aṣṭādaśo+adhyāyaḥ/

Ca.6.18.1 athātaḥ kāsacikitsitaṃ vyākhyāsyāmaḥ//

Ca.6.18.2 iti ha smāha bhagavānātreyaḥ//

Ca.6.18.3 tapasā yaśasā dhṛtyā dhiyā ca parayā+anvitaḥ/
ātreyaḥ kāsaśāntyarthaṃ prāha siddhaṃ cikitsitam//
Ca.6.18.4 vātādijāstrayo ye ca kṣatajaḥ kṣayajastathā/
pañcaite syurnṛṇāṃ kāsā vardhamānāḥ kṣayapradāḥ//
Ca.6.18.5 pūrvarūpaṃ bhavetteṣāṃ śūkapūrṇagalāsyatā/
kaṇṭhe kaṇḍūśca bhojyānāmavarodhaśca jāyate//
Ca.6.18.6 adhaḥpratihato vāyurūrdhvasrotaḥsamāśritaḥ/
udānabhāvamāpannaḥ kaṇṭhe saktastathorasi//
Ca.6.18.7 āviśya śirasaḥ khāni sarvāṇi pratipūrayan/
ābhañjannākṣipan dehaṃ hanumanye tathā+akṣiṇī//
Ca.6.18.8 netre pṛṣṭhamuraḥpārśve nirbhujya stambhayaṃstataḥ/
śuṣko vā sakapho vā+api kasanātkāsa ucyate//
Ca.6.18.9 pratighātaviśeṣeṇa tasya vāyoḥ saraṃhasaḥ/
&vedanāśabdavaiśiṣṭyaṃ kāsānāmupajāyate//
Ca.6.18.10 rūkṣaśītakaṣāyālpapramitānaśanaṃ striyaḥ/
vegadhāraṇamāyāso vātakāsapravartakāḥ//
Ca.6.18.11 hṛtpārśvoraḥśūlasvarobhedakaro bhṛśam/
śuṣkoraśkaṇṭhavaktrasya hṛṣṭalomnaḥ pratāmyataḥ//
Ca.6.18.12 nirghoṣadainyastananadaurbalyakṣobhamohakṛt/
śuṣkakāsaḥ kaphaṃ śuṣkaṃ kṛcchrānmuktvā+alpatāṃ vrajet//
Ca.6.18.13 snigdhāmlalavaṇoṣṇaiśca bhuktapītaiḥ praśāmyati/
ūrdhvavātasya jīrṇe+anne vegavānmāruto bhavet//
Ca.6.18.14 kaṭukoṣṇavidāhyamlakṣārāṇāmatisevanam/
pittakāsakaraṃ krodhaḥ saṃtāpaścāgnisūryajaḥ//
Ca.6.18.15 pītaniṣṭhīvanākṣitvaṃ tiktāsyatvaṃ svarāmayaḥ/
urodhūmāyanaṃ tṛṣṇā dāho moho+arucirbhramaḥ//
Ca.6.18.16 pratataṃ kāsamānaśca jyotīṃṣīva ca paśyati/
śleṣmāṇaṃ pittasaṃsṛṣṭaṃ niṣṭhīvati ca paittike//
Ca.6.18.17 gurvabhiṣyandimadhurasnigdhasvapnāviceṣṭanaiḥ/
vṛddhaḥ śleṣmā+anilaṃ ruddhvā &kaphakāsaṃ karoti hi//
Ca.6.18.18 mandāgnitvārucicchardipīnasotkleśagauravaiḥ/
lomaharṣāsyamādhuryakledasaṃsadanairyutam//
Ca.6.18.19 bahulaṃ madhuraṃ snigdhaṃ niṣṭhīvati ghanaṃ kapham/
kāsamāno hyarug vakṣaḥ saṃpūrṇamiva manyate//
Ca.6.18.20 ativyavāyabhārādhvayuddhāśvagajavigrahaiḥ/
rūkṣasyoraḥ kṣataṃ vāyurgṛhītvā kāsamāvahet//
Ca.6.18.21 sa pūrvaṃ kāsate śuṣkaṃ tataḥ ṣṭhīvet saśoṇitam/
kaṇṭhena rujatā+atyarthaṃ virugṇeneva corasā//
Ca.6.18.22 sūcībhiriva tīkṣṇābhistudyamānena śūlinā/
duḥkhasparśona śūlena bhedapīḍābhitāpinā//
Ca.6.18.23 parvabhedajvaraśvāsatṛṣṇāvaisvaryapīḍitaḥ/
pārāvata ivākūjan kāsavegātkṣatodbhavāt//
Ca.6.18.24 viṣamāsātmyabhojyātivyavāyādveganigrahāt/
ghṛṇināṃ śocatāṃ nṝṇāṃ vyāpanne+agnau trayo malāḥ//
Ca.6.18.25 kupitāḥ kṣayajaṃ kāsaṃ kuryurdehakṣayapradam/
kurgandhaṃ haritaṃ raktaṃ ṣṭhīvet pūyopamaṃ kapham//
Ca.6.18.26 sthānādutkāsamānaśca hṛdayaṃ manyate &cyutam/
