ṣoḍaśo+adhyāyaḥ/

Ca.6.16.1 athā pāṇḍurogacikitsitaṃ vyākhyāsyāmaḥ//

Ca.6.16.2 iti ha smāha bhagavānātreyaḥ//

Ca.6.16.3 pāṇḍurogāḥ smṛtāḥ pañca vātapittakaphaistrayaḥ/
caturthaḥ sannipātena pañcamo bhakṣaṇānmṛdaḥ//
Ca.6.16.4 doṣāḥ pittapradhānāstu yasya kupyanti dhātuṣu/
śaisthilyaṃ tasya dhātūnāṃ gauravaṃ copajāyate//
Ca.6.16.5 tato varṇabalasnehā ye cānye+apyojaso guṇāḥ/
vrajanti kṣayamatyarthaṃ doṣadūṣyapradūṣaṇāt//
Ca.6.16.6 so+alparakto+alpamedasko niḥsāraḥ śithilendriyaḥ/
vaivarṇyaṃ bhajate, tasya hetuṃ śṛṇu salakṣaṇam//
Ca.6.16.7 kṣārāmlalavaṇātyuṣṇaviruddhāsātmyabhojanāt/
niṣpāvamāṣapiṇyākatilatailaniṣevaṇāt//
Ca.6.16.8 vidagdhe+anne divāsvapnādvyāyāmānmaithunāttathā/
pratikarmaturvaiṣamyādvegānāṃ ca vidhāraṇāt//
Ca.6.16.9 kāmacintābhayakrodhaśokopahatacetasaḥ/
samudīrṇaṃ yadā pittaṃ hṛdaye samavasthitam//
Ca.6.16.10 vāyunā balinā kṣiptaṃ saṃprāpya dhamanīrdaśa/
prapannaṃ kevalaṃ dehaṃ tvaṅnāṃsāntaramāśritam//
Ca.6.16.11 pradūṣya kaphavātāsṛktvaṅnāṃsāni karoti tat/
pāṇḍuhāridraharitān varṇān bahuvidhāṃstvaci//
Ca.6.16.12 sa pāṇḍuroga ityuktaḥ tasya liṅgaṃ bhaviṣyataḥ/
hṛdayaspandanaṃ raukṣyaṃ svedābhāvaḥ śramastathā//
Ca.6.16.13 saṃbhūte+asmin bhavet sarvaḥ karṇakṣveḍī hatānalaḥ/
durbalaḥ sadano+annadviṭ śramabhramanipīḍitaḥ//
Ca.6.16.14 gātraśūlajvaraśvāsagauravārucimānnaraḥ/
mṛditairiva gātraiśca pīḍitonmathitairiva//
Ca.6.16.15 śūnākṣikūṭo haritaḥ śīrṇalomā hataprabhaḥ/
kopanaḥ śiśiradveṣī nidrāluḥ ṣṭhīvano+alpavāk//
Ca.6.16.16 piṇḍikodveṣṭakaṭyūrupādaruksadanāni ca/
&bhavantyārohaṇāyāsairviśeṣaścāsya vakṣyate//
Ca.6.16.17 āhārairupacāraiśca vātalaiḥ kupito+anilaḥ/
janayet-&kṛṣṇapāṇḍutvaṃ tathā rūkṣāruṇāṅgatām//
Ca.6.16.18 aṅgamardaṃ rujaṃ todaṃ kampaṃ pārśvaśirorujam/
varcaḥśoṣāsyavairasyaśophānāhabalakṣayān//
Ca.6.16.19 pittalasyācitaṃ pittaṃ yathoktaiḥ svaiḥ prakopaṇaiḥ/
dūṣayitvā tu raktādīn pāṇḍurogāya kalpate//
Ca.6.16.20 sa pīto haritābho vā jvaradāhasamanvitaḥ/
&tṛṣṇāmūrcchāpipāsārtaḥ pītamūtraśakṛnnaraḥ//
Ca.6.16.21 svedanaḥ śītakāmaśca na cānnamabhinandati/
kaṭukāsyo na cāsyoṣṇamupaśete+amlameva ca//
Ca.6.16.22 udgāro+amlo vidāhaśca vidagdhe+anne+asya jāyate/
