viṃśo+adhyāyaḥ/

Ca.6.20.1 athātaśchardicikitsitaṃ vyākhyāsyāmaḥ//

Ca.6.20.2 iti ha smāha bhagavānātreyaḥ//

Ca.6.20.3 yaśasvinaṃ brahmatapodyutibhyāṃ jvalantamagnyarkasamaprabhāvam/
punarvasuṃ bhūtahite niviṣṭaṃ papraccha śiṣyo+atrijamagniveśaḥ//
Ca.6.20.4 yāśchardayaḥ pañca purā tvayoktā rogādhikāre bhiṣajāṃ variṣṭha!/
tāsāṃ cikitsāṃ sanidānaliṅgāṃ yathāvadācakṣva nṛṇāṃ hitārtham//
Ca.6.20.5 tadagniveśasya vaco niśamya prīto bhiṣakśreṣṭha idaṃ jagāda/
yāśchardayaḥ pañca purā mayoktāstā vistareṇa bruvato nibadha//
Ca.6.20.6 doṣaiḥ &pṛthaktriprabhavāścatasro dviṣṭārthayogādapi pañcamī syāt/
tāsāṃ hṛdutkleśakaphaprasekau dveṣo+aśane caiva hi pūrvarūpam//
Ca.6.20.7 vyāyāmatīkṣṇauṣadhaśokarogabhayopavāsādyatikarśitasya/
&vāyurmahāsrotasi saṃpravṛddha utkleśya doṣāṃstata ūrdhvamasyan//
Ca.6.20.8 āmāśayotkleśakṛtāṃ ca marma prapīḍayaṃśchardimudīrayettu/
hṛtpārśvapīḍāmukhaśoṣamūrdhanābhyartikāsasvarabhedatodaiḥ//
Ca.6.20.9 udgāraśabdaprabalaṃ saphenaṃ vicchinnakṛṣṇaṃ tanukaṃ kaṣāyam/
kṛcchreṇa cālpaṃ mahatā ca vegenārto+anilācchardayatīha duḥkham//
Ca.6.20.10 ajīrṇakaṭvamlavidāhyaśītairāmāśaye pittamudīrṇavegam/
rasāyanībhirvisṛtaṃ prapīḍya marmordhvamāgamya vamiṃ karoti//
Ca.6.20.11 mūrcchāpipāsāmukhaśoṣamūrdhatālvakṣisaṃtāpatamobhramārtaḥ/
pītaṃ bhṛśoṣṇaṃ haritaṃ satiktaṃ dhūmraṃ ca pittena vamet sadāham//
Ca.6.20.12 snigdhātigurvāmavidāhibhojyaiḥ svapnādibhiścaiva kapho+ativṛddhaḥ/
uraḥ śiro marma rasāyanīśca sarvāḥ samāvṛtya vamiṃ karoti//
Ca.6.20.13 tandrāsyamādhuryakaphaprasekasaṃtoṣanidrārucigauravārtaḥ/
snigdhaṃ ghanaṃ svādu kaphādviśuddhaṃ salomaharṣo+alparujaṃ vamettu//
Ca.6.20.14 samaśnataḥ sarvarasān prasaktamāmapradoṣartuviparyayaiśca/
sarve prakopaṃ yugapat prapannāśchardiṃ tridoṣāṃ janayanti doṣāḥ//
Ca.6.20.15 śūlāvipākārucidāhatṛṣṇāśvāsapramohaprabalā prasaktam/
chardistridoṣāllavaṇāmlanīlasāndroṣṇaraktaṃ vamatāṃ nṛṇāṃ syāt//
Ca.6.20.16 viṭsvedamūtrāmbuvahāni vāyuḥ srotāṃsi saṃrudhya yadordhvameti/
utsannadoṣasya samācitaṃ taṃ doṣaṃ samuddhūya narasya koṣṭhāt//
Ca.6.20.17 viṇmūtrayostat samavarṇagandhaṃ tṛṭśvāsahikkārtiyutaṃ prasaktam/
pracchardayedduṣṭamihātivegāttayā+arditaścāśu vināśameti//
