caturviṃśo+adhyāyaḥ/

Ca.6.24.1 athāto madātyayacikitsitaṃ vyākhyāsyāmaḥ//

Ca.6.24.2 iti ha smāha bhagavānātreyaḥ//

Ca.6.24.3 suraiḥ sureśasahitairyā &purā paripūjitā/
sautrāmaṇyāṃ hūyate yā karmibhiryā pratiṣṭhitā//
Ca.6.24.4 yajñauhī yā yayā śakraḥ somātipatito bhṛśam/
nirojastamasā++āviṣṭastasmāddurgāt samuddhṛtaḥ//
Ca.6.24.5 vidhibhirvedavihitairvā yajadbhirmahātmabhiḥ/
dṛśyā spṛśyā prakalpyā ca yajñīyā yajñasiddhaye//
Ca.6.24.6 yonisaṃskāranāmādyairviśeṣairbahudhā ca yā/
bhūtvā bhavatyekavidhā sāmānyānmadalakṣaṇāt//
Ca.6.24.7 yā devānamṛtaṃ bhūtvā svadhā bhūtvā pitṝṃśca yā/
somo bhūtvā dvijātīn yā yuṅkte śreyobhiruttamaiḥ//
Ca.6.24.8 āśvinaṃ yā mahattejo balaṃ sārasvataṃ ca yā/
vīryamaindraṃ ca yā siddhā somaḥ sautrāmaṇau ca yā//
Ca.6.24.9 śokāratibhayodveganāśinī yā mahābalā/
yā prītiryā ratiryā vāgyā puṣṭiryā ca nirvṛtiḥ//
Ca.6.24.10 yā surā suragandharvayakṣarākṣasamānuṣaiḥ/
ratiḥ suretyabhihitā tāṃ surāṃ vidhinā pibet//
Ca.6.24.11 śarīrakṛtasaṃskāraḥ śuciruttamagandhavān/
prāvṛto nirmalairvastrairyathartūddāmagandhibhiḥ//
Ca.6.24.12 vicitravividhasragvī ratnābhraṇabhūṣitaḥ/
devadvijātīn saṃpūjya spṛṣṭvā maṅgalamuttamam//
Ca.6.24.13 deśe yathartuke śaste kusumaprakarīkṛte/
&sarasāsaṃmate mukhye dhūpasaṃmodabodhite//
Ca.6.24.14 sopadhāne susaṃstīrṇe vihite śayanāsane/
upaviṣṭo+athavā tiryak svaśarīrasukhe sthitaḥ//
Ca.6.24.15 sauvarṇau rājataiścāpi tathā maṇimayairapi/
bhājanairvimalaiścānyaiḥ sukṛtaiśca pibet sadā//
Ca.6.24.16 rūpayauvanamattābhiḥ śikṣitābhirviśeṣataḥ/
vastrābharaṇamālyaiśca bhūṣitābhiryathartukaiḥ//
Ca.6.24.17 śaucānurāgayuktābhiḥ pramadābhiritastataḥ/
saṃvāhyamāna &iṣṭābhiḥ pibenmadyamanuttamam//
Ca.6.24.18 madyānukūlairvividhaiḥ phalairharitakaiḥ śubhaiḥ/
lavaṇairgandhapiśunairavadaṃśairyathartukaiḥ//
Ca.6.24.19 bhṛṣṭairmāṃsairbahuvidhairbhūjalāmbaracāriṇām/
paurogavargavihitairbhakṣyaiśca vividhātmakaiḥ//
Ca.6.24.20 &pūjayitvā surān pūrmāśiṣaḥ prāk prayujya ca/
pradāya sajalaṃ madyamarthibhyo vasudhātale//
Ca.6.24.21 abhyaṅgotsādanasnānavāsodhūpānulepanaiḥ/
snigdhoṣṇairbhāvitaścānnairvātiko madyamācaret//
Ca.6.24.22 śītopacārairvividhairmadhurasnigdhaśītalaiḥ/
paittiko bhāvitaścānnaiḥ pibanmadyaṃ na sīdati//
Ca.6.24.23 upacārairaśiśirairyavagodhūmabhuk pibet/
ślaiṣmiko dhanvajairmāṃsairmadyaṃ māricakaiḥ saha//
Ca.6.24.24 vidhirvasumatāmeṣa bhaviṣyadvibhavāśca ye/
yathopapatti tairmadyaṃ pātavyaṃ mātrayā hitam//
Ca.6.24.25 vātikebhyo hitaṃ madyaṃ prāyo gauḍikapaiṣṭikam/
kaphapittādhikebhyastu mārdvīkaṃ mādhavaṃ ca yat//
Ca.6.24.26 bahudravyaṃ bahuguṇaṃ bahukarma madātmakam/
guṇairdoṣaiśca tanmadyamubhayaṃ copalakṣyate//
Ca.6.24.27 vidhinā mātrayā kāle hitairannairyathābalam/
prahṛṣṭo yaḥ pibenmadyaṃ tasya syādamṛtaṃ yathā//
Ca.6.24.28 yathopetaṃ punarmadyaṃ prasaṅgādyena pīyate/