daurgandhyaṃ bhinnavarcastvaṃ daurbalyaṃ tama eva ca//
Ca.6.16.23 vivṛddhaḥ śleṣmalaiḥ śleṣmā pāṇḍurogaṃ sa pūrvavat/
karoti gauravaṃ tandrāṃ chardiṃ śvetāvabhāsatām//
Ca.6.16.24 prasekaṃ lomaharṣaṃ ca sādaṃ mūrcchāṃ bhramaṃ klamam/
śvāsaṃ kāsaṃ tathā++ālasyamaruciṃ vāksvaragraham//
Ca.6.16.25 śuklamūtrākṣivarcastvaṃ kaṭurūkṣoṣṇakāmatām/
śvayathuṃ &madhurāsyatvamiti pāṇḍvāmayaḥ kaphāt//
Ca.6.16.26 sarvānnasevinaḥ sarve duṣṭā doṣāstridoṣajam/
tridoṣaliṅgaṃ kurvanti pāṇḍurogaṃ suduḥsaham//
Ca.6.16.27 mṛttikādanaśīlasya kupyatyanyatamo malaḥ/
kaṣāyā mārutaṃ, pittamūṣarā, madhurā kapham//
Ca.6.16.28 kopayenmṛdrasādīṃśca raukṣyādbhuktaṃ &virūkṣayet/
pūrayatyavipakvaiva srotāṃsi niruṇaddhi ca//
Ca.6.16.29 indriyāṇāṃ balaṃ hatvā tejo vīryaujasī tathā/
pāṇḍurogaṃ karotyāśu balavarṇāgnināśanam//
Ca.6.16.30 &śūnagaṇḍākṣikūṭabhrūḥ śūnapānnābhimehanaḥ/
krimikoṣṭho+atisāryeta malaṃ sāsṛk kaphānvitam//
Ca.6.16.31 pāṇḍurogaścirotpannaḥ kharībhūto na sidhyati/
&kālaprakarṣācchūno nā yaśca pītāni paśyati//
Ca.6.16.32 baddhālpaviṭkaṃ sakaphaṃ haritaṃ yo+atisāryate/
dīnaḥ śvetātidigdhāṅgaśchardimūrcchātṛṣārditaḥ//
Ca.6.16.33 sa nāstyasṛkkṣayādyaśca pāṇḍuḥ śvetatvamāpnuyāt/
iti pañcavidhasyoktaṃ pāṇḍurogasya lakṣaṇam//
Ca.6.16.34 pāṇḍurogī tu yo+atyarthaṃ pittalāni niṣevate/
tasya pittamasṛgmāṃsaṃ dagdhvā rogāya kalpate//
Ca.6.16.35 hāridranetraḥ sa bhṛśaṃ hāridratvaṅnakhānanaḥ/
raktapītaśakṛnmūtro bhekavarṇo hatendriyaḥ//
Ca.6.16.36 dāhāvipākadaurbalyasadanārucikarṣitaḥ/
kāmalā bahupittaiṣā koṣṭhaśākhāśrayā matā//
Ca.6.16.37 kālāntarāt kharībhūtā kṛcchrā syāt kumbhakāmalā/
&kṛṣṇapītaśakṛnmūtro bhṛśaṃ śūnaśca mānavaḥ//
Ca.6.16.38 saraktākṣimukhacchardiviṇmūtro yaśca tāmyati/
dāhārucitṛṣānāhatandrāmohasamanvitaḥ//
Ca.6.16.39 naṣṭāgnisaṃjñaḥ kṣipraṃ hi kāmalāvān vipadyate/
sādhyānāmitareṣāṃ tu pravakṣyāmi cikitsitam//
Ca.6.16.40 tatra pāṇḍvāmayī snigdhastīkṣṇairūrdhvānulomikaiḥ/
saṃśodhyo mṛdubhistiktaiḥ kāmalī tu virecanaiḥ//
Ca.6.16.41 tābhyāṃ saṃśuddhakoṣṭhābhyāṃ pathyānyannāni dāpayet/
śālīn sayavagodhūmān purāṇān yūṣasaṃhitān//
Ca.6.16.42 mudgāḍhakīmasūraiśca jāṅgalaiśca rasairhitaiḥ/
yathādoṣaṃ viśiṣṭaṃ ca tayorbhaiṣajyamācaret//