Ca.6.20.18 dviṣṭapratīpāśucipūtyamedhyabībhatsagandhāśanadarśanaiśca/
yacchardayettaptamanā manoghnairdviṣṭārthasaṃyogabhavā matā sā//
Ca.6.20.19 kṣīṇasya yā chardiratipravṛddhā sopadravā śoṇitapūyayuktā/
sacandridāṃ tāṃ pravadantyasādhyāṃ sādhyāṃ cikitsedanupadravāṃ ca//
Ca.6.20.20 āmāśayotkleśabhavā hi sarvāśchardyo matā laṅghanameva tasmāt/
prākkārayenmārutajāṃ vimucya saṃśodhanaṃ vā kaphapittahāri//
Ca.6.20.21 cūrṇāni ligyānmadhunā+abhayānāṃ hṛdyāni vā yāni virecanāni/
madyaiḥ payobhiśca yutāni yuktyā nayantyadho doṣamudīrṇamūrdhvam//
Ca.6.20.22 vallīphalādyairvamanaṃ pibedvā yo durbalastaṃ śamanaiścikitset/
rasairmanojñairlaghubhirviśuṣkairbhakṣyaiḥ sabhojyairvividhaiśca pānaiḥ//
Ca.6.20.23 susaṃskṛtāstittiribarhilāvarasā vyapohantyanilapravṛttām/
chardiṃ tathā kolakulatthadhānyabilvādimūlāmlayavaiśca yūṣaḥ//
Ca.6.20.24 &vātātmikāyāṃ hṛdayadravārto naraḥ pibet saindhavavadghṛtaṃ tu/
siddhaṃ tathā dhānyakanāgarābhyāṃ dadhnā ca toyena ca dāḍimasya//
Ca.6.20.25 vyoṣeṇa yuktāṃ lavaṇaistribhiśca ghṛtasya mātrāmathavā vidadhyāt/
snigdhāni gṛdyāni ca bhojanāni rasaiḥ sayūṣairdadhidāḍimāmlaiḥ//
Ca.6.20.26 pittātmikāyāmanulomanārthaṃ drākṣāvidārīkṣurasaistrivṛt syāt/
kaphāśayasthaṃ tvatimātravṛddhaṃ pittaṃ haret svādubhirūrdhvameva//
Ca.6.20.27 śuddhāya kāle madhuśarkarābhyāṃ lājaiśca manthaṃ yadi vā+api peyām/
pradāpayenmudgarasena vā+api śālyodanaṃ jāṅgalajai rasairvā//
Ca.6.20.28 sitopalāmākṣikapippalībhiḥ kulmāṣalājāyavasaktugṛñjān/
kharjūramāṃsānyatha nārikelaṃ drākṣāmatho vā badarāṇi lihyāt//
Ca.6.20.29 srotojalājotpalakolamajjacūrṇāni lihyānmadhumā+abhayāṃ ca/
kolāsthimajjāñjanamakṣikāviḍlājāsitāmāgadhikākaṇān vā//
Ca.6.20.30 drākṣārasaṃ vā+api pibet suśītaṃ mṛdbhṛṣṭaloṣṭaprabhavaṃ jalaṃ vā/
jambvāmrayoḥ pallavajaṃ kaṣāyaṃ pibet suśītaṃ madhusaṃyutaṃ vā//
Ca.6.20.31 niśi sthitaṃ vāri samudgakṛṣṇaṃ sośīradhānyaṃ caṇakodakaṃ vā/
gavedhukāmūlajalaṃ guḍūcyā jalaṃ pibedikṣurasaṃ payo vā//
Ca.6.20.32 sevayaṃ pibet kāñcanagairikaṃ vā sabālakaṃ taṇḍuladhāvanena/
dhātrīrasenottamacandanaṃ vā tṛṣṇāvamighnāni samākṣikāṇi//
Ca.6.20.33 kalkaṃ tathā candanacavyamāṃsīdrākṣottamābālakagairikāṇām/
śītāmbunā gairikaśālicūrṇaṃ mūrvāṃ tathā taṇḍuladhāvanana//
