pañcadaśo+adhyāyaḥ/

Ca.6.15.1 athāto grahaṇīdoṣacikitsitaṃ vyākhyāsyāmaḥ//

Ca.6.15.2 iti ha smāha bhagavānātreyaḥ//

Ca.6.15.3 āyurvarṇo balaṃ svāsthyamutsāhopacayau prabhā/
ojastejo+agnyaḥ prāṇāścoktā dehāgnihetukāḥ//
Ca.6.15.4 śānte+agnau mriyate, yukte ciraṃ jīvatyanāmayaḥ/
rogī syādvikṛte, mūlamagnistasmānnirucyate//
Ca.6.15.5 yadannaṃ dehadhātvojobalavarṇādipoṣakam/
tatrāgnirheturāhārānna hyapakvādrasādayaḥ//
Ca.6.15.6 annamādānakarmā tu prāṇaḥ koṣṭhaṃ prakarṣati/
taddravairbhinnasaṃghātaṃ snehena mṛdutāṃ gatam//
Ca.6.15.7 samānenāvadhūto+&agnirudaryaḥ pavanodvahaḥ/
kāle bhuktaṃ samaṃ samyak pacatyāyurvivṛddhaye//
Ca.6.15.8 evaṃ rasamalāyānnamāśayasthamadhaḥsthitaḥ/
pacatyagniryathā sthālyāmodanāyāmbutaṇḍulam//
Ca.6.15.9 annasya bhuktamātrasya ṣaḍrasasya prapākataḥ/
madhurādyāt kapho bhāvāt &phenabhūta udīryate//
Ca.6.15.10 paraṃ tu pacyamānasya vidagdhasyāmlabhāvataḥ/
āśayāccyavamānasya pittamacchamudīryate//
Ca.6.15.11 pakvāśayaṃ tu prāptasya śoṣyamāṇasya vahninā/
paripiṇḍitapakvasya vāyuḥ syāt kaṭubhāvataḥ//
Ca.6.15.12 annamiṣṭaṃ &hyupahitamiṣṭairgandhādibhiḥ pṛthak/
dehe prīṇāti gandhādīn &ghrāṇādīnīndriyāṇi ca//
Ca.6.15.13 bhaumāpyāgneyavāyavyāḥ pañcoṣmāṇaḥ sanābhasāḥ/
pañcāhāraguṇānsvānsvānpārthivādīnpacanti hi//
Ca.6.15.14 yathāsvaṃ svaṃ ca puṣṇanti dehe dravyaguṇāḥ pṛthak/
pārthivāḥ pārthivāneva śeṣāḥ śeṣāṃśca kṛtsnaśaḥ//
Ca.6.15.15 saptabhirdehadhātāro dhātavo dvividhaṃ punaḥ/
yathāsvamagnibhiḥ pākaṃ yānti &kiṭṭaprasādavat//
Ca.6.15.16 rasādraktaṃ tato māṃsaṃ māṃsānmedastato+asthi ca/
asthno majjā tataḥ śukraṃ śukrādgarbhaḥ prasādajaḥ//
Ca.6.15.17 rasāt stanyaṃ &tato raktamasṛjaḥ kaṇḍarāḥ sirāḥ/
māṃsādvasā tvacaḥ ṣaṭ ca medasaḥ &snāyusaṃbhavaḥ//
Ca.6.15.18 kiṭṭamannasya viṇmūtraṃ, rasasya tu kapho+asṛjaḥ/
pittaṃ, māṃsasya khamalā, malaḥ svedastu medasaḥ//
Ca.6.15.19 syātkiṭṭaṃ keśalomāsthno, majjñaḥ sneho+akṣiviṭtvacāṃ/
prasādakiṭṭe dhātūnāṃ &pākādevaṃvidharcchataḥ//
Ca.6.15.20 parasparopasaṃstambdhā &dhātusnehaparamparā/
vṛṣyādīnāṃ prabhāvastu puṣṇāti balamāśu hi//
Ca.6.15.21 ṣaḍbhiḥ kecidahorātrairicchanti parivartanam/
saṃtatyā bhojyadhātūnāṃ parivṛttistu cakravat//
Ca.6.15.22 (&ityuktavantamācāryaṃ śiṣyastvidamacodayat/
rasādraktaṃ &visadṛśāt kathaṃ dehe+abhijāyate//
Ca.6.15.23 rasasya ca na rāgo+asti sa kathaṃ yāti raktatām/
dravādraktātsthiraṃ māṃsaṃ kathaṃ tajjāyate nṛṇām//
Ca.6.15.24 &dravadhātoḥ sthirānmāṃsānmedasaḥ saṃbhavaḥ katham/
ślakṣṇābhyāṃ māṃsamedobhyāṃ kharatvaṃ kathamasthiṣu//
Ca.6.15.25 khareṣvasthiṣu majjā ca kena snigdho mṛdustathā/
majjñaśca pariṇāmena yadi śukraṃ pravartate//
Ca.6.15.26 sarvadehagataṃ śukraṃ pravadanti manīṣiṇaḥ/
tathā+asthimadhyamajjñaśca śukraṃ bhavati dehinām//
Ca.6.15.27 chidraṃ na dṛśyate+asthnāṃ ca tanniḥsarati vā katham/
evamuktastu śiṣyeṇa guruḥ prāhedamuttaram//
Ca.6.15.28 tejo rasānāṃ sarveṣāṃ manujānāṃ yaducyate/
pittoṣmaṇaḥ sa rāgeṇa raso raktatvamṛcchati//
Ca.6.15.29 vāyvambutejasā raktamūṣmaṇā cābhisaṃyutam/
sthiratāṃ prāpya māṃsaṃ syāt svoṣmaṇā pakvameva &tat//
Ca.6.15.30 svatejo+ambuguṇasnigdhodriktaṃ medo+abhijāyate/
pṛthivyagnyanilādīnāṃ saṃghātaḥ &svoṣmaṇā kṛtaḥ//
Ca.6.15.31 kharatvaṃ prakarotyasya jāyate+asthi tato nṛṇām/
karoti tatra sauṣiryamasthnāṃ madhye samīraṇaḥ//
Ca.6.15.32 medasastāni pūryante sneho majjā tataḥ smṛtaḥ/
tasmānmajjñastu yaḥ snehaḥ śukraṃ saṃjāyate tataḥ//
