dvādaśo+adhyāyaḥ/

Ca.6.12.1 athātaḥ śvayathucikitsitaṃ vyākhyāsyāmaḥ//

Ca.6.12.2 iti ha smāha bhāgavānātreyaḥ//

Ca.6.12.3 bhiṣagvariṣṭhaṃ surasiddhajuṣṭaṃ munīndramatryātmajamagniveśaḥ/
mahāgadasya śvayathoryathāvat prakoparūpapraśamānapṛcchat//
Ca.6.12.4 tasmai jagādāgadavedasindhupravartanādripravaro+atrijastān/
vātādibhedāttrividhasya samyaṅnijānijaikāṅgajasarvajasya//
Ca.6.12.5 śuddhyāmayābhaktakṛśābalānāṃ kṣārāmlatīkṣṇoṣṇagurūpasevā/
dadhyāmamṛcchākavirodhiduṣṭagaropasṛṣṭānnaniṣevaṇaṃ ca//
Ca.6.12.6 arśāṃsyaceṣṭā na ca dehaśuddhirmarmopaghāto viṣamā prasūtiḥ/
mithyopacāraḥ pratikarmaṇāṃ ca nijasya hetuḥ śvayathoḥ pradiṣṭaḥ//
Ca.6.12.7 bāhyāstvaco dūṣayitā+abhighātaḥ &kāṣṭhāśmaśastrāgniviṣāyasādyaiḥ/
āgantuhetuḥ trividho nijaśca sarvārdhagātrāvayavāśritatvāt//
Ca.6.12.8 bāhyāḥ sirāḥ prāpya yadā kaphāsṛkpittāni saṃdūṣayatīha vāyuḥ/
tairbaddhamārgaḥ sa tadā visarpannutsedhaliṅgaṃ śvayathuṃ karoti//
Ca.6.12.9 &uraḥsthitairūrdhvamadhastu vāyoḥ sthānasthitairmadhyagataistu madhye/
sarvāṅgagaḥ sarvagataiḥ kvacitsthairdoṣaiḥ kvacit syācchvayathustadākhyaḥ//
Ca.6.12.10 ūṣmā tathā syāddavathuḥ sirāṇāmāyāma ityeva ca pūrvarūpam/
sarvastridoṣo+adhikadoṣaliṅgaistacchabdamabhyeti bhiṣagjitaṃ ca//
Ca.6.12.11 sagauravaṃ syādanavasthitatvaṃ sotsedhamuṣmā+atha sirātanutvam/
salomaharṣā+aṅgavivarṇatā ca sāmānyaliṅgaṃ śvayathoḥ pradiṣṭam//
Ca.6.12.12 calastanutvakparuṣo+aruṇo+asitaḥ prasuptiharṣārtiyuto+animittataḥ/
praśāmyati pronnamati prapīḍito divābalī ca śvayathuḥ samīraṇāt//
Ca.6.12.13 mṛduḥ sagandho+asitapītarāgavān bhramajvarasvedatṛṣāmadānvitaḥ/
ya uṣyate &sparśarugakṣirāgakṛt sa pittaśotho bhṛśadāhapākavān//
Ca.6.12.14 guruḥ sthiraḥ pāṇḍurarocakānvitaḥ prasekanidrāvamivahnimāndyakṛt/
sa kṛcchrajanmapraśamo nipīḍito na connamedrātribalī kaphātmakaḥ//
Ca.6.12.15 kṛśasya rogairabalasya yo bhavedupadravairvā vamipūrvakairyutaḥ/
sa hanti marmānugato+atha rājimān parisraveddhīnabalasya sarvagaḥ//
Ca.6.12.16 ahīnamāṃsasya ya ekadoṣajo navo balasthasya sukhaḥ sa sādhane/
nidānadoṣartuviparyayakramairupācarettaṃ baladoṣakālavit//
