kalkaiḥ kaṭvaṅgadārvītvagvatsakatvakphalairghṛtam//
Ca.6.11.35 jīvakarṣabhakau vīrāṃ jīvantīṃ nāgaraṃ śaṭīm/
catasraḥ parṇinīrmede kākolyau dve nidigdhike//
Ca.6.11.36 punarnave dve madhukamātmaguptāṃ śatāvarīm/
ṛddhiṃ parūṣakaṃ bhārgīṃ mṛdvīkāṃ bṛhatīṃ tathā//
Ca.6.11.37 śṛṅgāṭakaṃ tāmalakīṃ payasyāṃ pippalīṃ balām/
badarākṣoṭakharjūravātāmābhiṣukāṇyapi//
Ca.6.11.38 phalāni caivamādīni kalkān kurvīta kārṣikān/
dhātrīrasavidārīkṣucchāgamāṃsarasaṃ payaḥ//
Ca.6.11.39 kuryāt prasthonmitaṃ tena ghṛtaprasthaṃ vipācayet/
prasthārdhaṃ madhunaḥ śīte śarkarārdhatulāṃ tathā//
Ca.6.11.40 &dvikārṣikāṇi patrailāhematvaṅmaricāni ca/
vinīya cūrṇitaṃ tasmāllihyānmātrāṃ sadā naraḥ//
Ca.6.11.41 amṛtaprāśamityetannarāṇāmamṛtaṃ ghṛtam/
sudhāmṛtarasaṃ prāśyaṃ kṣīramāṃsarasāśinā//
Ca.6.11.42 naṣṭaśukrakṣatakṣīṇadurbalavyādhikarśitān/
strīprasaktān kṛśān varṇasvarahīnāṃśca bṛṃhayet//
Ca.6.11.43 kāsahikkājvaraśvāsadāhatṛṣṇāsrapittanut/
putradaṃ vamimūrcchāhṛdyonimūtrāmayāpaham//
ityamṛtaprāśaghṛtam/
Ca.6.11.44 śvadaṃṣṭrośīramañjiṣṭhābalākāśmaryakattṛṇam/
darbhamūlaṃ pṛthakparṇīṃ palāśarṣabhakau sthirām//
Ca.6.11.45 palikaṃ sādhayetteṣāṃ rase kṣīracaturguṇe/
kalkaḥ svaguptājīvantīmedarṣabhakajīvakaiḥ//
Ca.6.11.46 śatāvaryṛddhimṛdvīkāśarkarāśrāvaṇībisaiḥ/
prasthaḥ siddho ghṛtādvātapittahṛddra(dbha)vaśūlanut//
Ca.6.11.47 mūtrakṛcchrapramehārśaḥkāsaśoṣakṣayāpahaḥ/
dhanuḥstrīmadyabhārādhvakhinnānāṃ balamāṃsadaḥ//
iti śvadaṃṣṭrādighṛtam/
Ca.6.11.48 madhukāṣṭapaladrākṣāprasthakvāthe ghṛtaṃ pacet/
pippalyaṣṭapale kalke prasthaṃ siddhe ca śītale//
Ca.6.11.49 pṛthagaṣṭapalaṃ kṣaudraśarkarābhyāṃ vimiśrayet/
samasaktu kṣatakṣīṇe raktagulme ca taddhitam//
Ca.6.11.50 dhātrīphalavidārīkṣujīvanīyarasairghṛtam/
ajāgopayasoścaiva sapta prasthān pacedbhiṣak//
Ca.6.11.51 siddhaśīte sitākṣaudradviprasthaṃ vinayecca tat/
yakṣmāpasmārapittāsṛkkāsamehakṣayāpaham//
Ca.6.11.52 vayaḥsthāpanamāyuṣyaṃ māṃsaśukrabalapradam/
ghṛtaṃ tu pitte+abhyadhike lihyādvāte+adhike pibet//
Ca.6.11.53 līḍhaṃ nirvāpayet pittamalpatvāddhanti nānalam/
ākrāmatyanilaṃ pītamūṣmāṇaṃ niruṇaddhi ca//
Ca.6.11.54 kṣāmakṣīṇakṛśāṅgānāmetānyeva ghṛtāni tu/
&tvakkṣīrīśarkarālājacūrṇaiḥ styānāni yojayet//
Ca.6.11.55 sarpirguḍān samadhvaṃśāñjagdhvā cānu payaḥ pibet/
reto vīryaṃ balaṃ puṣṭiṃ tairāśutaramāpnuyāt//
iti sarpirguḍāḥ/
Ca.6.11.56 balā vidārī hrasvā ca pañcamūlī punarnavā/
