saptadaśo+adhyāyaḥ/

Ca.6.17.1 athāto hikkāśvāsacikitsitaṃ vyākhyāsyāmaḥ//

Ca.6.17.2 iti ha smāha bhagavānātreyaḥ//

Ca.6.17.3 devalokārthatattvajñamātreyamṛṣimuttamam/
apṛcchat saṃśayaṃ dhīmānagniveśaḥ kṛtāñjaliḥ//
Ca.6.17.4 ya ime dvividhāḥ proktāstridoṣāstriprakopaṇāḥ/
rogā nānātmakāsteṣāṃ kasko bhavati durjayaḥ//
Ca.6.17.5 agniveśasya tadvākyaṃ śrutvā matimatāṃ varaḥ/
uvāca paramaprītaḥ paramārthaviniścayam//
Ca.6.17.6 kāmaṃ prāṇaharā rogā bahavo na tu te tathā/
yathā śvāsaśca hikkā ca prāṇānāśu nikṛntataḥ//
Ca.6.17.7 anyairapyupasṛṣṭasya rogairjantoḥ pṛthagvidhaiḥ/
ante saṃjāyate hikkā śvāso vā tīvravedanaḥ//
Ca.6.17.8 kaphavātātmakāvetau pittasthānasamudbhavau/
hṛdayasya rasādīnāṃ dhātūnāṃ copaśoṣaṇau//
Ca.6.17.9 tasmāt sādhāraṇāvetau matau paramadurjayau/
mithyopacaritau kruddhau hata āśīviṣāviva//
Ca.6.17.10 pṛthak pañcavidhāvetau nirdiṣṭau rogasaṃgrahe/
tayoḥ śṛṇu samutthānaṃ liṅgaṃ ca sabhiṣagjitam//
Ca.6.17.11 rajasā dhūmavātābhyāṃ śītasthānāmbusevanāt/
vyāyāmādgrāmyadharmādhvarūkṣānnaviṣamāśanāt//
Ca.6.17.12 āmapradoṣādānāhādraukṣyādatyapatarpaṇāt/
daurbalyānmarmaṇo ghātāddvandvācchuddhyatiyogataḥ//
Ca.6.17.13 atīsārajvaracchardipratiśyāyakṣatakṣayāt/
raktapittādudāvartādvisūcyalasakādapi//
Ca.6.17.14 pāṇḍurogādviṣāccaiva pravartete gadāvimau/
niṣpāvamāṣapiṇyākatilatailaniṣevaṇāt//
Ca.6.17.15 piṣṭaśālūkaviṣṭambhividāhigurubhojanāt/
jalajānūpapiśitadadhyāmakṣīrasevanāt//
Ca.6.17.16 abhiṣyandyupacārācca śleṣmalānāṃ ca sevanāt/
kaṇṭhorasaḥ pratīghātādvibandhaiśca pṛthagvidhaiḥ//
Ca.6.17.17 mārutaḥ prāṇavāhīni srotāṃsyāviśya kupyati/
uraḥsthaḥ kaphamuddhūya hikkāśvāsān karoti saḥ//
Ca.6.17.18 ghorān prāṇoparodhāya prāṇināṃ pañca pañca ca/
ubhayoḥ pūrvarūpāṇi śṛṇu vakṣyāmyataḥ param//
Ca.6.17.19 kaṇṭhorasorgurutvaṃ ca vadanasya kaṣāyatā/
hikkānāṃ pūrvarūpāṇi kukṣerāṭopa eva ca//
Ca.6.17.20 ānāhaḥ pārśvaśūlaṃ ca pīḍanaṃ hṛdayasya ca/
prāṇasya ca vilomatvaṃ śvāsānāṃ pūrvalakṣaṇam//
Ca.6.17.21 prāṇodakānnavāhīni srotāṃsi sakapho+anilaḥ/