Ca.6.15.33 vāyvākāśādibhirbhāvaiḥ sauṣiryaṃ jāyate+asthiṣu/
tena sravati tacchukraṃ navāt kumbhādivodakam//
Ca.6.15.34 srotobhiḥ syandate dehāt &samantācchukravāhibhiḥ/
harṣeṇodīritaṃ vegāt saṃkalpācca manobhavāt//
Ca.6.15.35 vilīnaṃ ghṛtavadvyāyāmoṣmaṇā sthānavicyutam/
bastau saṃbhṛtya niryāti sthalānnimnādivodakam//)
Ca.6.15.36 vyānena rasadhāturhi vikṣepocitakarmaṇā/
yugapat sarvato+ajasraṃ dehe vikṣipyate sadā//
Ca.6.15.37 kṣipyamāṇaḥ khavaiguṇyādrasaḥ sajjati yatra saḥ/
&karoti vikṛtiṃ tatra khe varṣamiva toyadaḥ//
Ca.6.15.38 doṣāṇāmapi caivaṃ &syādekadeśaprakopaṇam/
iti bhautikadhātvannapaktṝṇāṃ karma bhāṣitam//
Ca.6.15.39 annasya paktā sarveṣāṃ paktṝṇāmadhipo mataḥ/
tanmūlāste hi tadvṛddhikṣayavṛddhikṣayātmakāḥ//
Ca.6.15.40 tasmāttaṃ vidhivadyuktairannapānendhanairhitaiḥ/
pālayet prayatastasya sthitau hyāyurbalasthitiḥ//
Ca.6.15.41 yo hi bhuṅkte vidhiṃ tyaktvā grahaṇīdoṣajān gadān/
sa laulyāllabhate śīghraṃ, vakṣyante+ataḥ paraṃ tu te//
Ca.6.15.42 abhojanādajīrṇātibhojanādviṣamāśanāt/
asātmyaguruśītātirūkṣasaṃduṣṭabhojanāt//
Ca.6.15.43 virekavamanasnehavibhramādvyādhikarṣaṇāt/
deśakālartuvaiṣamyādvegānāṃ ca vidhāraṇāt//
Ca.6.15.44 duṣyatyagniḥ, sa duṣṭo+annaṃ na tat pacati laghvapi/
apacyamānaṃ śuktatvaṃ yātyannaṃ &viṣarūpatām//
Ca.6.15.45 tasya liṅgamajīrṇasya viṣṭambhaḥ sadanaṃ tathā/
śiraso ruk ca mūrcchā ca bhramaḥ pṛṣṭhakaṭigrahaḥ//
Ca.6.15.46 jṛmbhā+aṅgamardastṛṣṇā ca jvaraśchardiḥ pravāhaṇam/
arocako+avipākaśca, ghoramannaviṣaṃ ca tat//
Ca.6.15.47 &saṃsṛjyamānaṃ pittena dāhaṃ tṛṣṇāṃ mukhāmayān/
janayatyamlapittaṃ ca pittajāṃścāparān gadān//
Ca.6.15.48 yakṣmapīnasamehādīn kaphajān kaphasaṅgatam/
karoti vātasaṃsṛṣṭaṃ &vātajāṃśca gadān bahūn//
Ca.6.15.49 mūtrarogāṃśca mūtrasthaṃ kukṣirogān śakṛdgatam/
rasādibhiśca saṃsṛṣṭaṃ kuryādrogān rasādijān//
Ca.6.15.50 viṣamo dhātuvaiṣamyaṃ karoti viṣamaṃ pacan/
tīkṣṇo mandendhano dhātūn viśoṣayati pāvakaḥ//
Ca.6.15.51 yuktaṃ bhuktavato yukto dhātusāmyaṃ samaṃ pacan/
durbalo vidahatyannaṃ tadyātyūrdhvamadho+api vā//
Ca.6.15.52 adhastu pakvamāmaṃ vā pravṛttaṃ grahaṇīgadaḥ/
ucyate sarvamevānnaṃ prāyo hyasya vidahyate//
Ca.6.15.53 atisṛṣṭaṃ vibaddhaṃ vā dravaṃ tadupadiśyate/
tṛṣṇārocakavairasyaprasekatamakānvitaḥ//
Ca.6.15.54 śūnapādakaraḥ sāsthiparvaruk chardanaṃ jvaraḥ/
&lohāmagandhistiktāmla udgāraścāsya jāyate//
Ca.6.15.55 pūrvarūpaṃ tu tasyedaṃ tṛṣṇā++ālasyaṃ balakṣayaḥ/
vidāho+annasya pākaśca cirāt kāyasya gauravam//
Ca.6.15.56 agnyadhiṣṭhānamannasya grahaṇādgrahaṇī matā/
&nābheruparyahyagnibalenopaṣṭabdhopabṛṃhitā//
Ca.6.15.57 apakvaṃ dhārayatyannaṃ pakvaṃ sṛjati pārśvataḥ/
durbalāgnibalā duṣṭā tvāmameva vimuñcati//
Ca.6.15.58 vātāt pittāt kaphācca syāttadrogastribhya eva ca/
hetuṃ liṅgaṃ &rūpabhedāñ śṛṇu tasya pṛthak pṛthak//
Ca.6.15.59 kaṭutiktakaṣāyātirūkṣaśītalabhojanaiḥ/
pramitānaśanātyadhvaveganigrahamaithunaiḥ//
Ca.6.15.60 karoti kupito mandamagniṃ saṃchādya &mārutaḥ/
tasyānnaṃ pacyate duḥkhaṃ śuktapākaṃ kharāṅgatā//
Ca.6.15.61 kaṇṭhāsyaśoṣaḥ kṣuttṛṣṇā timiraṃ karṇayoḥ svanaḥ/
pārśvoruvaṅkṣaṇagrīvārujo+abhīkṣṇaṃ visūcikā//
Ca.6.15.62 hṛtpīḍā kārśyadaurbalyaṃ vairasyaṃ parikartikā/
gṛddhiḥ sarvarasānāṃ ca manasaḥ sadanaṃ tathā//
Ca.6.15.63 jīrṇe jīryati cādhmānaṃ bhukte svāsthyamupaiti ca/
sa vātagulmahṛdrogaplīhāśaṅkī ca mānavaḥ//
Ca.6.15.64 cirādduḥkhaṃ dravaṃ śuṣkaṃ tanvāmaṃ śabdaphenavat/
punaḥ punaḥ sṛjedvarcaḥ kāsaśvāsārdito+anilāt//
