rasāyanādhyāye tṛtīyaḥ pādaḥ/

Ca.6.1.3.1 athātaḥ karapracitīyaṃ rasāyanapādaṃ vyākhyāsyāmaḥ//

Ca.6.1.3.2 iti ha smāha bhagavānātreyaḥ//

Ca.6.1.3.3 karapracitānāṃ yathoktaguṇānāmāmalakānāmuddhṛtāsthnāṃ śuṣkacūrṇitānāṃ punarmāghe phālgune vā māse triḥsaptakṛtvaḥ svarasaparipītānāṃ punaḥ śuṣkacūrṇīkṛtānāmāḍhakamekaṃ grāhayet, atha jīvanīyānāṃ bṛṃhaṇīyānāṃ stanyajananānāṃ śukajananānāṃ vayaḥsthāpanānāṃ 193ṣaḍvirecanaśatāśritīyoktānāmauṣadhagaṇānāṃ candanāgurudhavatiniśakhadiraśiṃśapāsanasārāṇāṃ 194cāṇuśaḥ kṛttānāmabhayābibhītakapippalīvacācavyacitrakaviḍaṅgānāṃ ca samastānāmāḍhakamekaṃ daśaguṇenāmbhasā sādhayet, tasminnāḍhakāvaśeṣe rase supūte tānyāmalakacūrṇāni dattvā gomayāgnibhirvaṃśavidalaśaratejanāgnibhirvā sādhayedyāvadapanayādrasasya, tamanupadagdhamupahṛtyāyasīṣu pātrīṣvāstīrya śoṣayet, suśuṣkaṃ tat kṛṣṇājinasyopari dṛṣadi ślakṣṇapiṣṭamayaḥsthālyāṃ nidhāpayet samyak, taccūrṇamayaścūrṇāṣṭabhāgasaṃprayuktaṃ madhusarpirbhyāmagnibalamabhisamīkṣya prayojayediti//