akasmāduṣṇaśītārto bahvāśī durbalaḥ kṛśaḥ//
Ca.6.18.27 snigdhācchamukhavarṇatva &śrīmaddarśanalocanaḥ/
pāṇipādatalaiḥ ślakṣṇaiḥ &satatāsūyako ghṛṇī//
Ca.6.18.28 jvaro miśrākṛtistasya pārśvaruk pīnaso+aruciḥ/
&bhinnasaṃhatavarcastvaṃ svarabhedo+animittataḥ//
Ca.6.18.29 ityeṣa kṣayajaḥ kāsaḥ kṣīṇānāṃ dehanāśanaḥ/
sādhyo balavatāṃ vā syādyāpyastvevaṃ kṣatotthitaḥ//
Ca.6.18.30 navau kadācit sidhyetāmetau pādaguṇānvitau/
sthavirāṇāṃ jarākāsaḥ sarvo yāpyaḥ prakīrtitaḥ//
Ca.6.18.31 trīnsādhyānsādhayetpūrvān pathyairyāpyāṃśca yāpayet/
cikitsāmata ūrdhvaṃ tu śṛṇu kāsanibarhiṇīm//
Ca.6.18.32 rūkṣasyānilajaṃ kāsamādau snehairupācaret/
sarpirbhirbastibhiḥ peyāyūṣakṣīrarasādibhiḥ//
Ca.6.18.33 vātaghnasiddhaiḥ snehādyairdhūmairlehaiśca yuktitaḥ/
abhyaṅgaiḥ pariṣekaiśca snigdhaiḥ svedaiśca buddhimān//
Ca.6.18.34 bastibhirbaddhaviḍvātaṃ śuṣkordhṛvaṃ cordhvabhaktikaiḥ/
ghṛtaiḥ sapittaṃ sakaphaṃ jayet snehavirecanaiḥ//
Ca.6.18.35 kaṇṭakārīguḍūcībhyāṃ pṛthak triṃśatpalādrase/
prasthaḥ siddho ghṛtādvātakāsanudvahnidīpanaḥ//
iti kaṇṭakārīghṛtam/
Ca.6.18.36 pippalīpippalīmūlacavyacitrakanāgaraiḥ/
dhānyapāṭhāvacārāsnāyaṣṭyāhvakṣārahiṅgubhiḥ//
Ca.6.18.37 kolamātrairghṛtaprasthāddaśamūlīrasāḍhake/
siddhāccaturthikāṃ pītvā peyāmaṇḍaṃ pibedanu//
Ca.6.18.38 tacchvāsakāsahṛtpārśvagrahaṇīdoṣagulmanut/
pippalyādyaṃ ghṛtaṃ caitadātreyeṇa prakīrtitam//
iti pippalyādighṛtam/
Ca.6.18.39 tryūṣaṇaṃ triphalāṃ drākṣāṃ kāśmaryāṇi parūṣakam/
dve pāṭhe devadārvṛddhiṃ svaguptāṃ citrakaṃ śaṭīm//
Ca.6.18.40 &brāhmīṃ tāmalakīṃ medāṃ kākanāsāṃ śatāvarīm/
trikaṇṭakaṃ vidārīṃ ca piṣṭvā karṣasamaṃ ghṛtāt//
Ca.6.18.41 prasthaṃ caturguṇe kṣīre siddhaṃ kāsaharaṃ pibet/
jvaragulmāruciplīhaśirohṛtpārśvaśūlanut//
Ca.6.18.42 kāmalārśo+anilāṣṭhīlākṣataśoṣakṣayāpaham/
tryūṣaṇaṃ nāma vikhyātametadghṛtamanuttamam//
iti tryūṣaṇādyaṃ ghṛtam/
Ca.6.18.43 droṇe+apāṃ sādhayedrāsnāṃ daśamūlīṃ śatāvarīm/
palikāṃ māṇikāṃśāṃstu kulatthānbadarānyavān//
Ca.6.18.44 tulārdhaṃ cājamāṃsasya pādaśeṣeṇa tena ca/
ghṛtāḍhakaṃ samakṣīraṃ jīvanīyaiḥ palonmitaiḥ//
Ca.6.18.45 siddhaṃ taddaśabhiḥ kalkairnasyapānānuvāsanaiḥ/
samīkṣya vātarogeṣu yathāvasthaṃ prayojayet//
Ca.6.18.46 pañcakāsān śiraḥkampaṃ śūlaṃ vaṅkṣaṇayonijam/
sarvāṅgaikāṅgarogāṃśca saplīhordhvānilāñjayet//
iti rāsnāghṛtam/
Ca.6.18.47 viḍaṅgaṃ nāgaraṃ rāsnā pippalī hiṅgu saindhavam/
bhārgī kṣāraśca taccūrṇaṃ pibedvā ghṛtamātrayā//
Ca.6.18.48 sakaphe+anilaje kāse śvāsahikkāhatāgniṣu/
dvau kṣārau pañcakolāni pañcava lavaṇāni ca//
Ca.6.18.49 śaṭīnāgarakodīcyakalkaṃ vā vastragālitam/
pāyayeta ghṛtonmiśraṃ vātakāsanibarhaṇam//