Ca.6.15.65 kaṭvajīrṇavidāhyamlakṣārādyaiḥ pittamulbaṇam/
&agnimāplāvayaddhanti jalaṃ taptamivānalam//
Ca.6.15.66 so+ajīrṇaṃ nīlapītābhaṃ pītābhaḥ sāryate dravam/
pūtyamlodgārahṛtkaṇṭhadāhārucitṛḍarditaḥ//
Ca.6.15.67 gurvatisnigdhaśītādibhojanādatibhojanāt/
bhuktamātrasya ca svapnāddhantyagniṃ kupitaḥ kaphaḥ//
Ca.6.15.68 tasyānnaṃ pacyate duḥkhaṃ hṛllāsacchardyarocakāḥ/
āsyopadehamādhuryakāsaṣṭhīvanapīnasāḥ//
Ca.6.15.69 hṛdayaṃ manyate styānamudaraṃ stimitaṃ guru/
duṣṭo madhura udgāraḥ sadanaṃ strīṣvaharṣaṇam//
Ca.6.15.70 bhinnāmaśleṣmasaṃsṛṣṭaguruvarcaḥpravartanam/
akṛśasyāpi daurbalyamālasyaṃ ca kaphātmake//
Ca.6.15.71 yaścāgniḥ pūrvamuddiṣṭo rogānīke caturvidhaḥ/
taṃ cāpi grahaṇīdoṣaṃ samavarjaṃ pracakṣmahe//
Ca.6.15.72 pṛthagvātādinirdiṣṭahetuliṅgasamāgame/
tridoṣaṃ nirdiśetteṣāṃ &bheṣajaṃ śṛṇvataḥ param//
Ca.6.15.73 grahaṇīmāśritaṃ doṣaṃ vidagdhāhāramūrcchitam/
saviṣṭambhaprasekārtividāhārucigauravaiḥ//
Ca.6.15.74 āmaliṅgānvitaṃ dṛṣṭvā sukhoṣṇenāmbunoddharet/
phalānāṃ vā kaṣāyeṇa pippalīsarṣapaistathā//
Ca.6.15.75 līnaṃ pakvāśayasthaṃ vā+āpyāmaṃ srāvyaṃ sadīpanaiḥ/
śarīrānugate sāme rase laṅghanapācanam//
Ca.6.15.76 viśuddhāmāśayāyāsmai pañcakolādibhiḥ śṛtam/
dadyāt peyādi laghvannaṃ punaryogāṃśca dīpanān//
Ca.6.15.77 jñātvā tu paripakvāmaṃ mārutagrahaṇīgadam/
dīpanīyayutaṃ sarpiḥ pāyayetālpaśo bhiṣak//
Ca.6.15.78 kiṃcitsandhukṣite tvagnau saktaviṇmūtramārutam/
dvyahaṃ tryahaṃ vā saṃsnehya svinnābhyaktaṃ nirūhayet//
Ca.6.15.79 tata eraṇḍatailena sarpiṣā tailvakena vā/
sakṣāreṇānile śānte srastadoṣaṃ virecayet//
Ca.6.15.80 śuddhaṃ rūkṣāśayaṃ baddhavarcasaṃ cānuvāsayet/
dīpanīyāmlavātaghnasiddhatailena mātrayā//
Ca.6.15.81 nīrūḍhaṃ ca viriktaṃ ca samyak caivānuvāsitam/
laghvannaṃ pratisaṃbhuktaṃ sarpirabhyāsayet punaḥ//
Ca.6.15.82 dve pañcamūle saralaṃ devadāru sanāgaram/
pippalīṃ pippalīmūlaṃ citrakaṃ hastipippalīm//
Ca.6.15.83 śaṇabījaṃ yavān kolān kulatthān &suṣavīṃ tathā/
pācayedāranālena dadhnā sauvīrakeṇa vā//
Ca.6.15.84 caturbhāgāvaśeṣeṇa pacettena ghṛtāḍhakam/
svarjikāyāvaśūkākhyau kṣārau dattvā ca yuktitaḥ//
Ca.6.15.85 saindhavaudbhidasāmudrabiḍānāṃ romakasya ca/
sasauvarcalapākyānāṃ bhāgāndvipalikān pṛthak//
Ca.6.15.86 vinīya cūrṇitān tasmāt pāyayet prasṛtaṃ budhaḥ/
karotyagniṃ balaṃ varṇaṃ vātaghnaṃ bhuktapācanam//
iti daśamūlādyaṃ ghṛtam/
Ca.6.15.87 tryūṣaṇatriphalākalke bilvamātre guḍāt pale/
sarpiṣo+aṣṭapalaṃ paktvā mātrāṃ mandānalaḥ pibet//
iti tryūṣaṇādyaṃ ghṛtam/
Ca.6.15.88 pañcamūlābhayāvyoṣapippalīmūlasaindhavaiḥ/
rāsnākṣāradvayājājīviḍaṅgaśaṭibhirghṛtam//
Ca.6.15.89 śuktena mātuluṅgasya svarasenārdrakasya ca/
śuṣkamūlakakolāmbucukrikādāḍimasya ca//
Ca.6.15.90 takramastusurāmaṇḍasauvīrakatuṣodakaiḥ/
kāñjikena ca tat pakvamagnidīptikaraṃ param//
Ca.6.15.91 śūlagulmodaraśvāsakāsānilakaphāpaham/
sabījapūrakarasaṃ siddhaṃ vā pāyayedghṛtam//
Ca.6.15.92 siddhamabhyañjanārthaṃ ca tailametaiḥ prayojayet/
eteṣāmauṣadhānāṃ vā pibeccūrṇaṃ sukhāmbunā//
Ca.6.15.93 vāte śleṣmāvṛte sāme kaphe vā vāyunoddhate/
dadyāccūrṇaṃ pācanārthamagnisandīpanaṃ param//
iti pañcamūlādyaṃ ghṛtaṃ cūrṇaṃ ca/
Ca.6.15.94 majjatyāmā gurutvādviṭ pakvā tūtplavate jale/
vinā+atidravasaṅghātaśaityaśleṣmapradūṣaṇāt//
Ca.6.15.95 parīkṣyaivaṃ purā sāmaṃ nirāmaṃ cāmadoṣiṇam/
vidhinopācaret samyak pācanenetareṇa vā//
Ca.6.15.96 citrakaṃ pippalīmūlaṃ dvau kṣārau lavaṇāni ca/