rūkṣavyāyāmanityena viṣavadyāti tasya tat//
Ca.6.24.29 madyaṃ hṛdayamāviśya svaguṇairojaso guṇān/
daśabhirdaśa saṃkṣobhya ceto nayati vikriyām//
Ca.6.24.30 laghūṣṇatīkṣṇasūkṣmāmlavyavāyyāśugameva ca/
rūkṣaṃ vikāśi viśadaṃ madyaṃ daśaguṇaṃ smṛtam//
Ca.6.24.31 guru śītaṃ mṛdu ślakṣṇaṃ bahalaṃ madhuraṃ sthiram/
prasannaṃ picchilaṃ snigdhamojo daśaguṇaṃ smṛtam//
Ca.6.24.32 gurutvaṃ lāghavācchaityamauṣṇādamlasvabhāvataḥ/
mādhuryaṃ mārdavaṃ taikṣṇyātprasādaṃ cāśubhāvanāt//
Ca.6.24.33 raukṣyāt snehaṃ vyavāyitvāt sthiratvaṃ ślakṣṇatāmapi/
vikāsibhāvātpaicchilyaṃ vaiśadyātsāndratāṃ tathā//
Ca.6.24.34 saukṣmyānmadyaṃ vihantyevamojasaḥ svaguṇairguṇān/
sattvaṃ tadāśrayaṃ cāśu saṃkṣobhya janayenmadam//
Ca.6.24.35 &rasavātādimārgāṇāṃ sattvabuddhīndriyātmanām/
pradhānasyaujasaścaiva hṛdayaṃ sthānamucyate//
Ca.6.24.36 atipītena madyena vihatenaujasā ca tat/
hṛdayaṃ yāti vikṛtiṃ tatrasthā ye ca dhātavaḥ//
Ca.6.24.37 aujasyavihate pūrvo hṛdi ca pratibodhite/
madhyamo vihate+alpe ca vihate tūttamo madhaḥ//
Ca.6.24.38 naivaṃ vighātaṃ janayenmadyaṃ paiṣṭikamojasaḥ/
vikāśirūkṣaviśadā guṇāstatra hi nolbaṇāḥ//
Ca.6.24.39 hṛdi madyaguṇāviṣṭe harṣastarṣo ratiḥ sukham/
vikārāśca yathāsattvaṃ citrā rājasatāmasāḥ//
Ca.6.24.40 jāyante mohanidrāntā madyasyātiniṣevaṇāt/
sa madyavibhramo nāmnā 'mada' ityabhidhīyate//
Ca.6.24.41 pīyamānasya madyasya vijñātavyāstrayo madāḥ/
prathamo madhyamo+antyaśca lakṣaṇaistān pracakṣmahe//
Ca.6.24.42 praharṣaṇaḥ prītikaraḥ pānānnaguṇadarśakaḥ/
vādyagītaprahāsānāṃ kathānāṃ ca pravartakaḥ//
Ca.6.24.43 na ca buddhismṛtiharo viṣayeṣu na cākṣamaḥ/
sukhanidrāprabodhaśca prathamaḥ sukhado madaḥ//
Ca.6.24.44 muhuḥ smṛtirmuhurmoho&(+a)vyaktā sajjati vāṅmuhuḥ/
yuktāyuktapralāpaśca pracalāyanameva ca//
Ca.6.24.45 sthānapānānnasāṃkathyayojanā saviparyayā/
liṅgānyetāni jānīyādāviṣṭe madhyame made//
Ca.6.24.46 madhyamaṃ dadamutkramya &madamāprāpya cottamam/
na kiṃcinnāśubhaṃ kuryurnarā rājasatāmasāḥ//
Ca.6.24.47 ko madaṃ tādṛśaṃ vidvānunmādamiva dāruṇam/
gacchedadhvānamasvantaṃ bahudoṣamivādhvagaḥ//
Ca.6.24.48 tṛtīyaṃ tu madaṃ prāpya bhagndārviva niṣkriyaḥ/
madamohāvṛtamanā jīvannapi mṛtaiḥ samaḥ//
Ca.6.24.49 ramaṇīyān sa viṣayānna vetti na suhṛjjanam/
yadarthaṃ pīyate madyaṃ ratiṃ tāṃ ca na vindati//
Ca.6.24.50 kāryākāryaṃ sukhaṃ duḥkhaṃ loke yacca hitāhitam/
yadavastho na jānāti ko+avasthāṃ tāṃ vrajedbudhaḥ//
Ca.6.24.51 sa dūṣyaḥ sarvabhūtānāṃ nindyaścāgrāhya eva ca/
vyasanitvādudarke ca sa duḥkhaṃ vyādhimaśnute//
Ca.6.24.52 pretya ceha ca yacchreyaḥ śreyo mokṣe ca yat param/
manaḥsamādhau tat sarvamāyattaṃ sarvadehinām//
Ca.6.24.53 madyena manasaścāsya saṃkṣobhaḥ kriyate mahān/
mahāmārutavegena taṭasthasyeva śākhinaḥ//
Ca.6.24.54 madyaprasaṅgaṃ taṃ cājñā mahādoṣaṃ mahāgadam/