pañcānāṃ kṣīrivṛkṣāṇāṃ śuṅgā muṣṭyaṃśakā api//
Ca.6.11.57 eṣāṃ kaṣāye dvikṣīre vidāryājarasāṃśike/
jīvanīyaiḥ pacet kalkairakṣamātrairghṛtāḍhakam//
Ca.6.11.58 sitāpalāni pūte ca śīte dvātriṃśataṃ kṣipet/
godhūmapippalīvāṃśīcūrṇaṃ śṛṅgāṭakasya ca//
Ca.6.11.59 samākṣikaṃ kauḍavikaṃ tat sarvaṃ khajamūrcchitam/
styānaṃ sarpirguḍān kṛtvā bhūrjapatreṇa veṣṭayet//
Ca.6.11.60 tāñjagdhvā palikān kṣīraṃ madyaṃ vā+anupibet kaphe/
śoṣe kāse kṣate kṣīṇe śramastrībhārakarśite//
Ca.6.11.61 raktaniṣṭhīvane tāpe pīnase corasi sthite/
śastāḥ pārśvaśiraḥśūle bhede ca svaravarṇayoḥ//
iti dvitīyasarpirguḍāḥ/
Ca.6.11.62 tvakkṣīrīśrāvaṇīdrākṣāmūrvarṣabhakajīvakaiḥ/
vīrardhikṣīrakākolībṛhatīkapikacchrubhiḥ//
Ca.6.11.63 kharjūraphalamedābhiḥ kṣīrapiṣṭaiḥ palonmitaiḥ/
dhātrīvidārīkṣurasaprasthaiḥ prasthaṃ ghṛtāt pacet//
Ca.6.11.64 śarkarārdhatulāṃ śīte kṣaudrārdhaprasthameva ca/
dattvā sarpirguḍān kuryātkāsahikkājvarāpahān//
Ca.6.11.65 yakṣmāṇaṃ tamakaṃ śvāsaṃ raktapittaṃ halīmakam/
śukranidrākṣayaṃ tṛṣṇāṃ hanyuḥ kārśyaṃ sakāmalam//
iti tṛtīyāḥ sarpirguḍāḥ/
Ca.6.11.66 navamāmalakaṃ drākṣāmātmaguptāṃ punarnavām/
śatāvarīṃ vidārīṃ ca samaṅgāṃ pippalīṃ tathā//
Ca.6.11.67 pṛthagdaśapalān bhāgān palānyaṣṭau ca nāgarāt/
yaṣṭyāhvasauvarcalayordvipalaṃ maricasya ca//
Ca.6.11.68 kṣīratailaghṛtānāṃ ca tryāḍhake śarkarāśate/
kvathite tāni cūrṇāni dattvā bilvasamān guḍān//
Ca.6.11.69 kuryāttān bhakṣayet kṣīṇaḥ kṣataḥ śuṣkaśca mānavaḥ/
tena sadyo rasādīnāṃ vṛddhyā puṣṭiṃ sa vindati//
iti caturthasarpirguḍāḥ/
Ca.6.11.70 gokṣīrārdhāḍhakaṃ sarpiḥ prasthamikṣurasāḍhakam/
vidāryāḥ svarasātprasthaṃ rasātprasthaṃ ca taittirāt//
Ca.6.11.71 dadyāt sidhyati tasmiṃstu piṣṭānikṣurasairimān/
madhūkapuṣpakuḍavaṃ priyālakuḍavaṃ tathā//
Ca.6.11.72 kuḍavārdhaṃ tugākṣīryāḥ kharjūrāṇāṃ ca viṃśatim/
pṛthagbibhītakānāṃ ca pippalyāśca caturthikām//
Ca.6.11.73 triṃśatpalāni khaṇḍācca madhukāt karṣameva ca/
tathā+ardhapalikānyatra jīvanīyāni dāpayet//
Ca.6.11.74 siddhe+asmin kuḍavaṃ kṣaudraṃ śīte kṣiptvā+atha modakān/
kārayenmaricājājīpalacūrṇāvacūrṇitān//
Ca.6.11.75 vātāsṛkpittarogeṣu kṣatakāsakṣayeṣu ca/
śuṣyatāṃ kṣīṇaśukrāṇāṃ rakte corasi saṃsthite//
Ca.6.11.76 kṛśadurbalavṛddhānāṃ puṣṭivarṇabalārthinām/
yonidoṣakṛtasrāvahatānāṃ cāpi yoṣitām//
Ca.6.11.77 garbhārthinīnāṃ garbhaśca sravedyāsāṃ mriyeta vā/
dhanyā balayā hitāstābhyaḥ śukraśoṇitavardhanāḥ//