Ca.6.16.43 pañcagavyaṃ mahātiktaṃ kalyāṇakamathāpi vā/
snehanārthaṃ ghṛtaṃ dadyāt kāmalāpāṇḍurogiṇe//
Ca.6.16.44 dāḍimāt kuḍavo dhānyāt kuḍavārdhaṃ palaṃ palam/
citrakācchṛṅgaverācca pippalyaṣṭamikā tathā//
Ca.6.16.45 taiḥ kalkairviṃśatipalaṃ ghṛtasya salilāḍhake/
siddhaṃ hṛtpāṇḍugulmārśaḥplīhavātakaphārtinut//
Ca.6.16.46 dīpanaṃ śvāsakāsaghnaṃ mūḍhavāte ca śasyate/
duḥkhaprasavinīnāṃ ca vandhyānāṃ caiva garbhadam//
iti dāḍimādyaṃ ghṛtam/
Ca.6.16.47 kaṭukā rohiṇī mustaṃ haridre vatsakāt palam/
paṭolaṃ candanaṃ mūrvā trāyamāṇā durālabhā//
Ca.6.16.48 kṛṣṇā parpaṭako nimbo bhūnimbo devadāru ca/
taiḥ kārṣikairghṛtaprasthaḥ siddhaḥ &kṣīracaturguṇaḥ//
Ca.6.16.49 raktapittaṃ jvaraṃ dāhaṃ śvayathuṃ sabhagandaram/
arśāṃsyasṛgdaraṃ caiva hanti visphoṭakāṃstathā//
iti kaṭukādyaṃ ghṛtam/
Ca.6.16.50 pathyāśatarase pathyāvṛntārdhaśatakalkavān/
prasthaḥ siddho ghṛtāt peyaḥ sa pāṇḍvāmayagulmanut//
iti pathyāghṛtam/
Ca.6.16.51 dantyāścatuṣpalarase piṣṭairdantīśalāṭubhiḥ/
tadvatprastho ghṛtātsiddhaḥ plīhapāṇḍvartiśophajit//
iti dantīghṛtam/
Ca.6.16.52 purāṇasarpiṣaḥ prastho drākṣārdhaprasthasādhitaḥ/
kāmalāgulmapāṇḍvartijvaramehodarāpahaḥ//
iti drākṣāghṛtam/
Ca.6.16.53 haridrātriphalānimbabalāmadhukasādhitam/
sakṣīraṃ māhiṣaṃ sarpiḥ kāmalāharamuttamam//
iti haridrādighṛtam/
Ca.6.16.54 gomūtre dviguṇe dārvyāḥ kalkākṣadvayasādhitaḥ/
dārvyāḥ pañcapalakvāthe kalke kālīyake paraḥ//
Ca.6.16.55 māhiṣāt sarpiṣaḥ prasthaḥ pūrvaḥ pūrve pare paraḥ/
snehairebhirupakramya snigdhaṃ matvā virecayet//
Ca.6.16.56 payasā mūtrayuktena bahuśaḥ kevalena vā/
dantīphalarase koṣṇe kāśmaryāñjalinā śṛtam//
Ca.6.16.57 krākṣāñjaliṃ mṛditvā vā dadyāt pāṇḍvāmayāpaham/
dviśarkaraṃ trivṛccūrṇaṃ palārdhaṃ paittikaḥ pibet//
Ca.6.16.58 kaphapāṇḍustu &gomūtraklinnayuktāṃ harītakīm/
&āragvadhaṃ rasenekṣorvidāryāmalakasya ca//
Ca.6.16.59 satryūṣaṇaṃ bilvapatraṃ pibennā kāmalāpaham/
dantyardhapalakalkaṃ vā dviguḍaṃ śītavāriṇā//
Ca.6.16.60 kāmalī trivṛtāṃ vā+api triphalāyā rasaiḥ pibet/
viśālātriphalāmustakuṣṭhadārukaliṅgakān//
Ca.6.16.61 kārṣikānardhakarṣāṃśāṃ kuryādativiṣāṃ tathā/
karṣau madhurasāyā dvau &sarvametat sukhāmbunā//