sukhamityadhigacchanti rajomohaparājitāḥ//
Ca.6.24.55 madyopahatavijñānā viyuktāḥ sāttvikairguṇaiḥ/
śreyobhirviprayujyante madāndhā madalālasāḥ//
Ca.6.24.56 madye moho bhayaṃ śokaḥ krodho mṛtyuśca saṃśritaḥ/
sonmādamadamūrcchāyāḥ sāpasmārāpatānakāḥ//
Ca.6.24.57 yatraikaḥ smṛtivibhraṃśastatra sarvamasādhuvat/
ityevaṃ madyadoṣajñā madyaṃ garhanti yatnataḥ//
Ca.6.24.58 satyamete mahādoṣā madyasyoktā na saṃśayaḥ/
ahitasyātimātrasya pītasya vidhivarjitam//
Ca.6.24.59 kiṃtu madyaṃ svabhāvena yathaivānnaṃ tathā smṛtam/
ayuktiyuktaṃ rogāya yuktiyuktaṃ yathā+amṛtam//
Ca.6.24.60 prāṇāḥ prāṇabhṛtāmannaṃ tadayuktyā nihantyasūn/
viṣaṃ prāṇaharaṃ tacca yuktiyuktaṃ rasāyanam//
Ca.6.24.61 harṣamūrjaṃ mudaṃ puṣṭimārogyaṃ pauruṣaṃ &param/
yuktyā pītaṃ karotyāśu madyaṃ sukhamadapradam//
Ca.6.24.62 rocanaṃ dīpanaṃ hṛdyaṃ svaravarṇaprasādanam/
prīṇanaṃ bṛṃhanaṃ balyaṃ bhayaśokaśramāpaham//
Ca.6.24.63 svāpanaṃ naṣṭanidrāṇāṃ mūkānāṃ vāgvibodhanam/
bodhanaṃ cātinidrāṇāṃ vibaddhānāṃ vibandhanut//
Ca.6.24.64 vadhabandhaparikleśaduḥkhānāṃ cāpyabodhanam/
madyotthānāṃ ca rogāṇāṃ madyameva prabādhakam//
Ca.6.24.65 ratirviṣayasaṃyoge prītisaṃyogavardhanam/
api pravayasāṃ madyamutsavāmodakārakam//
Ca.6.24.66 pañcasvartheṣu kānteṣu yā ratiḥ prathame made/
yūnāṃ vā sthavirāṇāṃ vā tasya nāstyupamā bhuvi//
Ca.6.24.67 bahuduḥkhahatasyāsya śokenopahatasya ca/
viśrāmo jīvalokasya madyaṃ yuktyā niṣevitam//
Ca.6.24.68 annapānavayovyādhibalakālatrikāṇi ṣaṭ/
trīndoṣāṃstrividhaṃ sattvaṃ jñātvā madyaṃ pibetsadā//
Ca.6.24.69 teṣāṃ trikāṇāmaṣṭānāṃ yojnā yuktirucyate/
yayā yuktyā pibanmadyaṃ madyadoṣairna yujyate//
Ca.6.24.70 madyasya ca guṇān sarvān yathoktān sa samaśnute/
dharmārthayorapīḍāyai naraḥ sattvaguṇocchritaḥ//
Ca.6.24.71 sattvāni tu prabudhyante prāyaśaḥ prathame made/
dvitīye+avyaktatāṃ yānti madhye cottamamadhyayoḥ/
Ca.6.24.72 sasyasaṃbodhakaṃ varṣaṃ, hemaprakṛtidarśakaḥ/
hutāśaḥ, sarvasattvānāṃ madyaṃ tūbhayakārakam//
Ca.6.24.73 pradhānāvaramadhyānāṃ &rūpāṇāṃ vyaktidarśakaḥ/
yathā+agnirevaṃ sattvānāṃ madyaṃ prakṛtidarśakam//
Ca.6.24.74 sugandhimālyagandharvaṃ supraṇītamamākulam/
miṣṭānnapānaviśadaṃ sadā madhurasaṃkatham//
Ca.6.24.75 &sukhaprapānaṃ sumadaṃ harṣaprītivivardhanam/
svantaṃ sāttvikamāpānaṃ na cottamamadapradam//
Ca.6.24.76 vaiguṇyaṃ sahasā yānti madyadoṣairna sāttvikāḥ/
madyaṃ hi balavatsattvaṃ gṛhṇāti sahasā na &tu//
Ca.6.24.77 saumyāsaumyakathāprāyaṃ viśadāviśadaṃ kṣaṇāt/
citraṃ rājasamāpannaṃ prāyeṇāsvantakākulam//
Ca.6.24.78 harṣaprītikathāpetamatuṣṭaṃ pānabhojane/
saṃmohakrodhanidrāntamāpānaṃ tāmasaṃ smṛtam//
Ca.6.24.79 āpāne sāttvikān buddhvā tathā rājasatāmasān/
jahyātsahāyān yaiḥ pītvā madyadoṣānupāśnute//
Ca.6.24.80 sukhaśīlāḥ susaṃbhāṣāḥ sumukhāḥ saṃmatāḥ satām/
