dvāviṃśo+adhyāyaḥ/

Ca.6.22.1 athātastṛṣṇācikitsitaṃ vyākhyāsyāmaḥ//

Ca.6.22.2 iti ha smāha bhagavānātreyaḥ//

Ca.6.22.3 jñānapraśamatapobhiḥ khyāto+atrisuto jagaddhite+abhirataḥ/
tṛṣṇānāṃ praśamārthaṃ cikitsitaṃ prāha pañcānām//
Ca.6.22.4 kṣobhādbhayācchramādapiśokātkrodhādvilaṅghanānmadyāt/
kṣārāmlalavaṇakaṭukoṣṇarūkṣaśuṣkānnasevābhiḥ//
Ca.6.22.5 dhātukṣayagadakarṣaṇavamanādyatiyogasūryasaṃtāpaiḥ/
pittānilau pravṛddhau saumyāndhātūṃśca śoṣayataḥ//
Ca.6.22.6 rasavāhinīśca &nālīrjihvāmūlagalatālukaklomnaḥ/
saṃśoṣya nṛṇāṃ dehe kurutastṛṣṇāṃ mahābalāvetau//
Ca.6.22.7 pītaṃ pītaṃ hi jalaṃ śoṣayatastāvato na yāti śamam/
ghoravyādhikṛśānāṃ &prabhavatyupasargabhūtā sā//
Ca.6.22.8 prāgrūpaṃ mukhaśoṣaḥ, svalakṣaṇaṃ sarvadā+ambukāmitvam/
tṛṣṇānāṃ sarvasāṃ liṅgānāṃ lāghavamapāyaḥ//
Ca.6.22.9 mukhaśoṣasvarabhedabhramasaṃtāpapralāpasaṃstambhān/
tālvoṣṭhakaṇṭhajihvākarkaśatāṃ cittanāśaṃ ca//
Ca.6.22.10 jihvānirgamamaruciṃ bādhiryaṃ marmadūyanaṃ sādam/
tṛṣṇodbhūtā kurute, pañcavidhāṃ liṅgataḥ śṛṇu tām//
Ca.6.22.11 abdhātuṃ dehasthaṃ kupitaḥ pavano yadā viśoṣayati/
tasmiñśuṣke śuṣyatyabalastṛṣyatyatha viśuṣyan//
Ca.6.22.12 nidrānāśaḥ śiraso bhramastathā śuṣkavirasamukhatā ca sroto+avarodha iti ca syālliṅgaṃ vātatṛṣṇāyāḥ//
Ca.6.22.13 pittaṃ matamāgneyaṃ kupitaṃ cettāpayatyapāṃ dhātum/
saṃtaptaḥ sa hi janayettṛṣṇāṃ dāholbaṇāṃ nṝṇām//
Ca.6.22.14 tiktāsyatvaṃ śiraso dāhaḥ śītābhinandatā mūrcchā/
pītākṣimūtravarcastvamākṛtiḥ pittatṛṣṇāyāḥ//
Ca.6.22.15 tṛṣṇā yā++āmaprabhavā &sā+apyāgneyā++āmapittajanitatvāt/
liṅgaṃ tasyāścārucirādhmānakaphaprasekau ca//
Ca.6.22.16 deho rasajo+ambubhavo rasaśca tasya kṣayācca tṛṣyeddhi/
dīnasvaraḥ pratāmyan &saṃśuṣkahṛdayagalatāluḥ//
Ca.6.22.17 bhavati khalu yopasargāttṛṣṇā sā śoṣiṇī kaṣṭā/
&jvaramehakṣayaśoṣaśvāsādyupasṛṣṭadehānām//
Ca.6.22.18 sarvāstvatiprasaktā rogakṛśānāṃ vamiprasaktānām/
ghoropadravayuktāstṛṇā maraṇāya vijñeyāḥ//
Ca.6.22.19 nāgniṃ vinā hi tarṣaḥ pavanādvā tau hi śoṣaṇe hetū/
abdhātorativṛddhāvapāṃ kṣaye tṛṣyate naro hi//
Ca.6.22.20 gurvannapayaḥsnehaiḥ saṃmūrcchadbhirvidāhakāle ca/
yastṛṣyedvṛtamārge tatrāpyanilānalau hetū//
Ca.6.22.21 tīkṣṇoṣṇarūkṣabhāvānmadyaṃ pittānilau prakopayati/
śoṣayato+apāṃ dhātuṃ tāveva hi madyaśīlānām//
Ca.6.22.22 taptāsviva sikatāsu hi toyamāśu śuṣyati kṣiptam/
teṣāṃ saṃtaptānāṃ himajalapānādbhavati śarma//
Ca.6.22.23 śiśirasnātasyoṣmā ruddhaḥ koṣṭhaṃ prapadya tarṣayati/