Ca.6.16.62 mṛditaṃ taṃ rasaṃ pūtaṃ pītvā lihyācca madhvanu/
kāsaṃ śvāsaṃ jvaraṃ dāhaṃ pāṇḍurogamarocakam//
Ca.6.16.63 gulmānāhāmavātāṃśca raktapittaṃ ca nāśayet/
triphalāyā guḍūcyā vā dārvyā nimbasya vā rasam//
Ca.6.16.64 śītaṃ madhuyutaṃ prātaḥ kāmalārtaḥ pibennaraḥ/
kṣīramūtraṃ pibet pakṣaṃ gavyaṃ māhiṣameva vā//
Ca.6.16.65 pāṇḍurgomūtrayuktaṃ vā saptāhaṃ triphalārasam/
tarujān jvalitānmūtre nirvāpyāmṛdya cāṅkurān//
Ca.6.16.66 mātuluṅgasya tat pūtaṃ pāṇḍuśothaharaṃ pibet/
svarṇakṣīrī trivṛcchyāme bhadradāru sanāgaram//
Ca.6.16.67 gomūtrāñjalinā piṣṭaṃ mūtre vā kvathitaṃ pibet/
kṣīramebhiḥ śṛtaṃ vā+api pibeddoṣānulomanam//
Ca.6.16.68 harītakīṃ prayogeṇa gomūtreṇāthavā pibet/
jīrṇe kṣīreṇa bhuñjīta rasena madhureṇa vā//
Ca.6.16.69 saptarātraṃ gavāṃ mūtre bhāvitaṃ vā+apyayorajaḥ/
pāṇḍurogapraśāntyarhtaṃ payasā pāyayedbhiṣak//
Ca.6.16.70 tryūṣaṇatriphalāmustaviḍaṅgacitrakāḥ samāḥ/
navāyorajaso bhāgāstaccūrṇaṃ kṣaudrasarpiṣā//
Ca.6.16.71 bhakṣayet pāṇḍuhṛdrogakuṣṭhārśaḥkāmalāpaham/
navāyasamidaṃ cūrṇaṃ kṛṣṇātreyeṇa bhāṣitam//
iti navāyasacūrṇam/
Ca.6.16.72 guḍanāgaramaṇḍūratilāṃśānmānataḥ samān/
pippalīdviguṇāṃ kuryādguṭikāṃ pāṇḍurogiṇe//
Ca.6.16.73 tryūṣaṇaṃ triphalā mmustaṃ viḍaṅgaṃ cavyacitrakau/
dārvītvaṅnākṣiko dhāturgranthikaṃ devadāru ca//
Ca.6.16.74 etān dvipalikānbhāgāṃścūrṇaṃ kuryāt pṛthak pṛthak/
maṇḍūraṃ dviguṇaṃ cūrṇācchuddhamañjanasannibham//
Ca.6.16.75 gomūtre+aṣṭaguṇe paktvā tasmiṃstat prakṣipettataḥ/
udumbarasamānkṛtvā vaṭakāṃstān yathāgni nā//
Ca.6.16.76 upayuñjīta takreṇa sātmyaṃ jīrṇe ca bhojanam/
maṇḍūravaṭakā hyete prāṇadāḥ pāṇḍurogiṇām//
Ca.6.16.77 kuṣṭhānyajīrṇakaṃ śothamūrustambhaṃ kaphāmayān/
arśāṃsi kāmalāṃ mehaṃ plīhānaṃ śamayanti ca//
iti maṇḍūravaṭakāḥ/
Ca.6.16.78 tāpyādrijaturūpyāyomalāḥ pañcapalāḥ pṛthak/
citrakatriphalāvyoṣaviḍaṅgaiḥ palikaiḥ saha//
Ca.6.16.79 śarkarāṣṭapalonmiśrāścūrṇitā madhunā++āplutāḥ/
abhyasyāstvakṣamātrā hi jīrṇe hitamitāśinā//
Ca.6.16.80 kulatthakākamācyādikapotaparihāriṇā/
triphalāyāstrayo bhāgāstrayastrikaṭukasya ca//
Ca.6.16.81 bhāgaścitrakamūlasya viḍaṅgānāṃ tathaiva ca/
pañcāśmajatuno bhāgāstathā rūpyamalasya ca//