kalāsvabāhyā viśadā viṣayapravaṇāśca ye//
Ca.6.24.81 parasparavidheyā ye yeṣāmaikyaṃ suhṛttayā/
praharṣaprītimādhuryairāpānaṃ vardhayanti ye//
Ca.6.24.82 utsavādutsavataraṃ yeṣāmanyonyadarśanam/
te sahāyāḥ sukhāḥ pāne taiḥ pibansaha modate//
Ca.6.24.83 rūpagandharasasparśaiḥ śabdaiścāpi manoramaiḥ/
pibanti susahāyā ye te vai sukṛtibhiḥ samāḥ//
Ca.6.24.84 &pañcabhirviṣayairiṣṭairupetairmanasaḥ priyaiḥ/
deśe kāle pibenmadyaṃ prahṛṣṭenāntarātmanā//
Ca.6.24.85 sthirasattvaśarīrā ye pūrvānnā madyapānvayāḥ/
bahumadyocitā ye ca mādyanti sahasā na te//
Ca.6.24.86 &kṣutpipāsāparītāśca durbalā vātapaittikāḥ/
rūkṣālpapramitāhārā viṣṭabdhāḥ sattvadurbalāḥ//
Ca.6.24.87 krodhino+anucitāḥ kṣīṇāḥ pariśrāntā madakṣatāḥ/
svalpenāpi madaṃ śīghraṃ yānti madyena mānavāḥ//
Ca.6.24.88 ūrdhvaṃ madātyayasyātaḥ saṃbhavaṃ svasvalakṣaṇam/
agniveśa! cikitsāṃ ca pravakṣyāmi yathākramam//
Ca.6.24.89 strīśokabhayabhārādhvakarmabhiryo+atikarśitaḥ/
rūkṣālpapramitāśī ca yaḥ pibatyatimātrayā//
Ca.6.24.90 rūkṣaṃ pariṇataṃ madyaṃ niśi nidrāṃ vihatya ca/
karoti tasya tacchīghraṃ vātaprāyaṃ madātyayam//
Ca.6.24.91 hikkāśvāsaśiraḥkampapārśvaśūlaprajāgaraiḥ/
vidyādbahupralāpasya vātaprāyaṃ madātyayam//
Ca.6.24.92 tīkṣṇoṣṇaṃ madyamamlaṃ ca yo+atimātraṃ niṣevate/
amloṣṇatīkṣṇabhojī ca krodhano+agnyātapapriyaḥ//
Ca.6.24.93 tasyopajāyate pittādviśeṣeṇa madātyayaḥ/
&sa tu vātolbaṇasyāśu praśamaṃ yāti hanti vā//
Ca.6.24.94 tṛṣṇādāhajvarasvedamūrcchātīsāravibhramaiḥ/
vidyāddharitavarṇasya pittaprāyaṃ madātyayam//
Ca.6.24.95 taruṇaṃ madhuraprāyaṃ gauḍaṃ paiṣṭikameva vā/
madhurasnigdhagurvāśī yaḥ pibatyatimātrayā//
Ca.6.24.96 avyāyāmadivāsvapnaśayyāsanasukhe rataḥ/
madātyayaṃ kaphaprāyaṃ sa śīghramadhigacchati//
Ca.6.24.97 chardyarocakahṛllāsatandrāstaimityagauravaiḥ/
vidyācchītaparītasya kaphaprāyaṃ madātyayam//
Ca.6.24.98 viṣasya ye guṇā dṛṣṭāḥ sannipātaprakopaṇāḥ/
ta eva madye dṛśyante viṣe tu balavattarāḥ//
Ca.6.24.99 hantyāśu hi viṣaṃ kiṃcit kiṃcidrogāya kalpate/
yathā viṣaṃ tathaivāntyo jñeyo madyakṛto madaḥ//
Ca.6.24.100 tasmāt tridoṣajaṃ liṅgaṃ sarvatrāpi madātyaye/
dṛśyate rūpavaiśeṣyāt pṛthaktvaṃ &cāsya lakṣyate//
Ca.6.24.101 śarīraduḥkhaṃ balavat &saṃmoho hṛdayavyathā/
aruciḥ &pratatā tṛṣṇā jvaraḥ śītoṣṇalakṣaṇaḥ//
Ca.6.24.102 śiraḥpārśvāsthisandhīnāṃ &vidyuttulyā ca vedanā/
jāyate+atibalā jṛmbhā sphuraṇaṃ vepanaṃ śramaḥ//
Ca.6.24.103 urovibandhaḥ kāsaśca hikkā śvāsaḥ prajāgaraḥ/
śarīrakampaḥ karṇākṣimukharogastrikagrahaḥ//
Ca.6.24.104 chardyatīsārahṛllāsā vātapittakaphātmakāḥ/
bhramaḥ pralāpo rūpāṇāmasatāṃ caiva darśanam//
Ca.6.24.105 tṛṇabhasmalatāparṇapāṃśubhiścāvapūraṇam/
pradharṣaṇaṃ vihaṅgaiśca bhrāntacetāḥ sa manyate//
Ca.6.24.106 vyākulānāmaśastānāṃ svapnānāṃ darśanāni ca/
madātyayasya rūpāṇi sarvāṇyetāni lakṣyate//