tasmānnoṣṇaklānto bhajeta sahasā jalaṃ &śītam//
Ca.6.22.24 liṅgaṃ &sarvāsvetāsvanilakṣayapittajaṃ bhavatyatha tu/
pṛthagāgamāccikitsitamataḥ pravakṣyāmi tṛṣṇānām//
Ca.6.22.25 apāṃ kṣayāddhi tṛṣṇā saṃśoṣya naraṃ praṇāśayedāśu/
tasmādaindraṃ toyaṃ samadhu pibettadguṇaṃ vā+anyat//
Ca.6.22.26 kiñcittuvarānurasaṃ tanu laghu śītalaṃ sugandhi surasaṃ ca/
anabhiṣyandi ca yattatkṣitigatamapyaindravajjñeyam//
Ca.6.22.27 śṛtaśītaṃ sasitopalamathavā śarapūrvapañcamūlena/
&lājāsaktusitāhvāmadhuyutamaindreṇa vā mantham//
Ca.6.22.28 vāṭyaṃ vā++āmayavānāṃ śītaṃ madhuśarkarāyutaṃ dadyāt/
peyāṃ vā śālīnāṃ dadyādvā koradūṣāṇām//
Ca.6.22.29 payasā śṛtena bhojanamathavā madhuśarkarāyutaṃ yojyam/
pārāvatādikarasairghṛtabhṛṣṭairvā+apyalavaṇāmlaiḥ//
Ca.6.22.30 tṛṇapañcamūlamuñjātakaiḥ priyālaiśca jāṅgalāḥ sukṛtāḥ/
śastā rasāḥ payo vā taiḥ siddhaṃ śarkarāmadhumat//
Ca.6.22.31 śatadhautaghṛtenāktaḥ payaḥ pibecchītatoyamavagāhya/
mudgamasūracaṇakajā rasāstu bhṛṣṭā &ghṛte deyāḥ//
Ca.6.22.32 madhuraiḥ sajīvanīyaiḥ śītaiśca satiktakaiḥ śṛtaṃ kṣīram/
pānābhyañjanasekeṣviṣṭaṃ madhuśarkarāyuktam//
Ca.6.22.33 tajjaṃ vā ghṛtamiṣṭaṃ pānābhyaṅgeṣu nasyamapi ca syāt/
nārīpayaḥ saśarkaramuṣṭryā api nasyamikṣurasaḥ//
Ca.6.22.34 &kṣīrekṣurasaguḍodakasitopalākṣaudrasīdhumārdvīkaiḥ/
vṛkṣāmlamātuluṅgairgaṇḍūṣastāluśoṣaghnāḥ//
Ca.6.22.35 jambvāmrātakabadarīvetasapañcavalkapañcāmlaiḥ/
hṛnmukhaśiraḥpradehāḥ saghṛtā mūrcchābhramatṛṣṇāghnāḥ syuḥ//
Ca.6.22.36 dāḍimadadhitthalodhraiḥ savidārībījapūrakaiḥ śirasaḥ/
lepo gaurāmalakairghṛtāranālāyutaiśca hitaḥ//
Ca.6.22.37 śaivalapaṅkāmburuhaiḥ sāmlaiḥ sāghṛtaiśca śaktubhirlepaḥ/
mastvāranālārdravasanakamalamaṇihārasaṃsparśāḥ//
Ca.6.22.38 śiśirāmbucandanārdrastanataṭapāṇitalagātrasaṃsparśāḥ kṣaumārdranivasanānāṃ varāṅganānāṃ priyāṇāṃ ca//
Ca.6.22.39 himavaddarīvanasaritsaro+ambujapavanendupādaśiśirāṇām/
&ramyaśiśirodakānāṃ smaraṇaṃ kathāśca tṛṣṇāghnāḥ//
Ca.6.22.40 vātaghnamannapānaṃ mṛdu laghu śītaṃ ca vātatṛṣṇāyām/
kṣayakāsanucchṛtaṃ &kṣīraghṛtamūrdhvavātatṛṣṇāghnam//
Ca.6.22.41 syājjīvanīyasiddhaṃ kṣīraghṛtaṃ vātapittaye tarṣa/
paitte drākṣācandanakharjūrośīramadhuyutaṃ toyam//
Ca.6.22.42 lohitaśālitaṇḍulakharjūraparūṣakotpaladrākṣāḥ/
madhu pakvaloṣṭameva ca jale sthitaṃ śītalaṃ peyam//
Ca.6.22.43 lohitaśāliprasthaḥ salodhramadhukāñjanotpalaḥ kṣuṇṇaḥ &pakvāmaloṣṭajalamadhusamāyuto mṛnmaye peyaḥ//
Ca.6.22.44 vaṭamātuluṅgavetasapallavakuśakāśamūlayaṣṭyāhvaiḥ/