Ca.6.16.82 mākṣikasya ca śuddhasya lauhasya rajasastathā/
aṣṭau bhāgāḥ sitāyāśca tatsarvaṃ sūkṣmacūrṇitam//
Ca.6.16.83 mākṣikeṇāplutaṃ sthāpyamāyase bhājane śubhe/
udumbarasamāṃ mātrāṃ tataḥ khādedyathāgni nā//
Ca.6.16.84 dine dine prayuñjīta jīrṇe bhojyaṃ yathepsitam/
varjayitvā kulatthāni kākamācīṃ kapotakam//
Ca.6.16.85 yogarāja iti khyāto yogo+ayamamṛtopamaḥ/
rasāyanamidaṃ śreṣṭhaṃ srvarogaharaṃ śivam//
Ca.6.16.86 pāṇḍurogaṃ viṣaṃ kāsaṃ yakṣmāṇaṃ viṣamajvaram/
kuṣṭhānyajīrṇakaṃ mehaṃ śoṣaṃ śvāsamarocakam//
Ca.6.16.87 viśeṣāddhantyapasmāraṃ kāmalāṃ gudajāni ca/
iti yogarājaḥ/
kauṭajatriphalānimbapaṭolaghananāgaraiḥ//
Ca.6.16.88 bhāvitāni daśāhāni rasairdvitriguṇāni vā/
śilājatupalānyaṣṭau tāvatī sitaśarkarā//
Ca.6.16.89 tvakkṣīrī pippalī dhātrī karkaṭākhyā palonmitā/
nidigdhyāḥ phalamūlābhyāṃ palaṃ yuktyā trigandhakam//
Ca.6.16.90 cūrṇitaṃ madhunaḥ kuryāttripalenākṣikān guḍān/
dāḍimāmbupayaḥpakṣirasatoyasurāsavān//
Ca.6.16.91 tān bhakṣayitvā+anupibenniranno bhukta eva vā/
pāṇḍukuṣṭhajvaraplīhatamakārśobhagandarān//
Ca.6.16.92 &pūtihṛcchukramūtrāgnidoṣaśoṣagarodarān/
kāsāsṛgdarapittāsṛkśothagulmagalāmayān//
Ca.6.16.93 te ca sarvavraṇān hanyuḥ sarvarogaharāḥ śivāḥ/
iti śilājatuvaṭakāḥ/
punarnavā trivṛdvyoṣaviḍaṅgaṃ dāru citrakam//
Ca.6.16.94 kuṣṭhaṃ haridre triphalā dantī cavyaṃ kaliṅgakāḥ/
&pippalī pippalīmūlaṃ mustaṃ ceti palonmitam//
Ca.6.16.95 maṇḍūraṃ dviguṇaṃ cūrṇādgomūtre dvyāḍhake pacet/
kolavaḍguṭikāḥ kṛtvā takreṇāloḍya nā pibet//
Ca.6.16.96 tāḥ pāṇḍurogān plīhānamarśāṃsi viṣamajvaram/
śvayathuṃ grahaṇīdoṣaṃ hanyuḥ kuṣṭhaṃ krimīṃstathā//
iti punarnavamaṇḍūram/
Ca.6.16.97 dārvītvak triphalā vyoṣaṃ viḍaṅgamayaso rajaḥ/
madhusarpiryutaṃ ligyāt kāmalāpāṇḍurogavān//
Ca.6.16.98 tulyā ayorajaḥpathyāharidrāḥ kṣaudrasarpiṣā/
cūrṇitāḥ kāmalī ligyādguḍakṣaudreṇa vā+abhayāḥ//
Ca.6.16.99 triphalā dve haridre ca kaṭurohiṇyayorajaḥ/
cūrṇitaṃ kṣaudrasarpirbhyāṃ sa lehaḥ kāmalāpahaḥ//
Ca.6.16.100 dvipalāṃśāṃ tugākṣīrīṃ nāgaraṃ madhuyaṣṭikām/
prāsthikīṃ pippalīṃ krākṣāṃ śarkarārdhatulāṃ śubhām//
Ca.6.16.101 dhātrīphalarasadroṇe cūrṇitaṃ lehavat pacet/
śītaṃ madhuprasthayutaṃ lihyāt pāṇitalaṃ tataḥ//