Ca.6.24.107 sarvaṃ madātyayaṃ vidyāt tridoṣamadhikaṃ tu yam/
doṣaṃ madātyaye paśyet tasyādau pratikārayet//
Ca.6.24.108 kaphasthānānupūrvyā ca kriyā kāryā madātyaye/
pittamārutaparyantaḥ prāyeṇa hi madātyayaḥ//
Ca.6.24.109 mithyātihīnapītena yo vyādhirupajāyate/
samapītena tenaiva sa madyenopaśāmyati//
Ca.6.24.110 jīrṇāmamadyadoṣāya madyameva pradāpayet/
prakāṅkṣālāghave jāte yadyadasmai hitaṃ bhavet//
Ca.6.24.111 sauvarcalānusaṃviddhaṃ śītaṃ sabiḍasaindhavam/
mātuluṅgārdrakopetaṃ jalayuktaṃ &pramāṇavit//
Ca.6.24.112 tīkṣoṣṇenātimātreṇa pītenāmlavidāhinā/
madyenānnarasotkledo vidagdhaḥ kṣāratāṃ gataḥ//
Ca.6.24.113 antardāhaṃ jvaraṃ tṛṣṇāṃ pramohaṃ vibhramaṃ madam/
janayatyāśu tacchāntyai madyameva pradāpayet//
Ca.6.24.114 kṣāro hi yāti mādhuryaṃ śīghramamlopasaṃhitaḥ/
śreṣṭhamamleṣu madyaṃ ca yairguṇaistān paraṃ śṛṇu//
Ca.6.24.115 madyasyāmlasvabhāvasya catvāro+anurasāḥ smṛtāḥ/
madhuraśca kaṣāyaśca tiktaḥ kaṭuka eva ca//
Ca.6.24.116 guṇāśca daśa pūrvoktāstaiścaturdaśabhirguṇaiḥ/
sarveṣāṃ madyamamlānāmuparyupari tiṣṭhati//
Ca.6.24.117 madhotklaṣṭena doṣeṇa &ruddhaḥ srotaḥsu mārutaḥ/
karoti vedanāṃ tīvrāṃ śirasyasthiṣu sandhiṣu//
Ca.6.24.118 doṣaviṣyandanārthaṃ hi &tasmai madyaṃ viśeṣataḥ/
vyavāyitīkṣṇoṣṇatayā deyamamle(nye)ṣu satsvapi//
Ca.6.24.119 srotovibandhanunmadyaṃ mārutasyānulomanam/
rocanaṃ dīpanaṃ cāgnerabhyāsāt sātmyameva ca//
Ca.6.24.120 &rujaḥ srotaḥsvaruddheṣu mārute cānulomite/
nivartante vikārāśca śāmyantyasya madodayāḥ//
Ca.6.24.121 bījapūrakavṛkṣāmlakoladāḍimasaṃyutam/
yavānīhapuṣājājīśṛṅgaverāvacūrṇitam//
Ca.6.24.122 sasnehaiḥ &śaktubhiryuktamavadaṃśairvirocitam/
dadyāt salavaṇaṃ madyaṃ paiṣṭikaṃ vātaśāntaye//
Ca.6.24.123 dṛṣṭvā vātolbaṇaṃ liṅgaṃ rasaiścainamupācaret/
lāvatittiradakṣāṇāṃ snigdhāmlaiḥ śikhināmapi//
Ca.6.24.124 pakṣiṇāṃ mṛgamatsyānāmānūpānāṃ ca saṃskṛtaiḥ/
bhūśayaprasahānāṃ ca rasaiḥ śālyodanena ca//
Ca.6.24.125 snigdhoṣṇalavaṇāmlaiśca veśavārairmukhapriyaiḥ/
&citrairgaudhūmikaiścānnairvāruṇīmaṇḍasaṃyutaiḥ//
Ca.6.24.126 piśitārdrakagarbhābhiḥ snigdhābhiḥ pūpavartibhiḥ/
māṣapūpalikābhiśca vātikaṃ samupācaret//
Ca.6.24.127 nātisnigdhaṃ na cāmlena yuktaṃ samaricārdrakam/
medyaṃ prāguditaṃ māṃsaṃ dāḍimasvarasena vā//
Ca.6.24.128 pṛthaktrijātakopetaṃ sadhānyamaricārdrakam/
&rasapralepi saṃpūpaiḥ sukhoṣṇaiḥ saṃpradāpayet//
Ca.6.24.129 &bhukte tu vāruṇīmaṇḍaṃ dadyāt pātuṃ pipāsave/
dāḍimasya rasaṃ vā+api jalaṃ vā pāñcamūlikam//
Ca.6.24.130 dhānyanāgaratoyaṃ ca dadhimaṇḍamathāpi vā/
amlakāñjikamaṇḍaṃ vā śuktodakamathāpi vā//
Ca.6.24.131 karmaṇā+anena siddhena vikāra upaśāmyati/
mātrākālaprayuktena balaṃ varṇaśca vardhate//
Ca.6.24.132 rāgaṣāḍavasaṃyogairvividhairbhaktarocanaiḥ/
piśitaiḥ śākapiṣṭānnairyavagodhūmaśālibhiḥ//
Ca.6.24.133 abhyaṅgotsādanaiḥ snānairuṣṇaiḥ prāvaraṇairghanaiḥ/