hikkāḥ karoti saṃrudhya tāsāṃ liṅgaṃ pṛthak śṛṇu//
Ca.6.17.22 kṣīṇamāṃsabalaprāṇatejasaḥ sakapho+anilaḥ/
gṛhītvā sahasā kaṇṭhamuccairghoṣavatīṃ bhṛśam//
Ca.6.17.23 karoti satataṃ hikkāmekadvitriguṇāṃ tathā/
prāṇaḥ srotāṃsi marmāṇi saṃrudhyoṣmāṇameva ca//
Ca.6.17.24 saṃjñāṃ muṣṇāti gātrāṇāṃ stambhaṃ saṃjanayatyapi/
mārgaṃ caivānnapānānāṃ ruṇaddhyupahatasmṛteḥ//
Ca.6.17.25 sāśruviplutanetrasya stabdhaśaṅkhacyutabhruvaḥ/
saktajalpapralāpasya nirvṛtiṃ nādhigacchataḥ//
Ca.6.17.26 mahāmūlā mahāvegā mahāśabdā mahābalā/
mahāhikketi sā nṝṇāṃ sadyaḥ prāṇaharā matā//
iti mahāhikkā/
Ca.6.17.27 hikkate yaḥ pravṛddhastu kṛśo dīnamanā naraḥ/
jarjareṇorasā kṛcchraṃ gambhīramanunādayan//
Ca.6.17.28 saṃjṛmbhan saṃkṣipaṃścaiva tathā+aṅgāni prasārayan/
pārśve cobhe samāyamya kūjan stambharugarditaḥ//
Ca.6.17.29 nābheḥ pakvāśayādvā+api hikkā cāsyopajāyate/
kṣobhayantī bhṛśaṃ dehaṃ nāmayantīva tāmyataḥ//
Ca.6.17.30 ruṇaddhyucchvāsamārgaṃ tu pranaṣṭabalacetasaḥ/
gambhīrā nāma sā tasya hikkā prāṇāntikī matā//
iti gambhīrā hikkā/
Ca.6.17.31 vyapetā jāyate hikkā yā+annapāne caturvidhe/
āhārapariṇāmānte bhūyaśca labhate balam//
Ca.6.17.32 pralāpavamyatīsāratṛṣṇārtasya vicetasaḥ/
jṛmbhiṇo viplutākṣasya śuṣkāsyasya vināminaḥ//
Ca.6.17.33 paryādhmātasya hikkā yā jatrumūlādasantatā/
sā vyapeteti vijñeyā hikkā prāṇoparodhinī//
iti vyapetā hikkā/
Ca.6.17.34 kṣudravāto yadā koṣṭhādvyāyāmaparighaṭṭitaḥ/
kaṇṭhe prapadyate hikkāṃ tadākṣudrāṃ karoti saḥ//
Ca.6.17.35 atiduḥkhā na sā coraḥśiromarmaprabādhinī/
na cocchvāsānnapānānāṃ mārgamāvṛtya tiṣṭhati//
Ca.6.17.36 vṛddhimāyasyato yāti bhuktamātre ca mārdavam/
yataḥ pravartate pūrvaṃ tata eva nirvatate//
Ca.6.17.37 hṛdayaṃ kloma kaṇṭhaṃ ca tālukaṃ ca samāśritā/
mṛdvī sā kṣudrahikketi nṛṇāṃ sādhyā prakīrtitā//
iti kṣudrahikkā/
Ca.6.17.38 sahasā+atyabhyavahṛtauḥ pānānnaiḥ pīḍito+anilaḥ/
ūrdhvaṃ prapadyate koṣṭhānmadyairvā+atimadapradaiḥ//
Ca.6.17.39 tathā+atiroṣabhāṣyādhvahāsyabhārātivatanaiḥ/
vāyuḥ koṣṭhagato dhāvan pānabhojyaprapīḍitaḥ//
Ca.6.17.40 uraḥsrotaḥ samāviśya kuryāddhikkāṃ tato+annajām/