Ca.6.18.50 durālabhāṃ śaṭīṃ drākṣāṃ śṛṅgaveraṃ sitopalām/
lihyāt karkaṭaśṛṅgīṃ ca kāse tailena vātaje//
Ca.6.18.51 duḥsparśāṃ pippalīṃ mustaṃ bhārgīṃ karkaṭakīṃ śaṭīm/
purāṇaguḍatailābhyāṃ cūrṇitaṃ vā+api lehayet//
Ca.6.18.52 viḍaṅgaṃ saindhavaṃ kuṣṭhaṃ vyoṣaṃ hiṅgu manaḥśilām/
&madhusarpiryutaṃ kāsahikkāśvāsaṃ jayellihan//
Ca.6.18.53 citrakaṃ pippalīmūlaṃ vyoṣaṃ hiṅgu durālabhām/
śaṭīṃ puṣkaramūlaṃ ca śreyasīṃ surasāṃ vacām//
Ca.6.18.54 bhārgīṃ chinnaruhāṃ rāsnāṃ śṛṅgīṃ drākṣāṃ ca kārṣikān/
&kalkānardhatulākvāthe nidigdhyāḥ palaviṃśatim//
Ca.6.18.55 dattvā matsyaṇḍikāyāśca ghṛtācca kuḍavaṃ pacet/
siddhaṃ śītaṃ pṛthak kṣaudrapippalīkuḍavānvitam//
Ca.6.18.56 catuṣpalaṃ tugākṣīryāścūrṇitaṃ tatra dāpayet/
lehayet kāsahṛdrogaśvāsagulmanivāraṇam//
iti citrakādilehaḥ/
Ca.6.18.57 daśamūlīṃ svayaṅguptāṃ śaṅkhapuṣpīṃ śaṭīṃ balām/
hastipippalyapāmārgapippalīmūlacitrakān//
Ca.6.18.58 bhārgīṃ puṣkaramūlaṃ ca dvipalāṃśaṃ yavāḍhakam/
harītakīśataṃ caikaṃ jale pañcāḍhake pacet//
Ca.6.18.59 yavaiḥ svinnaiḥ kaṣāyaṃ taṃ pūtaṃ taccābhayāśatam/
pacedguḍatulāṃ dattvā kuḍavaṃ ca pṛthagghṛtāt//
Ca.6.18.60 tailāt sapippalīcūrṇāt siddhaśīte ca mākṣikāt/
lihyāddve cābhaye nityamataḥ khādedrasāyanāt//
Ca.6.18.61 tadvalīpalitaṃ hanti varṇāyurbalavardhanam/
pañcakāsān kṣayaṃ śvāsaṃ hikkāṃ ca viṣamajvaram//
Ca.6.18.62 hanyāttathā+arśograhaṇīhṛdrogārucipīnasān/
agastyavihitaṃ śreṣṭhaṃ rasāyanamidaṃ śubham//
ityagastyaharītakī/
Ca.6.18.63 saindhavaṃ pippalīṃ bhārgīṃ śṛṅgaveraṃ durālabhām/
dāḍimāmlena koṣṇena bhārgīnāgaramambunā//
Ca.6.18.64 &pibet khadirasāraṃ vā madirādadhimastubhiḥ/
athavā pippalīkalkaṃ ghṛtabhṛṣṭaṃ sasaindhavam//
Ca.6.18.65 śirasaḥ pīḍane srāve nāsāyā hṛdi tāmyati/
kāsapratiśyāyavatāṃ dhūmaṃ vaidyaḥ prayojayet//
Ca.6.18.66 daśāṅgulonmitāṃ nāḍīmathavā+aṣṭāṅgulonmitām/
śarāvasaṃpuṭacchidre kṛtvā jihmāṃ vicakṣaṇaḥ//
Ca.6.18.67 vairecanaṃ mukhenaiva kāsavān dhūmamāpibet/
tamuraḥ kevalaṃ prāptaṃ mukhenaivodvamet punaḥ//
Ca.6.18.68 sa hyasya taikṣṇyādvicchidya śleṣmāṇamurasi sthitam/
niṣkṛṣya śamayet kāsaṃ vātaśleṣmasamudbhavam//
Ca.6.18.69 manaḥśilālamadhukamāṃsīmusteṅgudaiḥ pibet/
dhūmaṃ tasyānu ca kṣīraṃ sukhoṣṇaṃ saguḍaṃ pibet//
Ca.6.18.70 eṣa kāsān pṛthagdoṣasannipātasamudbhavān/
dhūmo hanyādasaṃsiddhānanyairyogaśatairapi//
Ca.6.18.71 prapauṇḍarīkaṃ madhukaṃ śārṅgeṣṭāṃ samanaḥśilām/
maricaṃ pippalīṃ drākṣāmelāṃ surasamañjarīm//
Ca.6.18.72 kṛtvā vartīṃ pibeddhūmaṃ kṣaumacelānuvartitām/
ghṛtāktāmanu ca kṣīraṃ guḍodakamathāpi vā//
Ca.6.18.73 manaḥśilailāmaricakṣārāñjanakuṭannaṭaiḥ/
&vaṃśalekhanasevyālakṣaumalaktakarohiṣaiḥ//