ghaniragurupaṅkaiśca dhūpaiścāgurujairghanaiḥ//
Ca.6.24.134 nārīṇāṃ yauvanoṣṇānāṃ nirdayairupagūhanaiḥ/
śroṇyūrukucabhāraiśca saṃrodhoṣṇasukhāvahaiḥ//
Ca.6.24.135 śayanācchādanairuṣṇairuṣṇaiścāntargṛhaiḥ sukhaiḥ/
mārutaprabalaḥ śīghraṃ praśāmyati madātyayaḥ//
Ca.6.24.136 &bhavyakharjūramṛdvīkāparūṣakarasairyutam/
sadāḍimarasaṃ śītaṃ saktubhiścāvacūrṇitam//
Ca.6.24.137 saśarkaraṃ śārkaraṃ vā mārdvīkamathavā+aparam/
dadyādbahūdakaṃ kāle pātuṃ pittamadātyaye//
Ca.6.24.138 śaśān kapiñjalāneṇāṃ(anunāsika)ālāvānasitapucchakān/
madhurāmlān prayuñjīta bhojane śāliṣaṣṭikān//
Ca.6.24.139 paṭolayūṣamiśraṃ vā chāgalaṃ kalpayedrasam/
satīnamudgamiśraṃ vā dāḍimāmalakānvitam//
Ca.6.24.140 drākṣāmalakakharjūraparūṣakarasena vā/
kalpayettarpaṇān yūṣān rasāṃśca vividhātmakān//
Ca.6.24.141 āmāśayasthamutkliṣṭaṃ kaphapittaṃ madātyaye/
vijñāya bahudoṣasya &dahyamānasya tṛṣyataḥ//
Ca.6.24.142 madyaṃ drākṣārasaṃ toyaṃ dattvā tarpaṇameva vā/
niḥśeṣaṃ vāmayecchīghramevaṃ rogādvimucyate//
Ca.6.24.143 kāle punastarpaṇādyaṃ kramaṃ kuryāt prakāṅkṣite/
tenāgnirdīpyate tasya doṣaśeṣānnapācakaḥ//
Ca.6.24.144 kāse saraktaniṣṭhīve pārśvastanarujāsu ca/
tṛṣyate savidāhe ca sotkleśe hṛdayorasi//
Ca.6.24.145 guḍūcībhadramustānāṃ paṭolasyāthavā bhiṣak/
rasaṃ sanāgaraṃ dadyāt &tittiripratibhojanam//
Ca.6.24.146 tṛṣyate cātibalavadvātapitte samuddhate/
dadyāddrākṣārasaṃ pātuṃ śītaṃ doṣānulomanam//
Ca.6.24.147 jīrṇe samadhurāmlena chāgamāṃsarasena tam/
bhojanaṃ bhojayenmadyamanutarṣaṃ ca pāyayet//
Ca.6.24.148 anutarṣasya mātrā sā yayā no &dūṣyate manaḥ/
tṛṣyate madyamalpālpaṃ pradeyaṃ syādbahūdakam//
Ca.6.24.149 tṛṣṇā yenopaśāmyeta madaṃ yena ca nāpnuyāt/
parūṣakāṇāṃ pīlūnāṃ rasaṃ &śītamathāpi vā//
Ca.6.24.150 parṇinīnāṃ catasṝṇāṃ pibedvā śiśiraṃ jalam/
&mustadāḍimalājānāṃ tṛṣṇāghnaṃ vā pibedrasam//
Ca.6.24.151 koladāḍimavṛkṣāmlacukrīkācukrikārasaḥ/
pañcāmlako mukhālepaḥ sadyastṛṣṇāṃ niyacchati//
Ca.6.24.152 śītalānyannapānāni &śītaśayyāsanāni ca/
śītavātajalasparśāḥ śītānyupavanāni ca//
Ca.6.24.153 kṣaumapadmotpalānāṃ ca maṇīnāṃ mauktikasya ca/
candanodakaśītānāṃ sparśāścandrāṃśuśītalāḥ//
Ca.6.24.154 hemarājatakāṃsyānāṃ pātrāṇāṃ śītavāribhiḥ/
pūrṇānāṃ himapūrṇānāṃ dṛtīnāṃ pavanāhatāḥ//
Ca.6.24.155 saṃsparśāścandanārdrāṇāṃ nārīṇāṃ ca samārutāḥ/
candanānāṃ ca mukhyānāṃ śastāḥ &pittamadātyaye//
Ca.6.24.156 śītavīryaṃ yadanyacca tat sarvaṃ viniyojayet/
kumudotpalapatrāṇāṃ siktānāṃ candanāmbunā//
Ca.6.24.157 hitāḥ sparśā manojñānāṃ dāhe madyasamutthite/
kathāśca vividhāḥ &śastāḥ śabdāśca śikhināṃ śivāḥ//
Ca.6.24.158 toyadānāṃ ca śabdā hi śamayanti madātyayam/
jalayantrābhivarṣīṇi vātayantravahāni ca//
Ca.6.24.159 kalpanīyāni bhiṣajā dāhe dhārāgṛhāṇi ca/
phalinīsevyalodhrāmbuhemapatraṃ kuṭannaṭam//