Ca.6.1.3.4 bhavanti cātra---

etadrasāyanaṃ pūrvaṃ vasiṣṭhaḥ kaśyapo+aṅgirāḥ/
jamadagnirbharadvājo bhṛguranye ca tadvidhāḥ//
Ca.6.1.3.5 prayujya prayatā muktāḥ śramavyādhijarābhayāt/
yāvadaicchaṃstapastepustatprabhāvānmahābalāḥ//
Ca.6.1.3.6 idaṃ rasāyanaṃ cakre brahmā vārṣasahasrikam/
jarāvyādhipraśamanaṃ buddhīndriyabalapradam//
(ityāmalakāyasaṃ brāhmarasāyanam/)
Ca.6.1.3.7 tapasā brahmacaryeṇa dhyānena praśamena ca/
rasāyanavidhānena kālayuktena cāyuṣā//
Ca.6.1.3.8 sthitā maharṣayaḥ pūrvaṃ, nahi kiñcidrasāyanam/
grāmyānāmanyakāryāṇāṃ sidhyatyaprayatātmanām//
Ca.6.1.3.9 saṃvatsaraṃ payovṛttirgavāṃ madhye vaset sadā/
sāvitrīṃ manasā dhyāyan brahmacārī yatendriyaḥ//
Ca.6.1.3.10 saṃvatsarānte paupīṃ vā māghīṃ vā phālgunīṃ tithim/
tryahopavāsī śuklasya praviśyāmalakīvanam//
Ca.6.1.3.11 bṛhatphalāḍhyamāruhya drumaṃ śākhāgataṃ phalam/
gṛhītvā pāṇinā tiṣṭhejjapan brahmāmṛtāgamāt//
Ca.6.1.3.12 tadā hyavaśyamamṛtaṃ vasatyāmalake kṣaṇam/
śarkarāmadhukalpāni snehavanti mṛdūni ca//
Ca.6.1.3.13 bhavantyamṛtasaṃyogāttāni yāvanti bhakṣayet/
jīvedvarṣasahasrāṇi tāvantyāgatayauvanaḥ//
Ca.6.1.3.14 sauhityameṣāṃ gatvā tu bhavatyamarasannibhaḥ/
svayaṃ cāsyopatiṣṭhante śrīrvedā vāk ca rūpiṇī//
(iti kevalāmalakarasāyanam/)
Ca.6.1.3.15 triphalāyā rase mūtre gavāṃ kṣāre ca lāvaṇe/
krameṇa ceṅgudīkṣāre kiṃśukakṣāra eva ca//
Ca.6.1.3.16 tīkṣṇāyasasya patrāṇi vahnivarṇāni &sādhayet/
caturaṅguladīrghāṇi &&tilotsedhatanūni ca//
&`vāpayet' iti pā-. &&`tilotsedhasamāni' iti pā-.
Ca.6.1.3.17 jñātvā tānyañjanābhāni sūkṣmacūrṇāni kārayet/
tāni cūrṇāni madhunā rasenāmalakasya ca//
Ca.6.1.3.18 yuktāni lehavat kumbhe sthitāni ghṛtabhāvite/
saṃvatsaraṃ nidheyāni yavapalle tathaiva ca//
Ca.6.1.3.19 dadyādāloḍanaṃ māse sarvatrāloḍayan budhaḥ/
saṃvatsarātyaye tasya prayogo madhusarpiṣā//
Ca.6.1.3.20 prātaḥ prātarvalāpekṣī sātmyaṃ jīrṇe ca bhojanam/
eṣa eva ca lauhānāṃ prayogaḥ saṃprakīrtitaḥ//
Ca.6.1.3.21 nābhighātairna cātaṅkairjarayā na ca mṛtyunā/
sa dhṛṣyaḥ syādgajaprāṇaḥ sadā cātibalendriyaḥ//
Ca.6.1.3.22 dhīmān yaśasvī &vāksiddhaḥ śrutadhārī &&mahādhanaḥ/
bhavet samāṃ prayuñjāno naro lauharasāyanam//
&`vāgmī ca' iti pā-. &&`mahābalaḥ' iti pā-.
Ca.6.1.3.23 anenaiva vidhānena hemnaśca rajatasya ca/
āyuḥprakarṣakṛtsiddhaḥ prayogaḥ sarvaroganut//
(iti lauhādirasāyanam/)
Ca.6.1.3.24 aindrī matsyākhyako brāhmī vacā brahmasuvarcalā/
pippalyo lavaṇaṃ hema śaṅkhapuṣpī viṣaṃ ghṛtam//
Ca.6.1.3.25 eṣāṃ triyavakān bhāgān hemasarpirviṣairvinā/
dvau yavau tatra hemnastu tilaṃ dadyādviṣasya ca//
Ca.6.1.3.26 sarpiṣaśca palaṃ dadyāttadaikadhyaṃ prayojayet/
ghṛtaprabhūtaṃ sakṣaudraṃ jīrṇe cānnaṃ praśasyate//
Ca.6.1.3.27 jarāvyādhipraśamanaṃ smṛtimedhākaraṃ param/