Ca.6.18.74 pūrvakalpena dhūmo+ayaṃ sānupāno vidhīyate/
manaḥśilāle tadvacca pippalīnāgaraiḥ saha//
Ca.6.18.75 tvagaiṅgudī bṛhatyau dve tālamūlī manaḥśilā/
kārpāsāsthyaśvagandhā ca dhūmaḥ kāsavināśanaḥ//
Ca.6.18.76 grāmyānūpaudakaiḥ śāliyavagodhūmaṣaṣṭikān/
rasairmāṣātmaguptānāṃ yūṣairvā bhojayeddhitān//
Ca.6.18.77 yavānīpippalībilvamadhyanāgaracitrakaiḥ/
rāsnājājīpṛthakparṇīpalāśaśaṭipauṣkaraiḥ//
Ca.6.18.78 snigdhāmlalavaṇāṃ siddhāṃ peyāmanilaje pibet/
kaṭīhṛtpārśvakoṣṭhārtiśvāsahikkāpraṇāśinīm//
Ca.6.18.79 daśamūlarase tadvatpañcakolaguḍānvitām/
siddhāṃ samatilāṃ dadyātkṣīre vā+api sasaindhavām//
Ca.6.18.80 mātsyakaukkuṭavārāhairāmiṣairvā ghṛtānvitām/
&siddhāṃ sasaindhavāṃ peyāṃ vātakāsī pibennaraḥ//
Ca.6.18.81 vāstuko vāyasīśākaṃ mūlakaṃ suniṣaṇṇakam/
snehāstailādayo bhakṣyāḥ kṣīrekṣurasagauḍikāḥ//
Ca.6.18.82 dadhyāranālāmlaphalaprasannāpānameva ca/
śasyate vātakāse tu svādvamlalavaṇāni ca//
iti vātakāsacikitsā/
Ca.6.18.83 paittike sakaphe kāse vamanaṃ sarpiṣā hitam/
tathā madanakāśmaryamadhukakkathitairjalaiḥ//
Ca.6.18.84 yaṣṭyāhvaphalakalkairvā vidārīkṣurasāyutaiḥ/
hṛtadoṣastataḥ śītaṃ madhuraṃ ca kramaṃ bhajet//
Ca.6.18.85 paitte tanukaphe kāse trivṛtāṃ madhurairyutām/
dadyādghanakaphe tiktairvirekārthe yutāṃ bhiṣak//
Ca.6.18.86 snigdhaśītastanukaphe rūkṣaśītaḥ kaphe ghane/
kramaḥ kāryaḥ paraṃ bhojyaiḥ snehairlehaiśca śasyate//
Ca.6.18.87 śṛṅgāṭakaṃ padmabījaṃ nīlīsārāṇi pippalī/
pippalīmustayaṣṭyāhvadrākṣāmūrvāmahauṣadham//
Ca.6.18.88 lājā+amṛtaphalā drākṣā tvakkṣīrī pippalī sitā/
pippalīpadmakadrākṣā bṛhatyāśca phalādrasaḥ//
Ca.6.18.89 kharjūraṃ pippalī vāṃśī śvadaṃṣṭrā ceti pañca te/
ghṛtakṣaudrayutā lehāḥ ślokārdhaiḥ pittakāsinām//
Ca.6.18.90 śarkarācandanadrākṣāmadhudhātrīphalotpalaiḥ/
paitte, samustamaricaḥ sakaphe, saghṛto+anile//
Ca.6.18.91 mṛdvīkārdhaśataṃ triṃśatpippalīḥ śarkarāpalam/
lehayenmadhunā gorvā &kṣīrapaṃ ca śakṛdrasam//
Ca.6.18.92 tvagelāvyoṣamṛdvīkāpippalīmūlapauṣkaraiḥ/
lājāmustaśaṭīrāsnādhātrīphalabibhītakaiḥ//
Ca.6.18.93 śarkarākṣaudrasarpirbhirlehaḥ kāsavināśanaḥ/
śvāsaṃ hikkāṃ kṣayaṃ caiva hṛdrogaṃ ca praṇāśayet//
Ca.6.18.94 pippalyāmalakaṃ drākṣāṃ lākṣāṃ lājāṃ sitopalām/
kṣīre paktvā ghanaṃ śītaṃ lihyāt kṣaudrāṣṭabhāgikam//
Ca.6.18.95 vidārīkṣumṛṇālānāṃ rasān kṣīraṃ sitopalām/
pibedvā madhusaṃyuktaṃ pittakāsaharaṃ param//
Ca.6.18.96 madhurairjāṅgalarasaiḥ śyāmākayavakodravāḥ/
mudgādiyūṣaiḥ śākaiśca tiktakairmātrayā hitāḥ//
Ca.6.18.97 ghanaśleṣmaṇi lehāstu tiktakā madhusaṃyutāḥ/
śālayaḥ syustanukaphe ṣaṣṭikāśca rasādibhiḥ//
Ca.6.18.98 śarkarāmbho+anupānārthaṃ drākṣekṣūṇāṃ rasāḥ payaḥ/