Ca.6.16.102 hanyeṣa kāmalāṃ pittaṃ pāṇḍuṃ kāsaṃ halīmakam/
iti dhātryavalehaḥ/
tryūṣaṇaṃ triphalā cavyaṃ citrako devadāru ca//
Ca.6.16.103 viḍaṅgānyatha mustaṃ ca vatsakaṃ ceti cūrṇayet/
maṇḍūratulyaṃ taccūrṇaṃ gomūtre+aṣṭaguṇe pacet//
Ca.6.16.104 śanaiḥ siddhāstathā śītāḥ kāryāḥ karṣasamā guḍāḥ/
yathāgni bhakṣaṇīyāste plīhapāṇḍvāmayāpahāḥ//
Ca.6.16.105 grahaṇyarśonudaścaiva takravāṭyāśinaḥ smṛtāḥ/
iti maṇḍūravaṭakāḥ/
mañjiṣṭhā rajanī drākṣā balāmūlānyayorajaḥ//
Ca.6.16.106 lodhraṃ caiteṣu gauḍaḥ syādariṣṭaḥ pāṇḍurogiṇām/
iti gauḍo+ariṣṭaḥ/
bījakātṣoḍaśapalaṃ triphalāyāśca viṃśatiḥ//
Ca.6.16.107 drākṣāyāḥ pañca lākṣāyāḥ sapta droṇe jalasya tat/
sādhyaṃ pādāvaśeṣe tu pūtaśeṣe samāvapet//
Ca.6.16.108 śarkarāyāstulāṃ prasthaṃ mākṣikasya ca kārṣikam/
vyoṣaṃ vyāghranakhośīraṃ kramukaṃ sailavālukam//
Ca.6.16.109 madhukaṃ kuṣṭhamityetaccūrṇitaṃ ghṛtabhājane/
yaveṣu daśārātraṃ tadgrīṣme dviḥ śiśire sthitam//
Ca.6.16.110 pibettadgrahaṇīpāṇḍurogārśaḥśothagulmanut/
mūtrakṛcchrāśmarīmehakāmalāsannipātajit//
Ca.6.16.111 bījakāriṣṭa ityeṣa ātreyeṇa prakīrtitaḥ/
iti bījakāriṣṭaḥ/
dhātrīphalasahasre dve pīḍayitvā rasaṃ tu tam//
Ca.6.16.112 kṣaudrāṣṭāṃśena saṃyuktaṃ kṛṣṇārdhakuḍavena ca/
śarkarārdhatulonmiśraṃ pakṣaṃ snigdhaghaṭe sthitam//
Ca.6.16.113 prapibenmātrayā prātarjīrṇe hitamitāśanaḥ/
kāmalāpāṇḍuhṛdrogavātāsṛgviṣamajvarān//
Ca.6.16.114 kāsahikkāruciśvāsāṃścaiṣo+ariṣṭaḥ praṇāśayet/
iti dhātryariṣṭaḥ/
sthirādibhiḥ śṛtaṃ toyaṃ pānāhāre praśasyate//
Ca.6.16.115 pāṇḍūnāṃ, kāmalārtānāṃ mṛdvīkāmalakīrasaḥ/
pāṇḍurogapraśāntyarhtamiti proktaṃ maharṣiṇā//
Ca.6.16.116 vikalpyametadbhiṣajā pṛthagdoṣabalaṃ prati/
vātike shehabhūyiṣṭaṃ, paittike tiktaśītalam//
Ca.6.16.117 ślaiṣmike &kaṭutiktoṣṇaṃ, vimiśraṃ sānnipātike/
nipātayeccharīrāttu mṛttikāṃ bhakṣitāṃ bhiṣak//
Ca.6.16.118 yuktijñaḥ śodhanaistīkṣṇaiḥ prasamīkṣya balābalam/
śuddhakāyasya sarpīṃṣi balādhānāni yojayet//
Ca.6.16.119 vyoṣaṃ bilvaṃ haridre dve triphalā dve punarnave/
mustānyayorajaḥ pāṭhā viḍaṅgaṃ devadāru ca//
Ca.6.16.120 vṛścikālī ca bhārgī ca &sakṣīraistaiḥ samairghṛtam/
sādhayitvā pibedyuktyā naro mṛddoṣapīḍitaḥ//
Ca.6.16.121 tadvat keśarayaṣṭyāhvapippalīkṣāraśādvalaiḥ/