āyuṣyaṃ pauṣṭikaṃ dhanyaṃ svaravarṇaprasādanam//
Ca.6.1.3.28 paramojaskaraṃ caitat siddhamaindraṃ rasāyanam/
nainat prasahate kṛtyā nālakṣmīrna viṣaṃ na ruk//
Ca.6.1.3.29 śvitraṃ sakuṣṭhaṃ jaṭharāṇi gulmāḥ plīhā purāṇo viṣamajvaraśca/
medhāsmṛtijñānaharāśca rogāḥ śāmyantyanenātibalāśca vātāḥ//
(ityaindraṃ rasāyanam/)
Ca.6.1.3.30 maṇḍūkaparṇyāḥ svarasaḥ prayojyaḥ kṣīreṇa yaṣṭīmadhukasya cūrṇam/
raso guḍūcyāstu samūlapuṣpyāḥ kalkaḥ prayojyaḥ khalu śaṅkhapuṣpyāḥ//
Ca.6.1.3.31 āyuḥpradānyāmayanāśanāni balāgnivarṇasvaravardhanāni/
medhyāni caitāni rasāyanāni medhyā viśeṣeṇa ca śaṅkhapuṣpī//
(iti medhyarasāyanāni/)
Ca.6.1.3.32 pañcāṣṭau sapta daśa vā pippalīrmadhusarpiṣā/
rasāyanaguṇānveṣī samāmekāṃ prayojayet//
Ca.6.1.3.33 tisrastisrastu pūrvāhṇe bhuktvā+agre bhojanasya ca/
pippalyaḥ kiṃśukakṣārabhāvitā ghṛtabharjitāḥ//
Ca.6.1.3.34 prayojyā madhusaṃmiśrā rasāyanaguṇaiṣiṇā/
jetuṃ kāsaṃ kṣayaṃ śoṣaṃ śvāsaṃ hikkāṃ galāmayān//
Ca.6.1.3.35 arśāṃsi grahaṇīdoṣaṃ pāṇḍutāṃ viṣamajvaram/
vaisvaryaṃ pīnasaṃ śophaṃ gulmaṃ vātabalāsakam//
(iti pippalīrasāyanam/)
Ca.6.1.3.36 kramavṛddhyā daśāhāni &daśapaippalikaṃ dinam/
vardhayet payasā sārdhaṃ tathaivāpanayet punaḥ//
&`daśapippalīkaṃ' iti pā-.
Ca.6.1.3.37 jīrṇe jīrṇe ca bhuñjīta ṣaṣṭikaṃ kṣīrasarpiṣā/
pippalīnāṃ sahasrasya prayogo+ayaṃ rasāyanam//
Ca.6.1.3.38 piṣṭāstā balibhiḥ sevyāḥ, śṛtā madhyabalairnaraiḥ/
&cūrṇīkṛtā hṛasvabalairyojyā doṣāmayān prati//
&`śītīkṛtāḥ' iti pā-.
Ca.6.1.3.39 daśapaippalikaḥ śreṣṭho madhyamaḥ &ṣaṭ prakīrtitaḥ/
prayogo yastriparyantaḥ sa kanīyān sa cābalaiḥ//
&`ṣaṭ ṣaṭpaipalikaḥ yogaḥ' iti yogīndranāthasenaḥ.
Ca.6.1.3.40 bṛṃhaṇaṃ svaryamāyuṣyaṃ plīhodaravināśanam/
vayasraḥ sthāpanaṃ medhyaṃ pippalīnāṃ rasāyanam//
(iti &pippalīvardhamānaṃ rasāyanam/) &`vardamānapippalīrasāyanam' iti pā-.
Ca.6.1.3.41 jaraṇānte+abhayāmekāṃ prāgbhuktād dve bibhītake/
bhuktvā tu madhusarpirbhyāṃ catvāryāmalakāni ca//
Ca.6.1.3.42 prayojayan samāmekāṃ triphalāyā rasāyanam/
jīvedvarṣaśataṃ pūrṇamajaro+avyādhireva ca//
(iti triphalārasāyanam/)
Ca.6.1.3.43 traiphalenāyasīṃ pātrīṃ kalkenālepayennavām/
tamahorātrikaṃ lepaṃ pibet kṣaudrodakāplutam//
Ca.6.1.3.44 prabhūtasnehamaśanaṃ jīrṇe tatra praśasyate/
ajaro+aruk samābhyāsājjīveccaiva samāḥ śatam//
(iti triphalārasāyanamaparam/)
Ca.6.1.3.45 madhukena tugākṣīryā pippalyā kṣaudrasarpiṣā/
triphalā sitayā cāpi yuktā siddhaṃ rasāyanam//
(iti triphalārasāyanamaparam/)
Ca.6.1.3.46 &sarvalauhaiḥ suvarṇena vacayā madhusarpiṣā/
viḍaṅgapippalībhyāṃ ca triphalā lavaṇena ca//
&`savairlohaiḥ trapusīsatāmrarūpyakṛṣṇalohaiḥ' iti yogīndranāthasena.
Ca.6.1.3.47 saṃvatsaraprayogeṇa medhāsmṛtibalapradā/
bhavatyāyuḥpradā dhanyā jarāroganibarhaṇī//