sarvaṃ ca madhuraṃ śītamavidāhi praśasyate//
Ca.6.18.99 kākolībṛhatīmedāyugmaiḥ savṛṣanāgaraiḥ/
pittakāse rasān kṣīraṃ yūṣāṃścāpyupakalpayet//
Ca.6.18.100 śarādipañcamūlasya pippalīdrākṣayostathā/
kaṣāyeṇa śṛtaṃ kṣīraṃ pibet samadhuśarkaram//
Ca.6.18.101 sthirāsitāpṛśniparṇīśrāvaṇībṛhatīyugaiḥ/
jīvakarṣabhakākolītāmalakyṛddhijīvakaiḥ//
Ca.6.18.102 śṛtaṃ payaḥ pibet kāsī jvarī dāhī kṣatakṣayī/
tajjaṃ vā sādhayet sarpiḥ sakṣīrekṣurasaṃ bhiṣak//
Ca.6.18.103 jīvakādyairmadhurakaiḥ phalaiścābhiṣukādibhiḥ/
kalkaistrikārṣikaiḥ siddhe pūtaśīte pradāpayet//
Ca.6.18.104 śarkarāpippalīcūrṇaṃ tvakkṣīryā maricasya ca/
śṛṅgāṭakasya cāvāpya kṣaudragarbhānpalonmitān//
Ca.6.18.105 guḍān godhūmacūrṇena kṛtvā khādeddhitāśanaḥ/
śukrāsṛgdoṣaśoṣeṣu kāse kṣīṇakṣateṣu ca//
Ca.6.18.106 śarkarānāgarodīcyaṃ kaṇṭakārīṃ śaṭīṃ samam/
piṣṭvā rasaṃ pibetpūtaṃ vastreṇa ghṛtamūrcchitam//
Ca.6.18.107 mahiṣyajāvigokṣīradhātrīphalarasaiḥ samaiḥ/
sarpiḥ siddhaṃ pibedyuktyā pittakāsanibarhaṇam//
iti pittakāsacikitsā/
Ca.6.18.108 balinaṃ vamanairādau śodhitaṃ kaphakāsinam/
yavānnaiḥ kaṭurūkṣoṣṇaiḥ kaphaghnaiścāpyupācaret//
Ca.6.18.109 pippalīkṣārikairyūṣaiḥ kaulatthairmūlakasya ca/
laghūnyannāni bhuñjīta rasairvā kaṭukānvitaiḥ//
Ca.6.18.110 dhānvabailarasaiḥ snehaistilasarṣapabilvajaiḥ/
madhvamloṣṇāmbutakraṃ vā madyaṃ vā nigadaṃ pibet//
Ca.6.18.111 pauṣkarāragvadhaṃ mūlaṃ paṭolaṃ tairniśāsthitam/
jalaṃ madhuyutaṃ peyaṃ kāleṣvannasya vā triṣu//
Ca.6.18.112 kaṭphalaṃ kattṛṇaṃ bhārgīṃ mustaṃ dhānyaṃ vacābhaye/
śuṇṭhīṃ parpaṭakaṃ śṛṅgīṃ surāhvaṃ ca śṛtaṃ jale//
Ca.6.18.113 madhuhiṅguyutaṃ peyaṃ kāse vātakaphātmake/
kaṇṭharoge mukhe śūne śvāsahikkājvareṣu ca//
Ca.6.18.114 pāṭhāṃ śuṇṭhīṃ mūrvāṃ gavākṣīṃ mustapippalīm/
piṣṭvā gharmāmbunā hiṅgusaindhavābhyāṃ yutāṃ pibet//
Ca.6.18.115 nāgarātiviṣe mustaṃ śṛṅgīṃ karkaṭakasya ca/
harītakīṃ śaṭīṃ caiva tenaiva vidhinā pibet//
Ca.6.18.116 tailabhṛṣṭaṃ ca pippalyāḥ kalkākṣaṃ sasitopalam/
pibedvā śleṣmakāsaghnaṃ kulattharasasaṃyutam//
Ca.6.18.117 kāsamardāśvaviṭbhṛṅgarājavārtākajo rasaḥ/
sakṣaudraḥ kaphakāsaghnaḥ surasasyāsitasya ca//
Ca.6.18.118 devadāru śaṭī rāsnā karkaṭākhyā durālabhā/
pippalī nāgaraṃ mustaṃ pathyādhātrīsitopalāḥ//
Ca.6.18.119 madhutailayutāvetau lehau vātānuge kaphe/
pippalī pippalīmūlaṃ citrako hastipippalī//
Ca.6.18.120 pathyā tāmalakī dhātrī bhadramustā ca pippalī/
devadārvabhayā mustaṃ pippalī viśvabheṣajam//
Ca.6.18.121 viśālā pippalī mustaṃ trivṛtā ceti lehayet/
caturo madhunā lehān kaphakāsaharān bhiṣak//
Ca.6.18.122 sauvarcalābhayādhātrīpippalīkṣāranāgaram/