Ca.6.12.17 athāmajaṃ laṅghanapācanakramairviśodhanairulbaṇadoṣamāditaḥ/
śirogataṃ &śīrṣavirecanairadho virecanairūrdhvaharaistathordhvajam//
Ca.6.12.18 upācaret snehabhavaṃ virūkṣaṇaiḥ prakalpayet snehavidhiṃ ca rūkṣaje/
vibaddhaviṭke+anilaje nirūhaṇaṃ ghṛtaṃ tu pittānilaje satiktakam//
Ca.6.12.19 payaśca mūrcchāratidāhatarṣite viśodhanīye tu samūtramiṣyate/
kaphotthitaṃ kṣārakaṭūṣṇasaṃyutaiḥ samūtratakrāsavayuktibhirjayet//
Ca.6.12.20 grāmyābjānūpaṃ piśitamabalaṃ śuṣkaśākaṃ navānnaṃ gauḍaṃ piṣṭānnaṃ dadhi &tilakṛtaṃ &vijjalaṃ madyamamlam/
dhānā vallūraṃ samaśanamatho gurvasātmyaṃ vidāhi svapnaṃ cārātrau śvayathugadavān varjayenmaithunaṃ ca//
Ca.6.12.21 vyoṣaṃ trivṛttiktakarohiṇī ca sāyorajaskā triphalārasena/
pītaṃ kaphotthaṃ śamayettu śophaṃ gavyena mūtreṇa harītakī ca//
Ca.6.12.22 harītakīnāgaradevadāru sukhāmbuyuktaṃ sapunarnavaṃ vā/
sarvaṃ pibettriṣvapi mūtrayuktaṃ snātaśca jīrṇe payasā+annamadyāt//
Ca.6.12.23 punarnavānāgaramustakalkān prasthena dhīraḥ payasā+akṣamātrān/
mayūrakaṃ māgadhikāṃ samūlāṃ sanāgarāṃ vā prapibet savāte//
Ca.6.12.24 dantītrivṛttryūṣaṇacitrakairvā payaḥ śṛtaṃ doṣaharaṃ pibennā/
dviprasthamātraṃ tu palārdhikaistairardhāvaśiṣṭaṃ pavane sapitte//
Ca.6.12.25 saśuṇṭhipītadrurasaṃ prayojyaṃ śyāmorubūkoṣaṇasādhitaṃ vā/
tvagdāruvarṣābhumahauṣadhairvā guḍūcikānāgaradantibhirvā//
Ca.6.12.26 saptāhamauṣṭraṃ tvathavā+api māsaṃ payaḥ pibedbhojanavārivarjī/
gavyaṃ samūtraṃ mahiṣīpayo vā kṣīrāśano mūtramatho gavāṃ vā//
Ca.6.12.27 takraṃ pibedvā gurubhinnavarcāḥ savyoṣasauvarcalamākṣikaṃ ca/
guḍābhayāṃ vā guḍanāgaraṃ vā sadoṣabhinnāmavibaddhavarcāḥ//
Ca.6.12.28 viḍvātasaṅge payasā rasairvā &prāgbhaktamadyādurubūkatailam/
srotovibandhe+agnirucipraṇāśe madyānyariṣṭāṃśca pibet sujātān//
Ca.6.12.29 gaṇḍīrabhallātakacitrakāṃśca vyoṣaṃ viḍaṅgaṃ bṛhatīdvayaṃ ca/
dviprasthikaṃ gomayapāvakena droṇe pacet &kurcikamastunastu//
Ca.6.12.30 tribhāgaśeṣaṃ ca supūtaśītaṃ droṇena tat prākṛtamastunā ca/
sitopalāyāśca śatena yuktaṃ lipte ghaṭe citrakapippalīnām//