mṛdbhakṣaṇādāturasya laulyādavinivartinaḥ//
Ca.6.16.122 dveṣyārthaṃ bhāvitāṃ kāmaṃ dadyāttaddoṣanāśanaiḥ/
viḍaṅgailātiviṣayā nimbapatreṇa pāṭhayā//
Ca.6.16.123 vārtākaiḥ kaṭurohiṇyā kauṭajairmūrvayā+api vā/
yathādoṣaṃ prakurvīta bhaiṣajyaṃ pāṇḍurogiṇām//
Ca.6.16.124 kriyāviśeṣa eṣo+asya mato hetuviśeṣataḥ/
tilapiṣṭanibhaṃ yastu varcaḥ sṛjati kāmalī//
Ca.6.16.125 śleṣmaṇā ruddhamārgaṃ tat pittaṃ kaphaharairjayet/
rūkṣaśītagurusvāduvyāyāmairveganigrahaiḥ//
Ca.6.16.126 kaphasaṃmūrcchito vāyuḥ sthānāt pittaṃ kṣipedbalī/
hāridranetramūtratvak śvetavarcāstadā naraḥ//
Ca.6.16.127 bhavet sāṭopaviṣṭambho guruṇā hṛdayena ca/
daurbalyālpāgnipārśvārtihikkāśvāsārucijvaraiḥ//
Ca.6.16.128 krameṇālpe+&anusajyeta pitte śākhāsamāśrite/
barhitittiridakṣāṇāṃ rūkṣāmlaiḥ kaṭukai rasaiḥ//
Ca.6.16.129 śuṣkamūlakakaulatthairyūṣaiścānnāni bhojayet/
mātuluṅgarasaṃ kṣaudrapippalīmaricānvitam//
Ca.6.16.130 sanāgaraṃ pibet pittaṃ tathā+asyaiti svamāśayam/
kaṭutīkṣṇoṣṇalavaṇairbhṛśāmlaiścāpyupakramaḥ//
Ca.6.16.131 &āpittarāgācchakṛto vāyoścāpraśamādbhavet/
svasthānamāgate pitte purīṣe pittarañjite//
Ca.6.16.132 nivṛttopadravasya syāt pūrvaḥ kāmaliko vidhiḥ/
yadā tu pāṇḍorvarṇaḥ syāddharitaśyāvapītakaḥ//
Ca.6.16.133 balotsāhakṣayastandrā mandrāgnitvaṃ mṛdujvaraḥ/
strīṣvaharṣo+aṅgamardaśca śvāsastṛṣṇā+arucirbhramaḥ//
Ca.6.16.134 halīmakaṃ tadā tasya vidyādanilapittataḥ/
guḍūcīsvarasakṣīrasādhitaṃ māhiṣaṃ ghṛtam//
Ca.6.16.135 sa pibettrivṛtāṃ snigdho rasenāmalakasya tu/
virikto madhuraprāyaṃ bhajet pitānilāpaham//
Ca.6.16.136 drākṣālehaṃ ca pūrvoktaṃ sarpīṃṣi madhurāṇi ca/
yāpanān kṣīrabastīṃśca śīlayetsānuvāsanān//
Ca.6.16.137 mārdvīkāriṣṭayogāṃśca pibedyuktyā+agnivṛddhaye/
kāsikaṃ cābhayālehaṃ pippalīṃ madhukaṃ balām//
Ca.6.16.138 payasā ca prayuñjīta yathādoṣaṃ yathābalam/

tatra ślokau---

pāṇḍoḥ pañcavidhasyoktaṃ hetulakṣaṇabheṣajam//
Ca.6.16.139 kāmalā dvividhā teṣāṃ sādhyāsādhyatvameva ca/
teṣāṃ vikalpo yaścānyo mahāvyādhirhalīmakaḥ/
tasya coktaṃ samāsena vyañjanaṃ sacikitsitam//
ityagniveśakṛte tantre+aprāpte dṛḍhabalasaṃpūrite cikitsāsthāne pāṇḍurogacikitsitaṃ nāma ṣoḍaśo+adhyāyaḥ//16//