cūrṇitaṃ sarpiṣā vātakaphakāsaharaṃ pibet//
Ca.6.18.123 daśamūlāḍhake prasthaṃ ghṛtasyākṣasamaiḥ pacet/
puṣkarāhvaśaṭībilvasurasavyoṣahiṅgubhiḥ//
Ca.6.18.124 peyānupānaṃ tat peyaṃ kāse vātakaphātmake/
śvāsarogeṣu sarveṣu kaphavātātmakeṣu ca//
iti daśamūlādighṛtam/
Ca.6.18.125 samūlaphalapatrāyāḥ kaṇṭakāryā rasāḍhake/
ghṛtaprasthaṃ balāvyoṣaviḍaṅgaśaṭicitrakaiḥ//
Ca.6.18.126 sauvarcalayavakṣārapippalīmūlapauṣkaraiḥ/
vṛścīrabṛhatīpathyāyavānīdāḍimardhibhiḥ//
Ca.6.18.127 drākṣāpunarnavācavyadurālambhāmlavetasaiḥ/
śṛṅgītāmalakībhārgīrāsnāgokṣurakaiḥ pacet//
Ca.6.18.128 kalkaistat sarvakāseṣu hikkāśvāseṣu śasyate/
kaṇṭakārīghṛtaṃ hyetat kaphavyādhinisūdanam//
iti kaṇṭakārīghṛtam/
Ca.6.18.129 kulattharasayuktaṃ vā pañcakolaśṛtaṃ ghṛtam/
pāyayet kaphaje kāse hikkāśvāse ca śasyate//
iti kulatthādighṛtam/
Ca.6.18.130 dhūmāṃstāneva dadyācca ye proktā vātakāsinām/
kośātakīphalānmadhyaṃ pibedvā samanaḥśilam//
Ca.6.18.131 tamakaḥ kaphakāse tu syāccet pittānubandhajaḥ/
pittakāsakriyāṃ tatra yathāvasthaṃ prayojayet//
Ca.6.18.132 vāte kaphānubandhe tu kuryāt kaphaharīṃ kriyām/
pittānubandhayorvātakaphayoḥ pittanāśinīm//
Ca.6.18.133 ārdre virūkṣaṇaṃ, śuṣke snigdhaṃ, vātakaphātmake/
kāse+annapānaṃ kaphaje sapitte tiktasaṃyutam//
iti kaphajakāsacikitsā/
Ca.6.18.134 kāsamātyayikaṃ matvā kṣatajaṃ tvarayā jayet/
madhurairjīvanīyaiśca balamāṃsavivardhanaiḥ//
Ca.6.18.135 pippalī madhukaṃ piṣṭaṃ kārṣikaṃ sasitopalam/
prāsthikaṃ gavyamājaṃ ca kṣīramikṣurasastathā//
Ca.6.18.136 yavagodhūmamṛdvīkācūrṇamāmalakādrasaḥ/
tailaṃ ca prasṛtāṃśāni tat sarvaṃ mṛdunā+agninā//
Ca.6.18.137 pacellehaṃ ghṛtakṣaudrayuktaḥ sa kṣatakāsahā/
śvāsahṛdrogakārśyeṣu hito vṛddhe+alparetasi//
Ca.6.18.138 kṣatakāsābhibhūtānāṃ vṛttiḥ syāt pittakāsikī/
kṣīrasarpirmadhuprāyā saṃsarge tu viśeṣaṇam//
Ca.6.18.139 vātapittārdite+abhyaṅgo gātrabhede ghṛtairhitaḥ/
tailairmārutarogaghnaiḥ pīḍyamāne ca vāyunā//
Ca.6.18.140 hṛtpārśvārtiṣu pānaṃ syājjīvanīyasya sarpiṣaḥ/
sadāhaṃ kāsino raktaṃ ṣṭhīvataḥ sabale+anale//
Ca.6.18.141 māṃsocitebhyaḥ kṣāmebhyo lāvādīnāṃ rasā hitāḥ/
tṛṣṇārtānāṃ payaśchāgaṃ śaramūlādibhiḥ śṛtam//
Ca.6.18.142 rakte srotobhya āsyādvā+apyāgate kṣīrajaṃ ghṛtam/
nasyaṃ pānaṃ yavāgūrvā śrānte kṣāme hatānale//
Ca.6.18.143 stambhāyāmeṣu mahatīṃ mātrāṃ vā sarpiṣaḥ pibet/
kuryādvā vātarogaghnaṃ pittaraktāvirodhi yat//
Ca.6.18.144 nivṛtte kṣatadoṣe tu kaphe vṛddha &uraḥ kṣate/
dālyate kāsino yasya sa dhūmānnā pibedimān//
Ca.6.18.145 dve mede madhukraṃ dve ca bale taiḥ kṣaumalaktakaiḥ/
vartitairdhūmamāpīya jīvanīyaghṛtaṃ pibet//
Ca.6.18.146 manaḥśilāpalāśājagandhātvakkṣīrināgaraiḥ/