Ca.6.12.31 vaihāyase sthāpitamādaśāhāt prayojayaṃstadvinihanti śophān/
bhagandarārśaḥkrimikuṣṭhamehān vaivarṇyakārśyānilahikkanaṃ ca//
iti gaṇḍīrādyariṣṭaḥ/
Ca.6.12.32 kāśmaryadhātrīmaricābhayākṣa-&drākṣāphalānāṃ ca sapippalīnām/
śataṃ śataṃ &jīrṇaguḍāttulāṃ ca saṃkṣudya kumbhe madhunā pralipte//
Ca.6.12.33 saptāhamuṣṇe dviguṇaṃ tu śīte sthitaṃ jaladroṇayutaṃ pibennā/
śophān vibandhān kaphavātajāṃśca nihantyariṣṭo+aṣṭaśato+agnikṛcca//
ityaṣṭaśato+ariṣṭaḥ/
Ca.6.12.34 punarnave dve ca bale sapāṭhe &dantīṃ guḍūcīmatha citrakaṃ ca/
nidigdhikāṃ ca triphalāni paktvā droṇāvaśeṣe salile tatastam//
Ca.6.12.35 pūtvā rasaṃ dve ca guḍāt purāṇāttule madhuprasthayutaṃ suśītam/
māsaṃ nidadhyādghṛtabhājanasthaṃ palle yavānāṃ paratastu māsāt//
Ca.6.12.36 cūrṇīkṛtairardhapalāṃśikaistaṃ &patratvagelāmaricāmbulohaiḥ/
gandhānvitaṃ kṣaudraghṛtapradigdhe jīrṇe pibed vyādhibalaṃ samīkṣya//
Ca.6.12.37 hṛtpāṇḍurogaṃ śvayathuṃ pravṛddhaṃ plīhajvarārocakamehagulmān/
bhagandaraṃ ṣaḍjaṭharāṇi kāsaṃ śvāsaṃ grahaṇyāmayakuṣṭhakaṇḍūḥ//
Ca.6.12.38 śākhānilaṃ baddhapurīṣatāṃ ca hikkāṃ kilāsaṃ ca halīmakaṃ ca/
kṣipraṃ jayedvarṇabalāyurojastejonvito māṃsarasānnabhojī//
iti punarnavādyariṣṭaḥ/
Ca.6.12.39 phalatrikaṃ dīpyakacitrakau ca sapippalīloharajo viḍaṅgam/
cūrṇīkṛtaṃ kauḍavikaṃ dviraṃśaṃ kṣaudraṃ purāṇasya tulāṃ guḍasya//
Ca.6.12.40 māsaṃ nidadhyādghṛtabhājanasthaṃ yaveṣu tāneva nihanti rogān/
ye cārśasāṃ paṇḍuvikāriṇāṃ ca proktā hitāḥ śophiṣu te+apyariṣṭāḥ//
iti triphalādyariṣṭaḥ/
Ca.6.12.41 kṛṣṇā sapāṭhā gajapippalī ca nidigdhikā citrakanāgare ca/
sapippalīmūlarajanyajājīmustaṃ ca cūrṇaṃ sukhatoyapītam//
Ca.6.12.42 hanyāttridoṣaṃ cirajaṃ ca śophaṃ kalkaśca bhūnimbamahauṣadhasya/
ayorajastryūṣaṇayāvaśūkacūrṇaṃ ca pītaṃ triphalārasena//
Ca.6.12.43 kṣāradvayaṃ syāllavaṇāni catvāryayorajo vyoṣaphalatrike ca/
sapippalīmūlaviḍaṅgasāraṃ mustājamodāmaradārubilvam//
Ca.6.12.44 kaliṅgakāścitrakamūlapāṭhe yaṣṭyāhvayaṃ sātiviṣaṃ palāṃśam/
sahiṅgukarṣaṃ tvaṇuśuṣkacūrṇaṃ droṇaṃ tathā mūlakaśuṇṭhakānām//
Ca.6.12.45 syādbhasmanastat salilena sādhyamāloḍya yāvadghanamapradagdham/