Ca.6.24.160 kālīyakarasopetaṃ dāhe śastaṃ pralepanam/
badarīpallavotthaśca tathaivāriṣṭakodbhavaḥ//
Ca.6.24.161 phenilāyāśca yaḥ phenastairdāhe lepanaṃ śubham/
surā samaṇḍā dadhyamlaṃ mātuluṅgaraso madhu//
Ca.6.24.162 seke pradehe śasyante dāhaghnāḥ sāmlakāñjikāḥ/
pariṣekāvagāheṣu vyañjanānāṃ ca sevane//
Ca.6.24.163 śasyate śiśiraṃ toyaṃ dāhatṛṣṇāpraśāntaye/
mātrākālaprayuktena karmaṇā+anena &śāmyati//
Ca.6.24.164 dhīmato vaidyavaśyasya śīghraṃ pittamadātyayaḥ/
ullekhanopavāsābhyāṃ jayet kaphamadātyayam//
Ca.6.24.165 tṛṣyate salilaṃ cāsmai dadyāddhrīberasādhitam/
balayā pṛśniparṇyā vā kaṇṭakāryā+athavā śṛtam//
Ca.6.24.166 sanāgarābhiḥ sarvābhirjalaṃ vā śṛtaśītalam/
duḥsparśona samustena mustaparpaṭakena vā//
Ca.6.24.167 jalaṃ mustaiḥ śṛtaṃ vā+api dadyāddoṣavipācanam/
etadeva ca pānīyaṃ sarvatrāpi madātyaye//
Ca.6.24.168 niratyayaṃ pīyamānaṃ pipāsājvaranāśanam/
nirāmaṃ kāṅkṣitaṃ kāle &sakṣaudraṃ pāyayettu tam//
Ca.6.24.169 śārkaraṃ madhu vā jīrṇamariṣṭaṃ sīdhumeva vā/
&rūkṣatarpaṇasaṃyuktaṃ yavānīnāgarānvitam//
Ca.6.24.170 yāvagaudhūmikaṃ cānnaṃ rūkṣayūṣeṇa bhojayet/
kulatthānāṃ suśuṣkāṇāṃ mūlakānāṃ rasena vā//
Ca.6.24.171 tanunā+alpena laghunā kaṭvamlenālpasarpiṣā/
paṭolayūṣamamlaṃ vā yūṣamāmalakasya vā//
Ca.6.24.172 prabhūtakaṭusaṃktaṃ sayavānnaṃ pradāpayet/
vyoṣayūṣamathāmlaṃ vā yūṣaṃ vā sāmlavetasam//
Ca.6.24.173 chāgamāṃsarasaṃ rūkṣamamlaṃ vā jāṅgalaṃ rasam/
sthālyāṃ vā+atha kapāle vā bhṛṣṭaṃ &nirdravavartitam//
Ca.6.24.174 kaṭvamlalavaṇaṃ māṃsaṃ bhakṣayan vṛṇuyānmadhu/
vyaktamārīcakaṃ māṃsaṃ mātuluṅgarasānvitam//
Ca.6.24.175 prabhūtakaṭusaṃyuktaṃ yavānīnāgarānvitam/
bhṛṣṭaṃ dāḍimasārāmlamuṣṇapūpopaveṣṭitam//
Ca.6.24.176 yathāgni bhakṣayet kāle prabhūtārdrakapeśikam/
pibecca nigadaṃ madyaṃ kaphaprāye madātyaye//
Ca.6.24.177 sauvarcalamajājī ca vṛkṣāmlaṃ sāmalvetasam/
tvagelāmaricārdhāṃśaṃ śarkarābhāgayojitam//
Ca.6.24.178 etallavaṇamaṣṭāṅgamagnisaṃdīpanaṃ param/
madātyaye kaphaprāye dadyāt srotoviśodhanam//
Ca.6.24.179 etadeva punaryuktyā madhurāmlairdravījṛtam/
godhūmānnayavānnānāṃ māṃsānāṃ cātirocanam//
Ca.6.24.180 peṣayet kaṭukairyuktāṃ śvetāṃ bījavivarjitām/
mṛdvīkāṃ mātuluṅgasya dāḍimasya rasena vā//
Ca.6.24.181 sauvarcalailāmaricairajājībhṛṅgadīpyakaiḥ/
sa rāgaḥ kṣaudrasaṃyuktaḥ śreṣṭho rocanadīpanaḥ//
Ca.6.24.182 mṛdvīkāyā vidhānena kārayet kāravīmapi/
śuktamatsyaṇḍikopetaṃ rāgaṃ dīpanapācanam//
Ca.6.24.183 āmrāmalakapeśīnāṃ rāgān kuryāt pṛthak pṛthak/
dhānyasauvarcalājājīkāravīmaricānvitān//
Ca.6.24.184 &guḍena madhuyuktena vyaktāmlalavaṇīkṛtān/
tairannaṃ rocate digdhaṃ samyagmuktaṃ ca jīryati//
Ca.6.24.185 &rūkṣoṣṇenānnapānena snānenāśiśireṇa ca/
vyāyāmalaṅghanābhyāṃ ca yuktyā jāgaraṇena ca//
Ca.6.24.186 kālayuktena rūkṣeṇa snānenodvartanena ca/
prāṇavarṇakarāṇāṃ &ca pragharṣāṇāṃ ca sevayā//