vyoṣaṃ hiṅgvajamodāṃ ca cavyaṃ caikatra cūrṇayet//
Ca.6.15.97 guṭikā mātuluṅgasya dāḍimasya rasena vā/
kṛtā vipācayatyāmaṃ dīpayatyāśu cānalam//
iti citrakādyā guṭikā/
Ca.6.15.98 nāgarātiviṣāmustakvāthaḥ syādāmapācanaḥ/
mustāntakalkaḥ pathyā vā nāgaraṃ coṣṇavāriṇā//
Ca.6.15.99 devadāruvacāmustanāgarātiviṣābhayāḥ/
vāruṇyāmāsutāstoye koṣṇe vā+alavaṇāḥ pibet//
Ca.6.15.100 varcasyāme saśūle ca pibedvā dāḍimāmbunā/
&viḍena lavaṇaṃ piṣṭaṃ bilvaṃ citrakanāgaram//
Ca.6.15.101 sāme vā sakaphe vāte koṣṭhaśūlakare pibet/
kaliṅgahiṅgvativiṣāvacāsauvarcalābhayāḥ//
Ca.6.15.102 chardyarśogranthiśūleṣu pibeduṣṇena vāriṇā/
pathyāsauvarcalājājīcūrṇaṃ maricasaṃyutam//
Ca.6.15.103 abhayāṃ pippalīmūlaṃ vacāṃ kaṭukarohiṇīm/
pāṭhāṃ vatsakabījāni citrakaṃ viśvabheṣajam//
Ca.6.15.104 pibenniṣkvāthya cūrṇaṃ vā kṛtvā koṣṇena vāriṇā/
pittaśleṣmābhibhūtāyāṃ grahaṇyāṃ śūlanuddhitam//
Ca.6.15.105 sāme sātiviṣaṃ vyoṣaṃ lavaṇakṣārahiṅgu ca/
niḥkvāthya pāyayeccūrṇaṃ kṛtvā vā koṣṇavāriṇā//
Ca.6.15.106 pippalīṃ nāgaraṃ pāṭhāṃ sārivāṃ bṛhatīdvayam/
citrakaṃ kauṭajaṃ bījaṃ lavaṇānyatha pañca ca//
Ca.6.15.107 taccūrṇaṃ sayavakṣāraṃ dadhyuṣṇāmbusurādibhiḥ/
pibedagnivivṛddhyarthaṃ koṣṭhavātaharaṃ naraḥ//
Ca.6.15.108 maricaṃ kuñcikāmbaṣṭhāvṛkṣāmlāḥ kuḍavāḥ pṛthak/
&palāni daśa cāmlasya vetasasya palārdhikam//
Ca.6.15.109 sauvarcalaṃ biḍaṃ pākyaṃ yavakṣāraḥ sasaindhavaḥ/
śaṭīpuṣkaramūlāni hiṅgu hiṅguśivāṭikā//
Ca.6.15.110 tat sarvamekataḥ sūkṣmaṃ cūrṇaṃ kṛtvā prayojayet/
hitaṃ vātābhibhūtāyāṃ grahaṇyāmarucau tathā//
iti maricādyaṃ cūrṇaṃ/
Ca.6.15.111 caturṇāṃ prasthamamlānāṃ tryūṣaṇasya palatrayam/
lavaṇānāṃ ca catvāri śarkarāyāḥ palāṣṭakam/
saṃcūrṇya śākasūpānnarāgādiṣvavacārayet//
Ca.6.15.112 kāsājīrṇāruciśvāsahṛtpāṇḍvāmayaśūlanut/
cavyatvakpippalīmūladhātakīvyoṣacitrakān//
Ca.6.15.113 kapitthaṃ bilvamambaṣṭhāṃ śālmalaṃ hastipippalīm/
śilodbhedaṃ tathā+ajājīṃ piṣṭvā badarasaṃmitam//
Ca.6.15.114 paribharjya ghṛte dadhnā yavāgūṃ sādhayedbhiṣak/
rasaiḥ kapitthacukrīkāvṛkṣāmlairdāḍimasya ca//
Ca.6.15.115 sarvātisāragrahaṇīgulmārśaḥplīhanāśinī/
pañcakolakayūṣaśca mūlakānāṃ ca soṣaṇaḥ//
Ca.6.15.116 snigdho dāḍimatakrāmlo jāṅgalaḥ saṃskṛto rasaḥ/
kravyādasvarasaḥ śasto bhojanārthe sadīpanaḥ//
Ca.6.15.117 takrāranālamadyāni pānāyāriṣṭa eva ca/
takraṃ tu grahaṇīdoṣe dīpanagrāhilāghavāt//
Ca.6.15.118 śreṣṭhaṃ madhurapākitvānna ca pittaṃ prakopayet/
kaṣāyoṣṇavikāśitvādraukṣyāccaiva kaphe hitam//
Ca.6.15.119 vāte svādvamlasāndratvāt sadyaskamavidāhi tat/
tasmāt takraprayogā ye jaṭharāṇāṃ tathā+arśasām//
Ca.6.15.120 vihitā grahaṇīdoṣe sarvaśastān prayojayet/
yavānyāmalake pathyā maricaṃ tripalāṃśikam//
Ca.6.15.121 lavaṇāni palāṃśāni pañca caikatra cūrṇayet/
takre &tadāsutaṃ jātaṃ takrāriṣṭaṃ pibennaraḥ/
dīpanaṃ śothagulmārśaḥkrimimehodarāpaham//
iti takrāriṣṭaḥ/
Ca.6.15.122 svasthānagatamutkliṣṭamagninirvāpakaṃ bhiṣak/
pittaṃ jñātvā virekeṇa nirharedvamanena vā//
Ca.6.15.123 avidāhibhirannaiśca laghubhistiktasaṃyutaiḥ/
jāṅgalānāṃ rasairyūṣairmudgādīnāṃ khaḍairapi//
Ca.6.15.124 dāḍimāmlaiḥ sasarpiṣkairdīpanagrāhisaṃyutaiḥ/
tasyāgniṃ dīpayeccūrṇaiḥ sarpirbhiścāpi tiktakaiḥ//
Ca.6.15.125 candanaṃ padmakośīraṃ pāṭhāṃ mūrvāṃ kuṭannaṭam/
ṣaḍgranthāsārivāsphotāsaptaparṇāṭarūṣakān//
Ca.6.15.126 paṭolodumbarāśvatthavaṭaplakṣakapītanān/
kaṭukāṃ rohiṇīṃ mustaṃ nimbaṃ ca dvipalāṃśikam//
Ca.6.15.127 droṇe+apāṃ sādhayet pādaśeṣe prasthaṃ ghṛtāt pacet/