styānaṃ tataḥ kolasamāṃ tu mātrāṃ kṛtvā suśuṣkāṃ vidhinopayuñjyāt//
Ca.6.12.46 plīhodaraśvitrahalīmakārśaḥpāṇḍvāmayārocakaśoṣaśophān/
visūcikāgulmagarāśmarīśca saśvāsakāsāḥ praṇudet sakuṣṭhāḥ//
iti kṣāraguḍikā/
Ca.6.12.47 prayojayedārdrakanāgaraṃ vā tulyaṃ guḍenārdhapalābhivṛddhyā/
mātrā paraṃ pañcapalāni māsaṃ jīrṇe payo yūṣarasāśca bhaktam//
Ca.6.12.48 gulmodarārśaḥśvayathupramehāñ śvāsapratiśyālasakāvipākān/
sakāmalāśoṣamanovikārān kāsaṃ kaphaṃ caiva jayet prayogaḥ//
Ca.6.12.49 rasastathaivārdrakanāgarasya peyo+atha jīrṇe payasā+annamadyāt/
&jatvaśmajaṃ ca triphalārasena hanyāttridoṣaṃ śvayathuṃ prasahya//
iti śilājatuprayogaḥ/
Ca.6.12.50 dvipañcamūlasya pacet kaṣāye kaṃse+abhayānāṃ ca śataṃ guḍasya/
lehe susiddhe+atha vinīya cūrṇaṃ vyoṣaṃ trisaugandhyamuṣāsthite ca//
Ca.6.12.51 prasthārdhamātraṃ madhunaḥ suśīte kiṃcicca cūrṇādapi yavaśūkāt/
ekābhayāṃ prāśya tataśca lehācchuktiṃ nihanti śvayathuṃ pravṛddham//
Ca.6.12.52 śvāsajvarārocakamehagulmaplīhatridoṣodarapāṇḍurogān/
kārśyāmavātāvasṛgamlapittavaivarṇyamūtrānilaśukradoṣān//
iti kaṃsaharītakī/
Ca.6.12.53 paṭolamūlāmaradārudantītrāyantipippalyabhayāviśālāḥ/
yaṣṭyāhvayaṃ tiktakarohiṇī ca sacandanā syānniculāni dārvī//
Ca.6.12.54 karṣonmitaistaiḥ kvathitaḥ kaṣāyo ghṛtena peyaḥ kuḍavena yuktaḥ/
vīsarpadāhajvarasannipātatṛṣṇāviṣāṇi śvayathuṃ ca hanti//
Ca.6.12.55 &sacitrakaṃ dhānyayavānyajājīsauvarcalaṃ tryūṣaṇavetasāmlam/
bilvāt phalaṃ dāḍimayāvaśūkau sapippalīmūlamathāpi cavyam//
Ca.6.12.56 piṣṭvā+akṣamātrāṇi jalāḍhakena paktvā ghṛtaprasthamatha prayuñjyāt/arśāṃsi gulmaṃ śvayathuṃ ca kṛcchraṃ nihanti vahniṃ ca karoti dīptam//
Ca.6.12.57 pibedghṛtaṃ vā+aṣṭaguṇāmbusiddhaṃ sacitrakakṣāramudāravīryam/
kalyāṇakaṃ vā+api sapañcagavyaṃ tiktaṃ mahadvā+apyatha tiktakaṃ vā//
Ca.6.12.58 kṣīraṃ ghaṭe citrakakalkalipte dadhyāgataṃ sādhu vimathya tena/
tajjaṃ ghṛtaṃ citrakamūlagarbhaṃ takreṇa siddhaṃ śvayathughnamagryam//
Ca.6.12.59 &arśo+atisārānilagulmamehāṃścaitannihantyagnibalapradaṃ ca/
takreṇa cādyāt saghṛtena tena bhojyāni siddhāmathavā yavāgūm//
iti citrakaghṛtam/