iti pañcamasarpirmodakāḥ/
Ca.6.11.78 bastideśe vikurvāṇe strīprasaktasya mārute/
vātaghnān bṛṃhaṇān vṛṣyān yogāṃstasya prayojayet//
Ca.6.11.79 śarkarāpippalīcūrṇaiḥ sarpiṣā mākṣikeṇa ca/
saṃyuktaṃ vā śṛtaṃ kṣīraṃ pibet kāsajvarāpaham//
Ca.6.11.80 phalāmlaṃ sarpiṣā bhṛṣṭaṃ vidārīkṣurase śṛtam/
strīṣu kṣīṇaḥ pibedyūṣaṃ jīvanaṃ bṛṃhaṇaṃ param//
Ca.6.11.81 saktūnāṃ vastrapūtānāṃ manthaṃ kṣaudraghṛtānvitam/
&yavānnasātmyo dīptāgniḥ kṣatakṣīṇaḥ pibennaraḥ//
Ca.6.11.82 jīvanīyopasiddhaṃ vā jāṅgalaṃ ghṛtabharjitam/
rasaṃ prayojayet kṣīṇe vyañjanārthaṃ saśarkaram//
Ca.6.11.83 gomahiṣyaśvanāgājaiḥ kṣīrairmāṃsarasaistathā/
&yavānnaṃ bhojayedyūṣaiḥ phalāmlairghṛtasaṃskṛtaiḥ//
Ca.6.11.84 dīpte+agnau vidhireṣaḥ syānmande dīpanapācanaḥ/
yakṣmiṇāṃ vihito grāhī bhinne śakṛti ceṣyate//
Ca.6.11.85 palikaṃ saindhavaṃ śuṇṭhī dve ca sauvarcalāt pale/
kuḍavāṃśāni vṛkṣāmlaṃ dāḍimaṃ patramarjakāt//
Ca.6.11.86 ekaikaṃ maricājājyordhānyakāddve caturthike/
śarkarāyāḥ palānyatra daśa dve ca pradāpayet//
Ca.6.11.87 kṛtvā cūrṇamato mātrāmannapāne prayojayet/
rocanaṃ dīpanaṃ balyaṃ pārśvārtiśvāsakāsanut//
iti saindhavādicūrṇam/
Ca.6.11.88 ekā ṣoḍaśikā dhānyāddve dve+ajājyajamodayoḥ/
tābhyāṃ dāḍimavṛkṣāmlaṃ dvirdviḥ sauvarcalātpalam//
Ca.6.11.89 śuṇṭhyāḥ karṣaṃ dadhitthasya madhyāt pañca palāni ca/
taccūrṇaṃ ṣoḍaśapale śarkarāyā vimiśrayet//
Ca.6.11.90 ṣāḍavo+ayaṃ pradeyaḥ syādannapāneṣu pūrvavat/
mandānale śakṛdbhede yakṣmiṇāmagnivardhanaḥ//
iti ṣāḍavaḥ/
Ca.6.11.91 pibennāgabalāmūla-&mardhakarṣavivardhitam/
palaṃ kṣīrayutaṃ māsaṃ kṣīravṛttiranannabhuk//
Ca.6.11.92 eṣa prayogaḥ puṣṭyāyurbalārogyakaraḥ paraḥ/
maṇḍūkaparṇyāḥ kalpo+ayaṃ śuṇṭhīmadhukayostathā//
Ca.6.11.93 yadyat saṃtarpaṇaṃ śītamavidāhi hitaṃ laghu/
annapānaṃ niṣevyaṃ tatkṣatakṣīṇaiḥ sukhārthibhiḥ//
Ca.6.11.94 yaccoktaṃ yakṣmiṇāṃ pathyaṃ kāsināṃ raktapittinām/
tacca kuryādavekṣyāgniṃ vyādhiṃ sātmyaṃ balaṃ tathā//
Ca.6.11.95 upekṣite bhavettasminnanubandho hi yakṣmaṇaḥ/
prāgevāgamanāttasya tasmāttaṃ tvarayā jayet//

Ca.6.11.96 tatra ślokau---

kṣatakṣayasamutthānaṃ sāmānyapṛthagākṛtim/
asādhyayāpyasādhyatvaṃ sādhyānāṃ siddhimeva ca//
Ca.6.11.97 uktavāñjyeṣṭhaśiṣyāya kṣatakṣiṇacikitsite/
tattvārthavi-&dvītarajastamodoṣaḥ punarvasuḥ//
ityagniveśakṛte tantre+aprāpte dṛḍhabalapūrite cikitsitasthāne kṣatakṣīṇacikitsitaṃ nāmaikādaśo+adhyāyaḥ//11//