bhāvayitvā pibet kṣaumamanu cekṣuguḍodakam//
Ca.6.18.147 piṣṭvā manaḥśilāṃ tulyāmārdrayā vaṭaśuṅgayā/
sasarpiṣkaṃ pibeddhūmaṃ tittiripratibhojanam//
Ca.6.18.148 bhāvitaṃ jīvanīyairvā kuliṅgāṇḍarasāyutaiḥ/
kṣaumaṃ dhūmaṃ pibet kṣīraṃ śṛtaṃ cāyoguḍairanu//
iti kṣatajakāsacikitsā/
Ca.6.18.149 saṃpūrṇarūpaṃ kṣayajaṃ durbalasya vivarjayet/
navotthitaṃ balavataḥ pratyākhyāyācaret kriyām//
Ca.6.18.150 tasmai bṛṃhaṇamevādau kuryādagneśca dīpanam/
bahudoṣāya sasnehaṃ mṛdu dadyādvirecanam//
Ca.6.18.151 śampākena trivṛtayā mṛdvīkārasayuktayā/
tilvakasya kaṣāyeṇa vidārīsvarasena ca//
Ca.6.18.152 sarpiḥ siddhaṃ pibedyuktyā kṣīṇadeho viśodhanam/
(hitaṃ taddehabalayorasya saṃrakṣaṇaṃ &matam//)
Ca.6.18.153 pitte kaphe ca saṃkṣīṇe parikṣīṇeṣu dhātuṣu/
ghṛtaṃ karkaṭakīkṣīradvibalāsādhitaṃ pibet//
Ca.6.18.154 vidārībhiḥ kadambairvā tālasasyaistathā śṛtam/
ghṛtaṃ payaśca mūtrasya vaivarṇye kṛcchranirgame//
Ca.6.18.155 śūne savedane meḍhre pāyau saśroṇivaṃkṣaṇe/
ghṛtamaṇḍena &madhunā+anuvāsyo miśrakeṇa vā//
Ca.6.18.156 jāṅgalaiḥ pratibhuktasya vartakādyā bileśayāḥ/
kramaśaḥ prasahāścaiva prayojyāḥ piśitāśinaḥ//
Ca.6.18.157 auṣṇyāt pramāthibhāvācca srotobhyaścyāvayanti te/
kaphaṃ, śuddhaiśca taiḥ puṣṭiṃ kuryātsamyagvahanrasaḥ//
Ca.6.18.158 dvipañcamūlītriphalācavikābhārgicitrakaiḥ/
kulatthapippalīmūlapāṭhakolayavairjale//
Ca.6.18.159 śṛtairnāgaraduḥsparśāpippalīśaṭipauṣkaraiḥ/
kalaiḥ karkaṭaśṛṅgyā ca samaiḥ sarpirvipācayet//
Ca.6.18.160 siddhe+asmiṃścūrṇitau kṣārau dvau pañca lavaṇāni ca/
dattvā yuktyā pibenmātrāṃ kṣayakāsanipīḍitaḥ//
iti dvipañcamūlādighṛtam/
Ca.6.18.161 guḍūcīṃ pippalīṃ mūrvāṃ haridrāṃ śreyasīṃ vacām/
nidigdhikāṃ kāsamardaṃ pāṭhāṃ citrakanāgaram//
Ca.6.18.162 jale caturguṇe paktvā pādaśeṣeṇa tatsamam/
siddhaṃ sarpiḥ pibedgulmaśvāsārtikṣayakāsanut//
iti guḍūcyādighṛtam/
Ca.6.18.163 kāsamardābhayāmustapāṭhākaṭphalanāgaraiḥ/
pippalīkaṭukādrākṣākāśmaryasurasaistathā//
Ca.6.18.164 akṣamātrairghṛtaprasthaṃ kṣīradrākṣārasāḍhake/
pacecchoṣajvaraplīhasarvakāsaharaṃ śivam//
Ca.6.18.165 dhātrīphalaiḥ kṣīrasiddhaiḥ sarpirvā+apyavacūrṇitam/
dviguṇe dāḍimarase vipakvaṃ vyoṣasaṃyutam//
Ca.6.18.166 pibedupari bhaktasya yavakṣāraghṛtaṃ naraḥ/
pippalīguḍasiddhaṃ vā cchāgakṣīrayutaṃ ghṛtam//
Ca.6.18.167 etānyagnivivṛddhyarthaṃ sarpīṃṣi kṣayakāsinām/
syurdoṣabaddhakoṣṭhoraḥsrotasāṃ ca viśuddhaye//
Ca.6.18.168 harītakīryavakvāthadvyāḍhake viṃśatiṃ pacet/
svinnā mṛditvā tāstasmin purāṇaṃ guḍaṣaṭpalam//
Ca.6.18.169 dadyānmanaḥśilākarṣaṃ karṣāṃrdhaṃ ca rasāñjanāt/
kuḍavārdhaṃ ca pipplyāḥ sa lehaḥ śvāsakāsanut//