Ca.6.12.60 jīvantyajājīśaṭipuṣkarāhvaiḥ sakāravīcitrakabilvamadhyaiḥ/
sayāvaśūkairbadarapramāṇairvṛkṣāmlayuktā ghṛtatailabhṛṣṭā//
Ca.6.12.61 arśo+atisārānilagulmaśophahṛdrogamandāgnihitā yavāgūḥ/
yā &pañcakolairvidhinaiva tena siddhā bhavet sā ca samā tathaiva//
Ca.6.12.62 kulatthayūṣaśca sapippalīko maudgaśca satryūṣaṇayāvaśūkaḥ/
rasastathā viṣkirajāṅgalānāṃ sakūrmagodhāśikhiśallakānām//
Ca.6.12.63 suvarcalā gṛñjanakaṃ paṭolaṃ savāyasīmūlakavetranimbam/
śākārthināṃ śākamiti praśastaṃ bhojye purāṇaśca yavaḥ saśāliḥ//
Ca.6.12.64 ābhyantaraṃ bheṣajamuktametadbarhirhitaṃ yacchṛṇu tadyathāvat/
snehān pradehān pariṣecanāni svedāṃśca vātaprabalasya kuryāt//
Ca.6.12.65 śaileyakuṣṭhāgurudārukauntītvakpadmakailāmbupalāśamustaiḥ/
priyaṅguthauṇeyakahemamāṃsītālīśapatraplavapatradhānyaiḥ//
Ca.6.12.66 śrīveṣṭakadhyāmakapippalībhiḥ spṛkkānakhaiścaiva yathopalābham/
vātānvite+abhyaṅgamuśanti tailaṃ siddhaṃ supiṣṭairapi ca pradeham//
Ca.6.12.67 &jalaiśca vāsārkakarañjaśigrukāśmaryapatrārjakajaiśca siddhaiḥ/
&svinno mṛdūṣṇai ravitaptatoyaiḥ snātaśca gandhairanulepanīyaḥ//
Ca.6.12.68 savetasāḥ kṣīravatāṃ drumāṇāṃ tvacaḥ samañjiṣṭhalatāmṛṇālāḥ/
sacandanāḥ padmakavālakau ca paitte pradehastu satailapākaḥ//
Ca.6.12.69 āktasya tenāmbu raviprataptaṃ sacandanaṃ sābhayapadmakaṃ ca/
snāne hitaṃ kṣīravatāṃ kaṣāyaḥ kṣīrodakaṃ candanalepanaṃ ca//
Ca.6.12.70 kaphe tu kṛṣṇāsikatāpurāṇapiṇyākaśigrutvagumāpralepaḥ/
kulatthaśuṇṭhījalamūtrasekaścaṇḍāgurubhyāmanulepanaṃ ca//
Ca.6.12.71 bibhītakānāṃ phalamadhyalepaḥ sarveṣu dāhārtiharaḥ pradiṣṭaḥ/
yaṣṭyāhvamustaiḥ sakapitthapatraiḥ sacandanaistatpiḍakāsu lepaḥ//
Ca.6.12.72 rāsnāvṛṣārkatriphalāviḍaṅgaṃ śigrutvaco mūṣikaparṇikā ca/
nimbārjakau vyāghranakhaḥ sadūrvā suvarcalā tiktakarohiṇī ca//
Ca.6.12.73 sakākamācī bṛhatī sakuṣṭhā punarnavā citrakanāgare ca/
unmardanaṃ śophiṣu mūtrapiṣṭaṃ śastastathā mūlakatoyasekaḥ//
Ca.6.12.74 śophāstu gātrāvayavāśritā ye te sthānadūṣyākṛtināmabhedāt/
&anekasaṃkhyāḥ katicicca teṣāṃ nidarśanārthaṃ gadato nibodha//