tathā śanairasaṃbandhaṃ kṣuvaṃścāpi sa hikkate//
Ca.6.17.41 na marmabādhājananī nendriyāṇāṃ prabādhinī/
hikkā pīte tathā bhukte śamaṃ yāti ca sā+annajā//
ityannajā hikkā/
Ca.6.17.42 atisaṃcitadoṣasya bhaktacchedakṛśasya ca/
vyādhibhiḥ kṣīṇadehasya vṛddhasyātivyavāyinaḥ//
Ca.6.17.43 āsāṃ yā sā samutpannā hikkā hantyāśu jīvitam/
yamikā ca pralāpārtitṛṣṇāmohasamanvitā//
Ca.6.17.44 akṣīṇaścāpyadīnaśca sthiradhātvindriyaśca yaḥ/
tasya sādhayituṃ śakyā yamikā hantyato+anyathā//
Ca.6.17.45 yadā srotāṃsi saṃrudhya mārutaḥ kaphapūrvakaḥ/
viṣvagvrajati saṃruddhastadā śvāsānkaroti saḥ//
Ca.6.17.46 uddhūyamānavāto yaḥ śabdavadduḥkhito naraḥ/
uccaiḥ śvasiti saṃruddho mattarṣabha ivāniśam//
Ca.6.17.47 pranaṣṭajñānavijñānastathā vibhrāntalocanaḥ/
vikṛtākṣyānano baddhamūtravarcā viśīrṇavāk//
Ca.6.17.48 dīnaḥ praśvasitaṃ cāsya dūrādvijñāyate bhṛśam/
mahāśvāsopasṛṣṭaḥ sa kṣiprameva vipadyate//
iti mahāśvāsaḥ/
Ca.6.17.49 dīrghaṃ śvasiti yastūrdhvaṃ na ca pratyāharatyadhaḥ/
śleṣmāvṛtamukhasrotāḥ kruddhagandhavahārditaḥ//
Ca.6.17.50 ūrdhvadṛṣṭirvipaśyaṃśca vibhrāntākṣa itastataḥ/
pramudhyan vedanārtaśca śuṣkāsyo+aratipīḍitaḥ//
Ca.6.17.51 ūrdhvaśvāse &prakupite hyadhaḥśvāso nirudhyate/
mudhyatastāmyataścordhvaṃ śvāsastasyaiva hantyasūn//
ityūrdhvaśvāsaḥ/
Ca.6.17.52 yastu śvasiti vicchinnaṃ sarvaprāṇena pīḍitaḥ/
na vā śvasiti duḥkhārto marmacchedarugarditaḥ//
Ca.6.17.53 ānāhasvedamūrcchārto dadyamānena bastinā/
viplutākṣaḥ parikṣīṇaḥ śvasan raktaikalocanaḥ//
Ca.6.17.54 vicetāḥ pariśuṣkāsyo vivarṇaḥ pralapannaraḥ/
chinnaśvāsena vicchinnaḥ sa śīghraṃ prajahātyasūn//
iti chinnaśvāsaḥ/
Ca.6.17.55 pratilomaṃ yadā vāyuḥ srotāṃsi pratipadyate/
grīvāṃ śiraśca saṃgṛhya śleṣmāṇaṃ samudīrya ca//
Ca.6.17.56 karoti pīnasaṃ tena ruddho ghurghurukaṃ tathā/
atīva tīvravegaṃ ca śvāsaṃ prāṇaprapīḍakam//
Ca.6.17.57 pratābhyatyativegācca kāsate sannirudhyate/
pramohaṃ kāsamānaśca sa gacchati muhurmuhuḥ//
Ca.6.17.58 śleṣmaṇyamucyamāne tu bhṛśaṃ bhavati duḥkhitaḥ/