kirātatiktendrayavavīrāmāgadhikotpalaiḥ//
Ca.6.15.128 kalkairakṣasamaiḥ peyaṃ tat pittagrahaṇīgade/
tiktakaṃ yadghṛtaṃ coktaṃ kauṣṭhike tacca dāpayet//
iti candanādyaṃ ghṛtam/
Ca.6.15.129 nāgarātiviṣe mustaṃ dhātakīṃ ca rasāñjanam/
vatsakatvakphalaṃ bilvaṃ pāṭhāṃ kaṭukarohiṇīm//
Ca.6.15.130 pibet samāṃśaṃ taccūurṇaṃ sakṣaudraṃ taṇḍulāmbunā/
paittike grahaṇīdoṣe raktaṃ yaccopaveśyate//
Ca.6.15.131 arśāṃsi ca gude śūlaṃ jayeccaiva pravāhikām/
nāgarādyamidaṃ cūrṇaṃ kṛṣṇātreyeṇa pūjitam//
iti nāgarādyaṃ cūrṇam/
Ca.6.15.132 bhūnimbakaṭukāvyoṣamustakendrayavān samān/
dvau citrakādvatsakatvagbhāgān ṣoḍaśa cūrṇayet//
Ca.6.15.133 guḍaśītāmbunā pītaṃ grahaṇīdoṣagulmanut/
kāmalājvarapāṇḍutvamehārucyatisāranut//
iti bhūnimbādyaṃ cūrṇam/
Ca.6.15.134 vacāmativiṣāṃ pāṭhāṃ saptaparṇaṃ rasāñjanam/
syonākodīcyakaṭvaṅgavatsakatvagdurālabhāḥ//
Ca.6.15.135 dārvīṃ parpaṭakaṃ pāṭhāṃ yavānīṃ madhuśigrukam/
paṭolapatraṃ siddhārthān yūthikāṃ jātipallavān//
Ca.6.15.136 jambvāmrabilvamadhyāni nimbaśākaphalāni ca/
tadrogaśamamanvicchan bhūnimbādyena yojayet//
Ca.6.15.137 kirātatiktaḥ ṣaḍgranthā trāyamāṇā kaṭutrikam/
candanaṃ padmakośīraṃ dārvītvak kaṭurohiṇī//
Ca.6.15.138 kuṭajatvakphalaṃ mustaṃ yavānī devadāru ca/
paṭolanimbapatrailāsaurāṣṭryativiṣātvacaḥ//
Ca.6.15.139 madhuśigrośca bījāni mūrvā parpaṭakastathā/
taccūrṇaṃ madhunā lehyaṃ peyaṃ madyairjalena vā//
Ca.6.15.140 hṛtpāṇḍugrahaṇīrogagulmaśūlārucijvarān/
kāmalāṃ sannipātaṃ ca mukharogāṃśca nāśayet//
iti kirātādyaṃ cūrṇam/
Ca.6.15.141 grahaṇyāṃ śleṣmaduṣṭāyāṃ vamitasya yathāvidhi/
kaṭvamlalavaṇakṣāraistiktaiścāgniṃ vivardhayet//
Ca.6.15.142 palāśaṃ citrakaṃ cavyaṃ mātuluṅgaṃ harītakīm/
pippalīṃ pippalīmūlaṃ pāṭhāṃ nāgaradhānyakam//
Ca.6.15.143 kārṣikāṇyudakaprasthe paktvā pādāvaśeṣitam/
pānīyārthaṃ prayuñjīta yavāgūṃ taiśca sādhayet//
Ca.6.15.144 śuṣkamūlakayūṣeṇa kaulatthenāthavā punaḥ/
kaṭvamlakṣārapaṭunā laghūnyannāni bhojayet//
Ca.6.15.145 amlaṃ cānu pibettakraṃ takrāriṣṭamathāpi vā/
madirāṃ madhvariṣṭaṃ vā nigadaṃ sīdhumeva vā//
Ca.6.15.146 droṇaṃ madhūkapuṣpāṇāṃ viḍaṅgānāṃ tato+ardhataḥ/
citrakasya tato+ardhaṃ syāttathā bhallātakāḍhakam//
Ca.6.15.147 &mañjiṣṭhāṣṭapalaṃ caiva tridroṇe+apāṃ vipācayet/
droṇaśeṣaṃ tu tacchītaṃ madhvardhāḍhakasaṃyutam//
Ca.6.15.148 elāmṛṇālāgurubhiścandanena ca rūṣite/
kumbhe māsasthitaṃ jātamāsavaṃ taṃ prayojayet//
Ca.6.15.149 grahaṇīṃ dīpayatyeva &bṛṃhaṇaḥ kaphapittajit/
śothaṃ kuṣṭhaṃ kilāsaṃ ca pramehāṃśca praṇāśayet//
iti madhūkāsavaḥ/
Ca.6.15.150 madhūkapuṣpasvarasaṃ śṛtamardhakṣayīkṛtam/
kṣaudrapādayutaṃ śītaṃ pūrvavat sannidhāpayet//
Ca.6.15.151 taṃ piban grahaṇīdoṣāñjayet sarvān hitāśanaḥ/
&tadvaddrākṣekṣukharjūrasvarasānāsutān pibet//
Ca.6.15.152 prasthau durālabhāyā dvau prasthamāmalakasya ca/
&dantīcitrakamuṣṭī dve pratyagraṃ cābhayāśatam//
Ca.6.15.153 caturdroṇe+ambhasaḥ paktvā śītaṃ droṇāvaśeṣitam/
saguḍadviśataṃ pūtaṃ madhunaḥ kuḍavāyutam//
Ca.6.15.154 tadvat priyaṅgoḥ pippalyā viḍaṅgānāṃ ca cūrṇitaiḥ/
kuḍavairghṛtakumbhasthaṃ pakṣājjātaṃ tataḥ pibet//
Ca.6.15.155 grahaṇīpāṇḍurogārśaḥkuṣṭhavīsarpamehanut/
svaravarṇakaraścaiṣa raktapittakaphāpahaḥ//
iti durālabhāsavaḥ/
Ca.6.15.156 haridrā pañcamūle dve vīrarṣabhakajīvakam/
&eṣāṃ pañcapalān bhāgāṃścaturdroṇe+ambhasaḥ pacet//
Ca.6.15.157 droṇaśeṣe rase pūte guḍasya dviśataṃ bhiṣak/
cūrṇitān kuḍavārdhāṃśān prakṣipecca samākṣikān//