Ca.6.24.187 sevayā vasanānāṃ ca gurūṇāmagurorapi/
saṃkocoṣṇasukhaṅgīnāmaṅganānāṃ ca sevayā//
Ca.6.24.188 sukhaśikṣitahastānāṃ strīṇāṃ saṃvāhanena ca/
madātyayaḥ kaphaprāyaḥ śīghramevopaśāmyati//
Ca.6.24.189 yadidaṃ karma nirdiṣṭaṃ pṛthagdoṣabalaṃ prati/
sannipāte daśavidhe tadvikalpyaṃ bhiṣagvidā//
Ca.6.24.190 yastu doṣavikalpajño yaścauṣadhivikalpavit/
sa sādhyānsādhayedvyādhīn sādhyāsādhyavibhāgavit//
Ca.6.24.191 vanāni ramaṇīyāni sapadmāḥ salilāśayāḥ/
viśadānyannapānāni sahāyāśca praharṣaṇāḥ//
Ca.6.24.192 mālyāni gandhayogāśca vāsāṃsi vimalāni ca/
gāndharvaśabdāḥ kāntāśca goṣṭhyaśca hṛdayapriyāḥ//
Ca.6.24.193 saṃkathāhāsyagītānāṃ viśadāścaiva yojanāḥ/
priyāścānugatā nāryo nāśayanti madātyayam//
Ca.6.24.194 nākṣobhya hi mano madyaṃ śarīramavihatya ca/
kuryānmadātyayaṃ tasmādeṣṭavyā harṣaṇī kriyā//
Ca.6.24.195 ābhiḥ kriyābhiḥ siddhābhiḥ śamaṃ yāti madātyayaḥ/
na cenmadyavidhiṃ muktvā kṣīramasya prayojayet//
Ca.6.24.196 laṅgnanaiḥ pācanairdoṣaśodhanaiḥ śamanairapi/
vimadyasya kaphe kṣīṇe jāte daubalyalāghave//
Ca.6.24.197 tasya madyavidagdhasya vātapittādhikasya ca/
grīṣmopataptasya taroryathā varṣaṃ tathā payaḥ//
Ca.6.24.198 payasā+abhihṛte roge bale jāte nivartayet/
kṣīraprayogaṃ madyaṃ ca krameṇālpālpamācaret//
Ca.6.24.199 vicchinnamadyaḥ sahasā yo+atimadyaṃ niṣevate/
&dhvaṃsako vikṣayaścaiva rogastasyopajāyate//
Ca.6.24.200 vyādhyupakṣīṇadehasya duścikitsyatamau hi tau/
tayorliṅgaṃ cikitsā ca yathāvadupadekṣyate//
Ca.6.24.201 śleṣmaprasekaḥ kaṇṭhāsyaśoṣaḥ śabdāsahiṣṇutā/
tandrānidrātiyogaśca jñeyaṃ dhvaṃsakalakṣaṇam//
Ca.6.24.202 hṛtkaṇṭharogaḥ saṃmohaśchardiraṅgarujā jvaraḥ/
tṛṣṇā kāsaḥ śiraḥśūlametadvikṣayalakṣaṇam//
Ca.6.24.203 tayoḥ karma tadeveṣṭaṃ vātike yanmadātyaye/
tau hi prakṣīṇadehasya jāyete durbalasya vai//
Ca.6.24.204 bastayaḥ sarpiṣaḥ pānaṃ prayogaḥ kṣīrasarpiṣoḥ/
abhyaṅgodvartanasnānānyannapānaṃ ca vātanut//
Ca.6.24.205 dhvaṃsako vikṣayaścaiva karmaṇā+anena śāmyati/
yuktamadyasya madyottho na vyādhirupajāyate//
Ca.6.24.206 nivṛttaḥ sarvamadyebhyo naro yaśca jitendriyaḥ/
śārīramānasairdhīmān vikārairna sa yujyate//

Ca.6.24.207 tatra ślokāḥ---

yatprabhāvā bhagavatī surā peyā yathā ca sā/
yaddravyā yasya yā ceṣṭā yogaṃ cāpekṣate yathā//
Ca.6.24.208 yathā madayate yaiśca guṇairyuktā mahāguṇā/
yo mado madabhedāśca ye trayaḥ svasvalakṣaṇāḥ//
Ca.6.24.209 ye ca madyakṛtā doṣā guṇā ye ca madātmakāḥ/
yacca trividhamāpānaṃ yathāsattvaṃ ca lakṣaṇam//
Ca.6.24.210 ye sahāyāḥ sukhāḥ &pāne cirakṣipramadā narāḥ/
madātyayasya yo heturlakṣaṇaṃ yad yathā ca yat//
Ca.6.24.211 madyaṃ madyotthitān rogān hanti yaśca kriyākramaḥ/
sarvaṃ taduktamakhilaṃ madātyayacikitsite//
ityagniveśakṛte tantre carakapratisaṃskṛte cikitsāsthāne madātyayacikitsitaṃ nāma caturviṃśo+adhyāyaḥ//24//