tasyaiva ca vimokṣānte muhūrtaṃ labhate sukham//
Ca.6.17.59 athāsyoddhvaṃsate kaṇṭhaḥ kṛcchrācchaknoti bhāṣitum/
na cāpi nidrāṃ labhate śayānaḥ śvāsapīḍitaḥ//
Ca.6.17.60 pārśve tasyāvagṛhṇāti śayānasya samīraṇaḥ/
āsīno labhate saudhyamuṣṇaṃ caivābhinandati//
Ca.6.17.61 ucchritākṣo lalāṭena svidyatā bhṛśamartimān/
viśuṣkāsyo muhuḥ śvāso muhuścaivāvadhamyate//
Ca.6.17.62 meghāmbuśītaprāgvātaiḥ śleṣmalaiścābhivardhate/
sa yāpyastamakaśvāsaḥ sādhyo vā syānnavotthitaḥ//
iti tamakaśvāsaḥ/
Ca.6.17.63 jvaramūrcchāparītasya vidyāt pratamakaṃ tu tam/
udāvartarajo+ajīrṇaklinnakāyanirodhajaḥ//
Ca.6.17.64 tamasā vardhate+atyarthaṃ śītaiścāśu praśāmyati/
majjatastamasīvā+asya vidyāt saṃtamakaṃ tu tam//
iti pratamakasaṃtamakaśvāsau/
Ca.6.17.65 rūkṣāyāsodbhavaḥ koṣṭhe kṣudro vāta udīrayan/
kṣudraśvāso na so+atyarthaṃ duḥkhenāṅgaprabādhakaḥ//
Ca.6.17.66 hinasti na sa gātrāṇi na ca duḥkho yathetare/
na ca bhojanapānānāṃ niruṇaddhyucitāṃ gatim//
Ca.6.17.67 nendriyāṇāṃ vyathāṃ nāpi kāṃcidāpādayedrujam/
sa sādhya ukto balinaḥ sarve cāvyaktalakṣaṇāḥ//
Ca.6.17.68 iti śvāsāḥ samuddiṣṭā hikkāścaiva svalakṣaṇaiḥ/
eṣāṃ prāṇaharā varjyā ghorāste hyāśukāriṇaḥ//
Ca.6.17.69 bheṣajaiḥ sādhyayāpyāṃstu kṣipraṃ bhiṣagupācaret/
upekṣitā daheyurhi śuṣkaṃ kakṣamivānalaḥ//
Ca.6.17.70 kāraṇasthānamūlaikyādekameva cikitsitam/
dvayorapi yathādṛṣṭamṛṣibhistannibodhata//
Ca.6.17.71 hikkāśvāsārditaṃ snigdhairādau svedairupācaret/
āktaṃ lavaṇatailena nāḍīprastarasaṃkaraiḥ//
Ca.6.17.72 tairasya grathitaḥ śleṣmā srotaḥsvabhivilīyate/
khāni mārdavamāyānti tato vātānulomatā//
Ca.6.17.73 yathā+adrikuñjeṣvarkāṃśutaptaṃ viṣyandate himam/
śleṣmā taptaḥ sthiro dehe svedairviṣyandate tathā//
Ca.6.17.74 svinnaṃ jñātvā tatastūrṇaṃ bhojayet snigdhamodanam/
matsyānāṃ śūkarāṇāṃ vā rasairdadhyuttareṇa vā//
Ca.6.17.75 tataḥ śleṣmaṇi saṃvṛddhe vamanaṃ pāyayettu tam/
pippalīsaindhavakṣaudrairyuktaṃ vātāvirodhi yat//
Ca.6.17.76 nirhṛte sukhamāpnoti sa kaphe duṣṭavigrahe/
srotaḥsu ca viśuddheṣu caratyavihato+anilaḥ//
Ca.6.17.77 līnaśceddoṣaśeṣaḥ syāddhūmaistaṃ nirharedbudhaḥ/