Ca.6.15.158 priyaṅgumustamañjiṣṭhāviḍaṅgamadhukaplavān/
lodhraṃ śābarakaṃ caiva māsārdhasthaṃ pibettu tam//
Ca.6.15.159 eṣa mūlāsavaḥ siddho dīpano raktapittajit/
ānāhakaphahṛdrogapāṇḍurogāṅgasādanut//
iti mūlāsavaḥ/
Ca.6.15.160 &prāsthikaṃ pippalīṃ piṣṭvā guḍaṃ madhyaṃ bibhītakāt/
udakaprasthasaṃyuktaṃ yavapalle nidhāpayet//
Ca.6.15.161 tasmāt palaṃ sujātāttu salilāñjalisaṃyutam/
pibetpiṇḍāsavo hyeṣa rogānīkavināśanaḥ//
Ca.6.15.162 svastho+apyenaṃ pibenmāsaṃ naraḥ &snigdharasāśanaḥ/
icchaṃsteṣāmanutpattiṃ rogāṇāṃ ye+atra kīrtitāḥ//
iti piṇḍāsavaḥ/
Ca.6.15.163 nave pippalimadhvākte kalase+agurudhūpite/
madhvāḍhakaṃ jalasamaṃ cūrṇānīmāni dāpayet//
Ca.6.15.164 kuḍavārdhaṃ viḍaṅgānāṃ pippalyāḥ kuḍavaṃ tathā/
carurthikāṃśāṃ tvakkṣīrīṃ keśaraṃ maricāni ca//
Ca.6.15.165 tvagelāpatrakaśaṭīkramukātiviṣāghanān/
hareṇvelvālutejohvāpippalīmūlacitrakān//
Ca.6.15.166 kārṣikāṃstat sthitaṃ māsamata ūrdhvaṃ prayojayet/
mandaṃ saṃdīpayatyagniṃ karoti viṣamaṃ samam//
Ca.6.15.167 hṛtpāṇḍugrahaṇīrogakuṣṭhārśaḥśvayathujvarān/
vātaśleṣmāmayāṃścānyānmadhvariṣṭo vyapohati//
iti madhvariṣṭaḥ/
Ca.6.15.168 samūlāṃ pippalīṃ kṣārau dvau pañca lavaṇāni ca/
mātuluṅgābhayārāsnāśaṭīmaricanāgaram//
Ca.6.15.169 kṛtvā samāṃśaṃ taccūrṇaṃ pibet prātaḥ sukhāmbunā/
ślaiṣmike grahaṇīdoṣe balavarṇāgnivardhanam//
Ca.6.15.170 etairevauṣadhaiḥ siddhaṃ sarpiḥ peyaṃ samārute/
gaulmike ṣaṭpalaṃ proktaṃ bhallātakaghṛtaṃ ca yat//
Ca.6.15.171 biḍaṃ kālotthalavaṇaṃ sarjikāyavaśūkajam/
saptalāṃ kaṇṭakārīṃ ca citrakaṃ ceti dāhayet//
Ca.6.15.172 saptakṛtvaḥ srutasyāsya &kṣārasya dvyāḍhakena tu/
āḍhakaṃ sarpiṣaḥ paktvā pibedagnivivardhanam//
iti kṣāraghṛtam/
Ca.6.15.173 samūlāṃ pippalīṃ pāṭhāṃ cavyendrayavanāgaram/
citrakātiviṣe hiṅgu śvadaṃṣṭrāṃ kaṭurohiṇīm//
Ca.6.15.174 vacāṃ ca kārṣikaṃ pañcalavaṇānāṃ palāni ca/
dadhnaḥ prasthadvaye tailasarpiṣoḥ kuḍavadvaye//
Ca.6.15.175 khaṇḍīkṛtāni niṣkvāthya śanairantargate rase/
antardhūmaṃ tato dagdhvā cūrṇaṃ kṛtvā ghṛtāplutam//
Ca.6.15.176 pibet pāṇitalaṃ tasmiñjīrṇe syānmadhurāśanaḥ/
vātaśleṣmāmayānsarvānhanyādviṣagarāṃśca saḥ//
Ca.6.15.177 bhallātakaṃ trikaṭukaṃ triphalāṃ lavaṇatrayam/
antardhūmaṃ dvipalikaṃ gopurīṣāgninā dahet//
Ca.6.15.178 sa kṣāraḥ sarpiṣā pīto bhojye vā+apyavacūrṇitaḥ/
hṛtpāṇḍugrahaṇīdoṣagulmodāvartaśūlanut//
Ca.6.15.179 durālabhāṃ karañjau dvau saptaparṇaṃ savatsakam/
ṣaḍgranthāṃ madanaṃ mūrvāṃ pāṭhāmāragvadhaṃ tathā//
Ca.6.15.180 gomūtreṇa samāṃśāni kṛtvā cūrṇāni dāhayet/
dagdhvā ca taṃ pibet kṣāraṃ grahaṇībalavardhanam//
Ca.6.15.181 bhūnimbaṃ rohiṇīṃ tiktāṃ paṭolaṃ nimbaparpaṭam/
dahenmāhiṣamūtreṇa kṣāra eṣo+agnivardhanaḥ//
Ca.6.15.182 dve haridre vacā kuṣṭhaṃ citrakaḥ kaṭurohiṇī/
mustaṃ ca bastamūtreṇa dahet kṣāro+agnivardhanaḥ//
Ca.6.15.183 catuṣpalaṃ sudhākāṇḍāttripalaṃ lavaṇatrayāt/
vārtākīkuḍavaṃ cārkādaṣṭau dve citrakāt pale//
Ca.6.15.184 dagdhāni vārtākurase guṭikā bhojanottarāḥ/
bhuktaṃ bhuktaṃ pacantyāśu kāsaśvāsārśasāṃ hitāḥ//
Ca.6.15.185 visūcikāpratiśyāyahṛdrogaśamanāśca tāḥ/
ityeṣā kṣāraguṭikā kṛṣṇātreyeṇa kīrtitā//
iti kṣāraguḍikā/
Ca.6.15.186 vatsakātiviṣe pāṭhāṃ duḥsparśāṃ hiṅgu citrakam/
cūrṇīkṛtya palāśāgrakṣāre mūtrasrute pacet//
Ca.6.15.187 āyase bhājane &sāndrāttasmāt kolaṃ sukhāmbunā/
madyairvā grahaṇīdoṣaśothārśaḥpāṇḍumān pibet//
iti caturthakṣāraḥ/
Ca.6.15.188 triphalāṃ kaṭabhīṃ cavyaṃ bilvamadhyamayorajaḥ/
rohiṇīṃ kaṭukāṃ mustaṃ kuṣṭhaṃ pāṭhāṃ ca hiṅgu ca//