(iti triphalārasāyanamaparam/)
Ca.6.1.3.48 anamlaṃ ca kaṣāyaṃ ca kaṭu pāke śilājatu/
nātyuṣṇaśītaṃ dhātubhyaścaturbhyastasya saṃbhavaḥ//
Ca.6.1.3.49 hemnaśca rajatāttāmrād-&varāt kṛṣṇāyasādapi/
rasāyanaṃ tadvidhibhistadvṛṣyaṃ tacca roganut//
&`varaṃ' iti pā-.
Ca.6.1.3.50 vātapittakaphaghnaiśca niryūhaistat subhāvitam/
vīryotkarṣaṃ paraṃ yāti sarvairekaikaśo+api vā//
Ca.6.1.3.51 &prakṣiptoddhṛtamapyenat punastat prakṣipedrase/
koṣṇe saptāhametena vidhinā tasya bhāvanā//
&`śitlājatu koṣṇe vātaharādikvāthe prakṣipya athainaṃ raudre śoṣayet/
pītatatkvāthamuddhṛtaṃ punarapi tad rase kvāthe prakṣipet/
anena vidhinā saptāhaṃ (saptavārān) tasya bhāvanā' iti gaṅgādharaḥ.
Ca.6.1.3.52 pūrvoktena vidhānena lohaiścūrṇīkṛtaiḥ saha/
tat pītaṃ payasā dadyāddīrghamāyuḥ sukhānvitam//
Ca.6.1.3.53 jarāvyādhipraśamanaṃ dehadārḍhya karaṃ param/
medhāsmṛtikaraṃ dhanyaṃ kṣīrāśī tat prayojayet//
Ca.6.1.3.54 prayogaḥ saptasaptāhāstrayaścaikaśca saptakaḥ/
nirdiṣṭastrividhastasya paro madhyo+avarastathā//
Ca.6.1.3.55 palamardhapalaṃ karṣo mātrā tasya tridhā matā/
jāterviśeṣaṃ savidhiṃ tasya vakṣyāmyataḥ param//
Ca.6.1.3.56 hemādyāḥ sūryasaṃtaptāḥ sravanti giridhātavaḥ/
jatvābhaṃ mṛdu mṛtsnācchaṃ yanmalaṃ tacchilājatu//
Ca.6.1.3.57 madhuraśca satiktaśca japāpuṣpanibhaśca yaḥ/
kaṭurvipāke śītaśca sa suvarṇasya nisravaḥ//
Ca.6.1.3.58 rūpyasya kaṭukaḥ śvetaḥ śītaḥ svādu vipacyate/
tāmrasya barhikaṇṭhābhastiktoṣṇaḥ pacyate kaṭu//
Ca.6.1.3.59 yastu guggulukābhāsastiktako lavaṇānvitaḥ/
kaṭurvipāke śītaśca sarvaśreṣṭhaḥ sa cāyasaḥ//
Ca.6.1.3.60 gomūtragandhayaḥ sarve sarvakarmasu yaugikāḥ/
rasāyanaprayogeṣu paścimastu viśiṣyate//
Ca.6.1.3.61 yathākramaṃ vātapitte śleṣmapitte kaphe triṣu/
viśeṣataḥ praśasyante malā hemādidhātujāḥ//
Ca.6.1.3.62 śilājatuprayogeṣu vidāhīni gurūṇi ca/
varjayet sarvakālaṃ tu &kulatthān parivarjayet//
&`kunakhān' iti pā-.
Ca.6.1.3.63 te hyatyantaviruddhatvādaśmano bhedanāḥ param/
loke dṛṣṭāstatasteṣāṃ prayogaḥ pratiṣidhyate//
Ca.6.1.3.64 payāṃsi &takrāṇi rasāḥ sayūṣāstoyaṃ samūtrā vividhāḥ kaṣāyāḥ/
āloḍanārthaṃ girijasya śastāste te prayojyāḥ prasamīkṣya kāryam//
&`śuktāni' iti pā.
Ca.6.1.3.65 na so+asti rogo bhuvi sādhyarūpaḥ śilāhvayaṃ yaṃ na jayet prasahya/
tat kālayogairvidhibhiḥ prayuktaṃ svasthasya corjāṃ vipulāṃ dadāti//

(iti śilājaturasāyanam/)

Ca.6.1.3.66 tatra ślokaḥ---

karapracitike pāde daśa ṣaṭ ca maharṣiṇā/
rasāyanānāṃ siddhānāṃ saṃyogāḥ samudāhṛtāḥ//
ityagvineśakṛte tantre carakapratisaṃskṛte cikitsāsthāne rasāyanādhyāye karapracitīyo nāma rasāyanapādastṛtīyaḥ//3//
samāptaścāyaṃ rasāyanādhyāyaḥ//1//
  1. `ṣaḍvirecanaśatīyoktānāṃ' iti pā-.
  2. `khaṇḍaśaḥ kṛtānāṃ' iti pā-.