haridrāṃ patrameraṇḍamūlaṃ lākṣāṃ manaḥśilām//
Ca.6.17.78 sadevadārvalaṃ māṃsīṃ piṣṭvā vartiṃ prakalpayet/
tāṃ ghṛtāktāṃ pibeddhūmaṃ yavairvā ghṛtasaṃyutaiḥ//
Ca.6.17.79 madhūcchiṣṭaṃ sarjarasaṃ ghṛtaṃ mallakasaṃpuṭe/
kṛtvā dhūmaṃ pibecchṛṅgaṃ bālaṃ vā snāyu vā gavām//
Ca.6.17.80 syonākavardhamānānāṃ nāḍīṃ śuṣkāṃ kuśasya vā/
padmakaṃ guggulaṃ lohaṃ śallakīṃ vā ghṛtāplutam//
Ca.6.17.81 svarakṣiṇātisārāsṛkpittadāhānubandhajān/
madhurasnigdhaśītādyairhikkāśvāsānupācaret//
Ca.6.17.82 na svedyāḥ pittadāhārtā raktasvedātivartinaḥ/
kṣīṇadhātubalā rūkṣā garbhiṇyaścāpi pittalāḥ//
Ca.6.17.83 koṣṇaiḥ kāmamuraḥkaṇṭhaṃ snehasekaiḥ saśarkaraiḥ/
utkārikopanāhaiśca svedayen mṛdubhiḥ kṣaṇam//
Ca.6.17.84 tilomāmāṣagodhūmacūrṇairvātaharaiḥ saha/
snehaiścotkārikā sāmlaiḥ sakṣīrairvā kṛtā hitā//
Ca.6.17.85 navajvarāmadoṣeṣu rūkṣasvedaṃ vilaṅghanam/
samīkṣyollekhanaṃ vā+api kārayellavaṇāmbunā//
Ca.6.17.86 atiyogoddhataṃ vātaṃ dṛṣṭvā vātaharairbhiṣak/
rasādyairnātiśītoṣṇairabhyaṅgaiśca śamaṃ nayet//
Ca.6.17.87 udāvarte tathā++ādhmāne mātuluṅgāmlavetasaiḥ/
hiṅgupīlubiḍaiścānnaṃ yuktaṃ syādanulomanam//
Ca.6.17.88 hikkāśvāsāmayī hyeko balavān durbalo+aparaḥ/
kaphādhikastathainaiko rūkṣo bahvanilo+aparaḥ//
Ca.6.17.89 kakādhike balasthe ca vamanaṃ savirecanam/
kuryāt pathyāśine dhūmalehādiśamanaṃ tataḥ//
Ca.6.17.90 vātikān durbalān bālān vṛddhāṃścānilasūdanaiḥ/
tarpayedeva śamanaiḥ snehayūṣarasādibhiḥ//
Ca.6.17.91 anutkliṣṭakaphāsvinnadurbalānāṃ viśodhanāt/
vāyurlabdhāspado marma saṃśoṣyāśu haredasūn//
Ca.6.17.92 dṛḍhān bahukaphāṃstasmādrasairānūpavārijaiḥ/
tṛptānviśodhayetsvinnān bṛṃhayeditarān bhiṣak//
Ca.6.17.93 barhitittiridakṣāśca jāṅgalāśca mṛgadvijāḥ/
daśamūlīrase siddhāḥ kaulatthe vā rase hitāḥ//
Ca.6.17.94 nidigdhikāṃ bilvamadhyaṃ karkaṭākhyāṃ durālabhām/
trikaṇṭakaṃ guḍūcīṃ ca kulatthāṃśca sacitrakān//
Ca.6.17.95 jale paktvā rasaḥ pūtaḥ pippalīghṛtabharjitaḥ/
sanāgaraḥ salavaṇaḥ syādyūṣo bhojane hitaḥ//
Ca.6.17.96 rāsnāṃ balāṃ pañcamūlaṃ hrasvaṃ mudgān sacitrakān/