Ca.6.15.189 madhukaṃ muṣkakayavakṣārau trikaṭukaṃ vacām/
viḍaṅgaṃ pippalīmūlaṃ svarjikāṃ nimbacitrakau//
Ca.6.15.190 mūrvājamodendrayavān guḍūcīṃ devadāru ca/
kārṣikaṃ lavaṇānāṃ ca pañcānāṃ palikānpṛthak//
Ca.6.15.191 bhāgān dadhni trikuḍave ghṛtatailena mūrcchitam/
antardhūmaṃ śanairdagdhvā tasmāt pāṇitalaṃ pibet//
Ca.6.15.192 sarpiṣā kaphavātārśograhaṇīpāṇḍurogavān/
plīhamūtragrahaśvāsahikkākāsakrimijvarān//
Ca.6.15.193 śoṣātisārau śvayathuṃ pramehānāhahṛdgrahān/
hanyāt &sarvaviṣaṃ caiva kṣāro+agnijanano varaḥ//
Ca.6.15.194 jīrṇe rasairvā madhurairaśnīyāt payasā+api vā/
iti pañcamakṣāraḥ/
tridoṣe vidhividvaidyaḥ pañca karmāṇi kārayet//
Ca.6.15.195 ghṛtakṣārāsavāriṣṭān dadyāccāgnivivardhanān/
kriyā yā cānilādīnāṃ nirdiṣṭā grahaṇīṃ prati//
Ca.6.15.196 vyatyāsāttāṃ samastāṃ vā kuryāddoṣaviśeṣavit/
snehanaṃ svedanaṃ śuddhirlaṅghanaṃ dīpanaṃ ca yat//
Ca.6.15.197 cūrṇāni lavaṇakṣāramadhvariṣṭasurāsavāḥ/
vividhāstakrayogāśca dīpanānāṃ ca sarpiṣām//
Ca.6.15.198 grahaṇīrogibhiḥ sevyāḥ, kriyāṃ cāvasthikīṃ śṛṇu/
ṣṭhīvanaṃ ślaiṣmike rūkṣaṃ dīpanaṃ tiktasaṃyutam//
Ca.6.15.199 sakṛdrūkṣaṃ sakṛtsnigdhaṃ kṛśe bahukaphe hitam/
parīkṣyāmaṃ śarīrasya dīpanaṃ snehasaṃyutam//
Ca.6.15.200 dīpanaṃ bahupittasya tiktaṃ madhurasaṃyutam/
bahuvātasya tu snehalavaṇāmlayutaṃ hitam//
Ca.6.15.201 sandhukṣati tathā vahnireṣāṃ vidhivadindhanaiḥ/
snehameva paraṃ vidyāddurbalānaladīpanam//
Ca.6.15.202 nālaṃ snehasamiddhasya śamāyānnaṃ sugurvapi/
mandāgniravipakvaṃ tu purīṣaṃ yo+atisāryate//
Ca.6.15.203 dīpanīyauṣadhairyuktāṃ ghṛtamātrāṃ pibettu saḥ/
tayā samānaḥ pavanaḥ &prasanno mārgamāsthitaḥ//
Ca.6.15.204 agneḥ samīpacāritvādāśu prakurute balam/
kāṭhinyādyaḥ purīṣaṃ tu kṛcchrānmuñcati mānavaḥ//
Ca.6.15.205 saghṛtaṃ lavaṇairyuktaṃ naro+annāvagrahaṃ pibet/
raukṣyānmande pibetsarpistailaṃ vā dīpanairyutam//
Ca.6.15.206 atisnehāttu mande+agnau cūrṇāriṣṭāsavā hitāḥ/
bhinne gudopalepāttu male tailasurāsavāḥ//
Ca.6.15.207 udāvartāttu mande+agnau nirūhāḥ snehabastayaḥ/
doṣavṛddhyā tu mande+agnau śuddho doṣavidhiṃ caret//
Ca.6.15.208 vyādhiyuktasya mande tu sarpirevāgnidīpanam/
upavāsācca mande+agnau yavāgūbhiḥ pibedghṛtam//
Ca.6.15.209 annāvapīḍitaṃ balyaṃ dīpanaṃ bṛṃhaṇaṃ ca tat/
dīrghakālaprasaṅgāttu kṣāmakṣīṇakṛśānnarān//
Ca.6.15.210 prasahānāṃ rasaiḥ sāmlairbhojayet piśitāśinām/
laghu, tīkṣṇoṣṇaśodhitvāddīpayantyāśu te+analam//
Ca.6.15.211 māṃsopacitamāṃsatvāttathā++āśutarabṛṃhaṇāḥ/
nābhojanena kāyāgnirdīpyate nātibhojanāt//
Ca.6.15.212 yathā nirindhano vahniralpo vā+atīndhanāvṛtaḥ/
&snehānnavidhibhiścitraiścūrṇāriṣṭasurāsavaiḥ//
Ca.6.15.213 samyakprayuktairbhiṣajā balamagneḥ pravardhate/
yathā hi sāradārvagniḥ sthiraḥ saṃtiṣṭhate ciram//
Ca.6.15.214 snehānnavidhibhistadvadantaragnirbhavet sthiraḥ/
hitaṃ jīrṇe mitaṃ cāśnaṃściramārogyamaśnute//
Ca.6.15.215 avaiṣamyeṇa dhātūnāmagnivṛddhau yateta nā/
samairdoṣaiḥ samo madhye dehasyoṣmā+agnisaṃsthitaḥ//
Ca.6.15.216 pacatyannaṃ tadārogyapuṣṭyāyurbalavṛddhaye/
doṣairmando+ativṛddho vā viṣamairjanayedgadān//
Ca.6.15.217 vācyaṃ mandasya tatroktamativṛddhasya vakṣyate/
nare kṣīṇakaphe pittaṃ kupitaṃ mārutānugam//
Ca.6.15.218 svoṣmaṇā pāvakasthāne balamagneḥ prayacchati/
tadā labdhabalo dehe virūkṣe sānilo+analaḥ//
Ca.6.15.219 paribhūya pacatyannaṃ taikṣṇyādāśu muhurmuhuḥ/
paktvā+annaṃ sa tato dhātūñchoṇitādīn pacatyapi//
Ca.6.15.220 tato daurbalyamātaṅkānmṛtyuṃ copanayennaram/