Ca.6.12.75 doṣāstrayaḥ svaiḥ kupitā nidānaiḥ kurvanti śophaṃ śirasaḥ sughoram/
antargale ghurghurikānvitaṃ ca śālūkamucchvāsanirodhakāri//
Ca.6.12.76 galasya sandhau cibuke gale ca sadāharāgaḥ &śvasanāsu cograḥ/
śopho bhṛśārtistu &biḍālikā syāddhanyādgale cedvalayīkṛtā sā//
Ca.6.12.77 syāttāluvidradhyapi dāharāgapākānvitastāluni sā tridoṣāt/
jihvopariṣṭādupajihvikā syāt kaphādadhastādadhijihvikā ca//
Ca.6.12.78 yo dantamāṃseṣu tu raktapittāt pāko bhavet sopakuśaḥ pradiṣṭaḥ/
syāddantavidradhyapi dantamāṃse śophaḥ kaphācchoṇitasaṃcayotthaḥ//
Ca.6.12.79 galasya pārśve galagaṇḍa ekaḥ syādgaṇḍamālā bahubhistu gaṇḍaiḥ/
sādhyāḥ smṛtāḥ pīnasapārśvaśūlakāsajvaracchardiyutāstvasādhyāḥ//
Ca.6.12.80 teṣāṃ sirākāyaśirovirekā dhūmaḥ purāṇasya ghṛtasya pānam/
syāllaṅghanaṃ vaktrabhaveṣu cāpi pragharṣaṇaṃ syāt kavalagrahaśca//
Ca.6.12.81 aṅgaikadeśeṣvanilādibhiḥ syāt svarūpadhārī sphuraṇaḥ sirābhiḥ/
granthirmahānmāṃsabhavastvanartirmedobhavaḥ snigdhatamaścalaśca//
Ca.6.12.82 saṃśodhite sveditamaśmakāṣṭhaiḥ sāṅguṣṭhadaṇḍairvilayedapakvam/
vipāṭya coddhṛtya bhiṣak sakośaṃ śastreṇa dagdhvā vraṇavaccikitset//
Ca.6.12.83 adagdha īṣat pariśeṣitaśca prayāti bhūyo+api śanairvivṛddhim/
tasmādaśeṣaḥ kuśalaiḥ samantācchedyo bhavedvīkṣya śarīradeśān//
Ca.6.12.84 śeṣe kṛte pākavaśena śīryāttataḥ kṣatotthaḥ prasaredvisarpaḥ/
upadravaṃ taṃ pravicārya &tajñastairbheṣajaiḥ pūrvatarairyathoktaiḥ//
Ca.6.12.85 &nivārayedādita eva yatnādvidhānavit svasvavidhiṃ vidhāya/
tataḥ krameṇāsya yathāvidhānaṃ vraṇaṃ vraṇajñastvarayā cikitset//
Ca.6.12.86 vivarjayet kukṣyudarāśritaṃ ca tathā gale marmaṇi saṃśritaṃ ca/
sthūlaḥ kharaścāpi bhavedvivarjyo yaścāpi bālasthavirābalānām//
Ca.6.12.87 granthyarbudānāṃ ca yato+aviśeṣaḥ pradeśahetvākṛtidoṣadūṣyaiḥ/
tataścikitsedbhiṣagarbudāni vidhānavidgranthicikitsitena//
Ca.6.12.88 tāmrā &saśūlā piḍakā bhavedyā sā cālajī nāma parisrutāgrā/
śopho+&akṣataścarmanakhāntare syānmāṃsāsradūṣī bhṛśaśīghrapākaḥ//
Ca.6.12.89 jvarānvitā vaṅkṣaṇakakṣajā yā vartirnirartiḥ kaṭhināyatā ca/
vidārikā sā kaphamārutābhyāṃ teṣāṃ yathādoṣamupakramaḥ syāt//