paktvā+ambhasi rase tasmin yūṣaḥ sādhyaśca pūrvavat//
Ca.6.17.97 pallavānmātuluṅgasya nimbasya kulakasya ca/
paktvā mudgāṃśca savyoṣān kṣārayūṣaṃ vipācayet//
Ca.6.17.98 dattvā salavaṇaṃ kṣāraṃ śigrūṇi maricāni ca/
yuktyā saṃsādhito yūṣo hikkāśvāsavikāranut//
Ca.6.17.99 kāsamardakapatrāṇāṃ yūṣaḥ śobhāñjanasya ca/
śuṣkamūlakayūṣaśca hikkāśvāsanivāraṇaḥ//
Ca.6.17.100 sadadhivyoṣasarpiṣko yūṣo vārtākajo hitaḥ/
śāliṣaṣṭikagodhūmayavānnānyanavāni ca//
Ca.6.17.101 hiṅgusauvarcalājājībiḍapauṣkaracitrakaiḥ/
siddhā karkaṭaśṛṅgyā ca yavāgūḥ śvāsahikkinām//
Ca.6.17.102 daśamūlīśaṭīrasnāpippalīmūlapauṣkaraiḥ/
śṛṅgītāmalakībhārgīguḍūcīnāgarāmbubhiḥ//
Ca.6.17.103 yavāgūṃ vidhinā siddhāṃ kaṣāyaṃ vā pibennaraḥ/
kāsahṛdgrahapārśvārtihikkāśvāsapraśāntaye//
Ca.6.17.104 puṣkarāhvaśaṭīvyoṣamātuluṅgāmlavetasaiḥ/
yojayedannapānāni sasārpirbiḍahiṅgubhiḥ//
Ca.6.17.105 daśamūlasya vā kvāthamathavā devadāruṇaḥ/
tṛṣito madirāṃ vā+api hikkāśvāsī pibennaraḥ//
Ca.6.17.106 pāṭhāṃ madhurasāṃ rāsnāṃ saralaṃ devadāru ca/
prakṣālya jarjarīkṛtya surāmaṇḍe nidhāpayet//
Ca.6.17.107 taṃ mandalavaṇaṃ kṛtvā bhiṣak prasṛtasaṃmitam/
pāyayettu tato hikkā śvāsaścaivopaśāmyati//
Ca.6.17.108 hiṅgu sauvarcalaṃ kolaṃ samaṅgāṃ pippalīṃ balām/
mātuluṅgarase piṣṭamāranālena vā pibet//
Ca.6.17.109 sauvarcalaṃ nāgaraṃ ca bhārgīṃ dviśarkarāyutam/
uṣṇāmbunā pibedetaddhikkāśvāsavikāranut//
Ca.6.17.110 bhārgīnāgarayoḥ kalkaṃ maricakṣārayostathā/
pītadrucitrakāsphotāmūrvāṇāṃ cāmbunā pibet//
Ca.6.17.111 madhūlikā tugākṣīrī nāgaraṃ pippalī tathā/
utkārikā ghṛte siddhā śvāse pittānubandhaje//
Ca.6.17.112 śvāvidhaṃ śaśamāṃsaṃ ca śallakasya ca śoṇitam/
pippalīghṛtasiddhāni śvāse vātānubandhaje//
Ca.6.17.113 suvarcalāraso dugdhaṃ ghṛtaṃ trikaṭukānvitam/
śālyodanasyānupānaṃ vātapittānuge hitam//
Ca.6.17.114 śirīṣapuṣpasvarasaḥ saptaparṇasya vā punaḥ/
pippalīmadhusaṃyuktaḥ kaphapittānuge mataḥ//
Ca.6.17.115 madhukaṃ pippalīmūlaṃ guḍo &gośvaśakṛdrasaḥ/
ghṛtaṃ kṣaudraṃ kāsaśvāsahikkābhiṣyandināṃ śubham//