bhukte+anne labhate śāntiṃ jīrṇamātre pratāmyati//
Ca.6.15.221 tṛṭśvāsadāhamūrcchādyā vyādhayo+atyagnisaṃbhavāḥ/
tamatyagniṃ gurusnigdhaśītairmadhuravijjalaiḥ//
Ca.6.15.222 annapānairnayecchāntiṃ dīptamagnimivāmbubhiḥ/
muhurmuhurajīrṇe+api bhojyānyasyopahārayet//
Ca.6.15.223 nirindhano+antaraṃ labdhvā yathainaṃ na vipādayet/
pāyasaṃ kṛśarāṃ snigdhaṃ paiṣṭikaṃ guḍavaikṛtam//
Ca.6.15.224 adyāttathaudakānūpapiśitāni bhṛtāni ca/
matsyānviśeṣataḥ ślakṣṇānsthiratoyacarāṃstathā//
Ca.6.15.225 āvikaṃ ca bhṛtaṃ &māṃsamadyādatyagnināśanam/
yavāgūṃ samadhūcchiṣṭāṃ ghṛtaṃ vā kṣudhitaḥ pibet//
Ca.6.15.226 godhūmacūrṇamanthaṃ vā vyadhayitvā sirāṃ pibet/
payo vā śarkarāsarpirjīvanīyauṣadhaiḥ śṛtam//
Ca.6.15.227 phalānāṃ &tailayonīnāmutkruñcāśca saśarkarāḥ/
mārdavaṃ janayantyagneḥ snigdhā māṃsarasāstathā//
Ca.6.15.228 pibecchītāmbunā sarpirmadhūcchiṣṭena saṃyutam/
godhūmacūrṇaṃ payasā sasarpiṣkaṃ pibennaraḥ//
Ca.6.15.229 ānūparasasiddhān vā trīn snehāṃstailavarjitān/
payasā &saṃmitaṃ cāpi ghanaṃ trisnehasaṃyutam//
Ca.6.15.230 narīstanyena saṃyuktāṃ pibedaudumbarīṃ tvacam/
tābhyāṃ vā pāyasaṃ siddhamadyādatyagniśāntaye//
Ca.6.15.231 śyāmātrivṛdvipakvaṃ vā payo dadyādvirecanam/
asakṛt pittaśāntyarthaṃ pāyasapratibhojanam//
Ca.6.15.232 prasamīkṣya bhiṣak prājñastasmai dadyādvidhānavit/
yatkiñcinmadhuraṃ medyaṃ śleṣmalaṃ gurubhojanam//
Ca.6.15.233 sarvaṃ tadatyagnihitaṃ bhuktvā prasvapanaṃ divā/
medyānyannāni yo+&atyagnāvapratāntaḥ samaśnute//
Ca.6.15.234 na tannimittaṃ vyasanaṃ labhate puṣṭimeva ca/
kaphe vṛddhe jite pitte mārute cānalaḥ samaḥ//
Ca.6.15.235 samadhātoḥ pacatyannaṃ puṣṭyāyurbalavṛddhaye/
bhavanti cātra--- pathyāpathyamihaikatra bhuktaṃ samaśanaṃ matam//
Ca.6.15.236 viṣamaṃ bahu vā+alpaṃ vā+apyaprāptātītakālayoḥ/
bhuktaṃ pūrvānnaśeṣe tu punaradhyaśanaṃ matam//
Ca.6.15.237 trīṇyapyetāni mṛtyuṃ vā ghorān vyādhīnsṛjanti vā/
prātarāśe tvajīrṇe+api sāyamāśo na duṣyati//
Ca.6.15.238 divā prabudhyate+arkeṇa hṛdayaṃ puṇḍarīkavat/
tasminvibuddhe srotāṃsi sphuṭatvaṃ yānti sarvaśaḥ//
Ca.6.15.239 vyāyāmācca vihārācca vikṣiptatvācca cetasaḥ/
na kledamupagacchanti divā tenāsya dhātavaḥ//
Ca.6.15.240 aklinneṣvannamāsiktamanyatteṣu na duṣyti/
avidagdha iva kṣīre kṣīramanyadvimiśritam//
Ca.6.15.241 naiva dūṣyati tenaiva samaṃ saṃpadyate yathā/
rātrau tu hṛdaye mlāne saṃvṛteṣvayaneṣu ca/
yānti koṣṭhe parikledaṃ saṃvṛte dehadhātavaḥ//
Ca.6.15.242 klenneṣvanyadapakveṣu teṣvāsiktaṃ praduṣyati/
vidagdheṣu payaḥsvanyat payastaptamivārpitam//
Ca.6.15.243 naiśeṣvāhārajāteṣu nāvipakveṣu buddhimān/
tasmādanyatsamaśnīyātpālayiṣyanbalāyuṣī//

Ca.6.15.244 tatra ślokāḥ---

antaragniguṇā dehaṃ yathā dhārayate ca saḥ/
yathā+annaṃ pacyate yāṃśca yathā++āharaḥ karotyapi//
Ca.6.15.245 ye+agnayo yāṃśca puṣyanti yāvanto ye pacanti yān/
rasādīnāṃ kramotpattirmalānāṃ tebhya eva ca//
Ca.6.15.246 vṛṣyāṇāmāśukṛddheturdhātukālodbhavakramaḥ/
rogaikadeśakṛddheturantaragniryathā+adhikaḥ//
Ca.6.15.247 praduṣyati yathā duṣṭo yān rogāñjanayatyapi/
grahaṇī yā &yathā yacca grahaṇīdoṣalakṣaṇam//
Ca.6.15.248 pūrvarūpaṃ pṛthak caiva vyañjanaṃ sacikitsitam/
caturvidhasya nirdiṣṭaṃ tathā cāvasthikī kriyā//
Ca.6.15.249 jāyate ca yathā+atyagniryacca tasya cikitsitam/
uktavāniha tat sarvaṃ grahaṇīdoṣake muniḥ//
ityagniveśakṛte tantre+aprāpte dṛḍhabalasaṃpūrite cikitsāsthāne grahaṇīcikitsitaṃ nāma pañcadaśo+adhyāyaḥ//15//