Ca.6.20.34 kaphātmikāyāṃ vamanaṃ praśastaṃ sapippalīsarṣapanimbatoyaiḥ/
piṇḍītakaiḥ saindhavasaṃprayuktairvamyāṃ kaphāmāśayaśodhanārtham//
Ca.6.20.35 godhūmaśālīn sayavān purāṇān yūṣaiḥ paṭolāmṛtacitrakāṇām/
vyoṣasya nimbasya ca takrasiddhairyūṣaiḥ phalāmlaiḥ kaṭubhistathā+adyāt//
Ca.6.20.36 rasāṃśca śūlyāni ca jāṅgalānāṃ māṃsāni jīrṇānmadhusīdhvariṣṭān/
rāgāṃstathā ṣāḍavapānakāni drākṣākapitthaiḥ phalapūrakaiśca//
Ca.6.20.37 mudgānmasūrāṃścaṇakān kalāyān bhṛṣṭān yutānnāgaramākṣikābhyām/
lihyāttathaiva triphalāviḍaṅgacūrṇaṃ &viḍaṅgaplavayoratho vā//
Ca.6.20.38 sajāmbavaṃ vā &badarāmlacūrṇaṃ mustāyutāṃ karkaṭakasya śṛṅgīm/
durālabhāṃ vā madhusaṃprayuktāṃ lihyāt kaphacchardivinigrahārtham//
Ca.6.20.39 manaḥśilāyāḥ phalapūrakasya rasaiḥ kapitthasya ca pippalīnām/
kṣaudreṇa cūrṇaṃ maricaiśca yuktaṃ lihañjayecchardimudīrṇavegām//
Ca.6.20.40 yaiṣā pṛthaktvena mayā kriyoktā tāṃ sannipāte+api &samasya buddhyā/
doṣarturogāgnibalānyavekṣya prayojayecchāstravidapramattaḥ//
Ca.6.20.41 manobhighāte tu manonukūlā vācaḥ samāśvāsanaharṣaṇāni/
lokaprasiddhāḥ śrutayo vayasyāḥ śṛṅgārikāścaiva hitā vihārāḥ//
Ca.6.20.42 gandhā vicitrā manaso+anukūlā mṛtpuṣpaśuktāmlaphalādikānām/
śākāni bhojyānyatha pānakāni susaṃskṛtāḥ ṣāḍavarāgalehāḥ//
Ca.6.20.43 yūṣā rasāḥ kāmbalikā khaḍāśca māṃsāni dhānā vividhāśca bhakṣyāḥ/
phalāni mūlāni ca gandhavarṇarasairupetāni vamiṃ jayanti//
Ca.6.20.44 gandhaṃ rasaṃ sparśamathāpi śabdaṃ rūpaṃ ca yadyat priyamapyasātmyam/
tadeva dadyāt praśamāya tasyāstajjo hi rogaḥ sukha eva jetum//
Ca.6.20.45 chardyutthitānāṃ ca cikitsitāt svāccikitsitaṃ kāryamupadravāṇām/
atipravṛttāsu virecanasya karmātiyoge vihitaṃ vidheyam//
Ca.6.20.46 vamiprasaṅgāt pavano+apyavaśyaṃ dhātukṣayādvṛddhimupaiti tasmāt/
cirapravṛttāsvanilāpahāni kāryāṇyupastambhavabṛṃhaṇāni//
Ca.6.20.47 sarpirguḍāḥ kṣīravidhirghṛtāni kalyāṇakatryūṣaṇajīvanāni/
vṛṣyāstathā māṃsarasāḥ salehāściraprasaktāṃ ca vamiṃ jayanti//

Ca.6.20.48 tatra ślokaḥ---

hetuṃ saṃkhyāṃ lakṣaṇamupadravān sādhyatāṃ na yogāṃśca/
chardīnāṃ praśamārthaṃ prāha cikitsitaṃ munivaryaḥ//
ityagniveśakṛte tantre carakapratisaṃskṛte+aprāpte dṛḍhabalasaṃpūrite cikitsāsthāne chardicikitsitaṃ nāma viṃśo+adhyāyaḥ//20//