Ca.6.17.116 kharāśvoṣṭravarāhāṇāṃ meṣasya ca gajasya ca/
śakṛdrasaṃ bahukaphe caikaikaṃ madhunā pibet//
Ca.6.17.117 kṣāraṃ cāpyaśvagandhāyā lihyānnā kṣaudrasarpiṣā/
mayūrapādanālaṃ vā śakalaṃ śallakasya vā//
Ca.6.17.118 &śvāvijjāṇḍakacāṣāṇāṃ romāṇi kurarasya vā/
&śṛṅgyekadviśaphānāṃ vā carmāsthīni khurāṃstathā//
Ca.6.17.119 sarvāṇyekaikaśo vā+api dagdhvā kṣaudraghṛtānvitam/
cūrṇaṃ līḍhvā jayet kāsaṃ hikkāṃ śvāsaṃ ca dāruṇam//
Ca.6.17.120 ete hi kaphasaṃruddhagati-&prāṇaprakopajāḥ/
tasmāttanmārgaśuddhyarthaṃ deyā lehā na niṣkaphe//
Ca.6.17.121 kāsine cchardanaṃ dadyāt svarabhaṅge ca buddhimān/
vātaśleṣmaharairyuktaṃ tamake tu virecanam//
Ca.6.17.122 udīryate bhṛśataraṃ mārgarodhādvahajjalam/
yathā tathā+anilastasya mārgaṃ nityaṃ viśodhayet//
Ca.6.17.123 śaṭīcorakajīvantīvantītvaṅmustaṃ puṣkarāhvayam/
surasaṃ tāmalakyelā pippalyaguru nāgaram//
Ca.6.17.124 vālakaṃ ca samaṃ cūrṇaṃ kṛtvā+aṣṭaguṇaśarkaram/
sarvathā tamake śvāse hikkāyāṃ ca prayojayet//
Ca.6.17.125 muktāpravālavaidūryaśaṅkhasphaṭikamañjanam/
&sasāragandhakācārkasūkṣmailālavaṇadvayam//
Ca.6.17.126 tāmrāyorajasī rūpyaṃ &sasaugandhikasīsakam/
jātīphalaṃ śaṇādbījamapāmārgasya taṇḍulāḥ//
Ca.6.17.127 eṣāṃ pāṇitalaṃ cūrṇaṃ tulyānāṃ kṣaudrasarpiṣā/
hikkāṃ śvāsaṃ ca kāsaṃ ca līḍhamāśu niyacchati//
Ca.6.17.128 añjanāttimiraṃ kācaṃ nīlikāṃ puṣpakaṃ tamaḥ/
&malyaṃ kaṇḍūmabhiṣyandamarma caiva praṇāśayet//
iti muktādyaṃ cūrṇam/
Ca.6.17.129 śaṭīpuṣkaramūlānāṃ cūrṇamāmalakasya ca/
madhunā saṃyutaṃ lehyaṃ cūrṇaṃ vā kālalohajam//
Ca.6.17.130 saśarkarāṃ tāmalakīṃ drākṣāṃ gośvaśakṛdrasam/
tulyaṃ guḍaṃ nāgaraṃ ca prāśayennāvayettathā//
Ca.6.17.131 laśunasya palāṇḍorvā mūlaṃ gṛñjanakasya vā/
nāvayeccandanaṃ vā+api nārīkṣīreṇa saṃyutam//
Ca.6.17.132 sukhoṣṇaṃ ghṛtamaṇḍaṃ vā saindhavenāvacūrṇitam/
nāvayenmākṣikīṃ viṣṭhāmalaktakarasena vā//
Ca.6.17.133 nārīkṣīreṇa siddhaṃ vā sarpirmadhurakairapi/
pītaṃ nasto niṣiktaṃ vā sadyo hikkāṃ niyacchati//
Ca.6.17.134 sakṛduṣṇaṃ sakṛcchītaṃ vyatyāsāddhikkināṃ payaḥ/
pāne nastaḥkriyāyāṃ vā śarkarāmadhusaṃyutam//