iti harītakīlehaḥ/
Ca.6.18.170 śvāvidhaḥ sūcayo dagdhāḥ saghṛtakṣaudraśarkarāḥ/
śvāsakāsaharā barhipādau vā kṣaudrasarpiṣā//
Ca.6.18.171 eraṇḍapatrakṣāraṃ vā vyoṣatailaguḍānvitam/
lihyādetena vidhinā surasairaṇḍapatrajam//
Ca.6.18.172 drākṣāpadmakavārtākapippalīḥ kṣaudrasarpiṣā/
lihyāttryūṣaṇacūrṇaṃ vā purāṇaguḍasarpiṣā//
Ca.6.18.173 citrakaṃ triphalājājī karkaṭākhyā kaṭutrikam/
drākṣāṃ ca kṣaudrasarpirbhyāṃ lihyādadyādguḍena vā//
Ca.6.18.174 padmakaṃ triphalāṃ vyoṣaṃ viḍaṅgaṃ suradāru ca/
balāṃ rāsnāṃ ca tulyāni sūkṣmacūrṇāni kārayet//
Ca.6.18.175 sarvairebhiḥ samaṃ cūrṇaiḥ pṛthak kṣaudraṃ ghṛtaṃ sitām/
vimathya lehayellehaṃ sarvakāsaharaṃ śivam//
Ca.6.18.176 jīvantīṃ madhukaṃ pāṭhāṃ tvakkṣīrīṃ triphalāṃ śaṭīm/
mustaile padmakaṃ drākṣāṃ dve bṛhatyau vitunnakam//
Ca.6.18.177 sārivāṃ pauṣkaraṃ mūlaṃ karkaṭākhyāṃ rasāñjanam/
punarnavāṃ loharajastrāyamāṇāṃ yavānikām//
Ca.6.18.178 bhārgīṃ tāmalakīmṛddhiṃ viḍaṅgaṃ dhanvayāsakam/
kṣāracitrakacavyāmlavetasavyoṣadāru ca//
Ca.6.18.179 cūrṇīkṛtya samāṃśāni lehayet kṣaudrasarpiṣā/
cūrṇātpāṇitalaṃ pañca kāsānetad vyapohati//
iti padmakādilehaḥ/
Ca.6.18.180 lihyānmaricacūrṇaṃ vā saghṛtakṣaudraśarkaram/
badarīpatrakalkaṃ vā ghṛtabhṛṣṭaṃ sasaindhavam//
Ca.6.18.181 &svarabhede ca kāse ca lehametaṃ prayojayet/
patrakalkaṃ ghṛtairbhṛṣṭaṃ tilvakasya saśarkaram//
Ca.6.18.182 peyā cotkārikā ccharditṛṭkāsāmātisāranut/
gaurasarṣapagaṇḍīraviḍaṅgavyoṣacitrakān/
sābhayān sādhayettoye yavāgūṃ tena cāmbhasā//
Ca.6.18.183 sasarpirlavaṇāṃ kāse hikkāśvāse sapīnase/
pāṇḍvāmaye kṣaye &śothe karṇaśūle ca dāpayet//
Ca.6.18.184 kaṇṭakārīrase siddho mudgayūṣaḥ susaṃskṛtaḥ/
sagaurāmalakaḥ sāmlaḥ sarvakāsabhiṣagjitam//
Ca.6.18.185 vātaghnauṣadhaniṣkvāthaṃ kṣīraṃ yūṣān rasānapi/
vaiṣkirapratudān bailān dāpayet kṣayakāsine//
Ca.6.18.186 kṣatakāse ca ye dhūmāḥ sānupānā nidarśitāḥ/
kṣayakāse+api tāneva yathāvasthaṃ prayojayet//
Ca.6.18.187 dīpanaṃ bṛṃhaṇaṃ caiva srotasāṃ ca viśodhanam/
vyatyāsātkṣayakāsibhyo balyaṃ sarvaṃ hitaṃ bhavet//
Ca.6.18.188 sannipātabhavo+apyeṣa kṣayakāsaḥ sudāruṇaḥ/
sannipātahitaṃ tasmāt sadā kāryaṃ bhiṣagjitam//
Ca.6.18.189 doṣānubalayogācca haredrogabalābalam/
kāseṣveṣu garīyāṃsaṃ jānīyāduttarottaram//
Ca.6.18.190 bhojyaṃ pānāni sarpīṃṣi &lehāśca saha pānakaiḥ/
kṣīraṃ sarpirguḍā dhūmāḥ kāsabhaiṣajyasaṃgrahaḥ//

Ca.6.18.191 tatra ślokaḥ---

saṃkhyā nimittaṃ rūpāṇi sādhyāsādhyatvameva ca/
kāsānāṃ bheḍajaṃ proktaṃ garīyastvaṃ ca kāsinaḥ//
ityagniveśakṛte tantre carakapratisaṃskṛte+aprāpte dṛḍhabalasaṃpūrite cikitsāsthāne kāsacikitsitaṃ nāmāṣṭādaśo+adhyāyaḥ//18//