Ca.6.12.90 visrāvaṇaṃ piṇḍikayopanāhaḥ pakveṣu caiva vraṇavaccikitsā/
visphoṭakāḥ sarvaśarīragāstu &sphoṭāḥ sarāgajvaratarṣayuktāḥ//
Ca.6.12.91 yajñopavītapratimāḥ prabhūtāḥ pittānilābhyāṃ janitāstu &kakṣāḥ/
yaścāparāḥ syuḥ piḍakāḥ prakīrṇāḥ sthūlāṇumadhyā api pittajāstāḥ//
Ca.6.12.92 kṣudrapramāṇāḥ piḍakāḥ śarīre sarvāṅgagāḥ sajvaradāhatṛṣṇāḥ/
kaṇḍūyutāḥ sārucisaprasekā romāntikāḥ pittakaphāt pradiṣṭāḥ//
Ca.6.12.93 yāḥ sarvagātreṣu masūramātrā masūrikāḥ pittakaphāt pradiṣṭāḥ/
vīsarpaśāntyai vihitā kriyā yā tāṃ &teṣu kuṣṭhe ca hitāṃ vidadhyāt//
Ca.6.12.94 &bradhno+anilādyairvṛṣaṇe svaliṅgairantraṃ nireti praviśenmuhuśca/
mūtreṇa pūrṇaṃ mṛdu medasā cet snigdhaṃ ca vidyāt kaṭhinaṃ ca śotham//
Ca.6.12.95 virecanābhyaṅganiruhalepāḥ pakveṣu caiva vraṇavaccikitsā/
&syānmūtrasekaḥ kaphajaṃ vipaṭya viśodhya sīvyedvraṇavacca pakvam//
Ca.6.12.96 &krimyasthisūkṣmakṣaṇanavyavāyapravāhaṇānyutkaṭakāśvapṛṣṭhaiḥ/
gudasya pārśve piḍakā bhṛśārtiḥ pakvaprabhinnā tu bhagandaraḥ syāt//
Ca.6.12.97 virecanaṃ caiṣaṇapāṭanaṃ ca viśuddhamārgasya ca tailadāhaḥ/
syāt kṣārasūtreṇa &supācitena chinnasya cāsya vraṇavaccikitsā//
Ca.6.12.98 &jaṅghāsu piṇḍīprapadopariṣṭāt syācchlīpadaṃ māṃsakaphāsradoṣāt/
sirākaphaghnaśca vidhiḥ samagrastatreṣyate sarṣapalepanaṃ ca//
Ca.6.12.99 mandāstu pittaprabalāḥ praduṣṭā doṣāḥ sutīvraṃ tanuraktapākam/
kurvānti śothaṃ jvaratarṣayuktaṃ visarpaṇaṃ jālakagardabhākhyam//
Ca.6.12.100 vilaṅghanaṃ raktavimokṣaṇaṃ ca virūkṣaṇaṃ kāyaviśodhanaṃ ca/
dhātrīprayogāñ śiśirān pradehān kuryāt sadā jālakagardabhasya//
Ca.6.12.101 evaṃviddhāṃścāpyaparān parīkṣyaśothaprakārānanilādiliṅgaiḥ/
śāntiṃ nayeddoṣaharairyathāsvamālepanacchedanabhedadāhaiḥ//
Ca.6.12.102 prāyo+abhighātādanilaḥ saraktaḥ śothaṃ sarāgaṃ prakaroti tatra/
vīsarpanunmārutaraktanucca kāryaṃ viṣaghnaṃ viṣaje ca karma//

Ca.6.12-103 tatra ślokaḥ---

trividhasya doṣabhedāt sarvārdhāvayavagātrabhedācca/
&śvayathordvividhasya tathā liṅgāni cikitsitaṃ coktam//
ityagniveśakṛte tantre+aprāpte dṛḍhabalasaṃpūrite cikitsāsthāne śvayathucikitsitaṃ nāma dvādaśo+adhyāyaḥ//12//