Ca.6.17.135 adhobhāgairghṛtaṃ siddhaṃ sadyo hikkāṃ niyacchati/
pippalīmadhuyuktau vā rasau dhātrīkapitthayoḥ//
Ca.6.17.136 lājālākṣāmadhudrākṣāpippalyaśvaśakṛdrasān/
lihyāt kolamadhudrākṣāpippalīnāgarāṇi vā//
Ca.6.17.137 śītāmbusekaḥ sahasā trāso vismāpanaṃ bhayam/
krodhaharṣapriyodvegā hikkāpracyāvanā matāḥ//
Ca.6.17.138 hikkāśvāsavikārāṇāṃ nidānaṃ yat prakīrtitam/
varjyamārogyakāmaistaddhikkāśvāsavikāribhiḥ//
Ca.6.17.139 &hikkāśvāsānubandhā ye śuṣkoraḥkaṇṭhatālukāḥ/
prakṛtyā rūkṣadehāśca sarpirbhistānupācaret//
Ca.6.17.140 daśamūlarase sarpirdadhimaṇḍe ca sādhayet/
kṛṣṇāsauvarcalakṣāravayaḥsthāhiṅgucorakaiḥ//
Ca.6.17.141 kāyasthayā ca tat pānāddhikkāśvāsau praṇāśayet/
tejovatyabhayā kuṣṭhaṃ pippalī kaṭurohiṇī//
Ca.6.17.142 bhūtīkaṃ pauṣkaraṃ mūlaṃ palāśaścitrakaḥ śaṭī/
sauvarcalaṃ tāmalakī saindhavaṃ bilvapeśikā//
Ca.6.17.143 tālīsapatraṃ jīvantī vacā tairakṣasaṃmitaiḥ/
hiṅgupādairghṛtaprasthaṃ pacettoye caturguṇe//
Ca.6.17.144 etadyathābalaṃ pītvā hikkāśvāsau jayennaraḥ/
&śothānilārśograhaṇīhṛtpārśvaruja eva ca//
iti tejovatyādighṛtam/
Ca.6.17.145 manaḥśilāsarjarasalākṣārajanipadmakaiḥ/
mañjiṣṭhailaiśca karṣāṃśaiḥ prasthaḥ siddho ghṛtāddhitaḥ//
Ca.6.17.146 jīvanīyopasiddhaṃ vā sakṣaudraṃ lehayedghṛtam/
tryūṣaṇaṃ dādhikaṃ vā+api pibedvāsāghṛtaṃ tathā//
iti manaḥśilādighṛtam/
Ca.6.17.147 yatkiṃcit kaphavātaghnamuṣṇaṃ vātānulomanam/
bheṣajaṃ pānamannaṃ vā taddhitaṃ śvāsahikkine//
Ca.6.17.148 vātakṛdvā kaphaharaṃ kaphakṛdvā+anilāpaham/
kāryaṃ naikāntikaṃ tābhyāṃ prāyaḥ śreyo+anilāpaham//
Ca.6.17.149 sarveṣāṃ bṛṃhaṇe hyalpaḥ śakyaśca prāyaśo bhavet/
&nātyarthaṃ śamane+apāyo bhṛśo+aśakyaśca karśane//
Ca.6.17.150 tasmācchuddhānaśuddhāṃśca śamanairbṛṃhaṇairapi/
hikkāśvāsārditāñjantūn prāyaśaḥ samupācaret//

Ca.6.17.151 tatra ślokaḥ---

durjayatve samutpattau kriyaikatve ca kāraṇam/
liṅgaṃ pathyaṃ ca hikkānāṃ śvāsānāṃ ceha darśitam//
ityagniveśakṛte tantre carakapratisaṃskṛte+aprāpte dṛḍhabalasaṃpūrite cikitsāsthāne hikkāśvāsacikitsitaṃ nāma saptadaśo+adhyāyaḥ//17//