siddhe+ambhasyagninibhāṃ kṛṣṇamṛdaṃ kṛṣṇasikatāṃ vā//
Ca.6.22.45 taptāni navakapālānyathavā nirvāpya pāyayetāccham/
āpākaśarkaraṃ vā+amṛtavallyudakaṃ tṛṣāṃ hanti//
Ca.6.22.46 kṣīravatāṃ madhurāṇāṃ śītānāṃ śarkarāmadhuvimiśrāḥ/
śītakaṣāyā mṛdbhṛṣṭasaṃyutāḥ pittatṛṣṇāghnāḥ//
Ca.6.22.47 vyoṣavacābhallātakatiktakaṣāyāstathā++āmatṛṣṇāghnāḥ/
yaccoktaṃ kaphajāyāṃ vamyāṃ taccaiva kāryaṃ syāt//
Ca.6.22.48 stambhārucyavipākālasyacchardiṣu kaphānugāṃ tṛṣṇām/
jñātvā dadhimadhutarpaṇalavaṇoṣṇajalairvamanamiṣṭam//
Ca.6.22.49 dāḍimamamlaphalaṃ vā+apyanyat sakaṣāyamatha leham/
peyamathavā &pradadyādrajanīśarkarāyuktam//
Ca.6.22.50 kṣayakāsena tu tulyā kṣayatṛṣṇā sā garīyasī nṝṇām/
kṣīṇakṣataśoṣahitaistasmāttāṃ bheṣajaiḥ śamayet//
Ca.6.22.51 pānatṛṣārtaḥ pānaṃ tvardhodakamamlalavaṇagandhāḍhyam/
śiśirasnātaḥ pānaṃ madyāmbu guḍāmbu vā tṛṣitaḥ//
Ca.6.22.52 bhaktoparodhatṛṣitaḥ snehatṛṣārto+athavā tanuyavāgūm/
prapibedguruṇā tṛṣito bhuktena taduddharedbhuktam//
Ca.6.22.53 madhyāmbu vā+ambu koṣṇaṃ balavāṃstṛṣitaḥ samullikhet pītvā/
māgadhikāviśadamukhaḥ saśarkaraṃ vā pibenmantham//
Ca.6.22.54 balavāṃstu tāluśoṣe pibedghṛtaṃ tṛṣyamadyācca/
sarpirbhṛṣṭaṃ kṣīraṃ māṃsarasāṃścābalaḥ snigdhān//
Ca.6.22.55 atirūkṣadurbalānāṃ tarṣaṃ śamayennṛṇāmihāśu payaḥ/
chāgo vā ghṛtabhṛṣṭaḥ śīto madhuro raso hṛdyaḥ//
Ca.6.22.56 snigdhe+anne bhukte yā tṛṣṇā syāttāṃ guḍāmbunā śamayet/
tarṣaṃ mūrcchābhihatasya raktapittāpahairhanyāt//
Ca.6.22.57 &tṛṭdāhamūrcchābhramaklamamadātyayāsraviṣapitte/
śastaṃ svabhāvaśītaṃ, śṛtaśītaṃ sannipāte+ambhaḥ//
Ca.6.22.58 hikkāśvāsanavajvarapīnasaghṛtapītapārśvagalaroge/
kaphavātakṛte styāne sadyaḥśuddhe ca hitamuṣṇam//
Ca.6.22.59 pāṇḍūdarapīnasamehagulmamandānalātisāreṣu/
plīhni ca toyaṃ na hitaṃ kāmamasahye pibedalpam//
Ca.6.22.60 pūrvamayāturaḥ san dīnastṛṣṇārdito jalaṃ kāṅkṣan/
na labheta sa cenmaraṇamāśvevāpnupāddīrgharogaṃ vā//
Ca.6.22.61 tasmāddhānyāmbu pibettṛṣyan rogī saśarkarākṣaudram/
yadvā tasyānyatsyāt sātmyaṃ rogasya tacceṣṭam//
Ca.6.22.62 tasyāṃ vinivṛttāyāṃ tajjanya upadravaḥ sukhaṃ jetum/
tasmāttṛṣṇāṃ pūrvaṃ jayedbahubhyo+api rogebhyaḥ//

Ca.6.22.63 tatra ślokaḥ---

hetū yathā+agnipavanau kurutaḥ sopadravāṃ ca pañcānām/
tṛṣṇānāṃ pṛthagākṛtirasādhyatā sādhanaṃ coktam//
ityagniveśakṛte tantre carakapratisaṃskṛte+aprāpte dṛḍhabalasaṃpūrite cikitsāsthāne tṛṣṇārogacikitsitaṃ nāma dvāviṃśo+adhyāyaḥ//22//