vājīkaraṇādhyāye dvitīyaḥ pādaḥ/

Ca.6.2.2.1 athāta āsiktakṣīrikaṃ vājīkaraṇapādaṃ vyākhyāsyāmaḥ//

Ca.6.2.2.2 iti ha smāha bhagavānātreyaḥ//

Ca.6.2.2.3 āsiktakṣīramāpūrṇamaśuṣkaṃ śuddhaṣaṣṭikam/
&udūkhale samāpothya pīḍayet kṣīramarditam//
&`kṣuṇṇaṃ vimarditaṃ kṣīre pīḍayet susamāhitaḥ' iti pā-.
Ca.6.2.2.4 gṛhītvā taṃ rasaṃ pūtaṃ gavyena payasā saha/
bījānāmātmaguptāyā dhānyamāṣarasena ca//
Ca.6.2.2.5 balāyāḥ śūrpaparṇyośca jīvantyā jīvakasya &ca/
ṛddhyarṣabhakakākolīśvadaṃṣṭrāmadhukasya ca//
&`ṛṣabhasya ca kākolīmadhukānāṃ rasena ca' iti pā-.
Ca.6.2.2.6 śatāvaryā vidāryāśca drākṣākharjūrayorapi/
saṃyuktaṃ mātrayā vaidyaḥ sādhayettatra cāvapet//
Ca.6.2.2.7 tugākṣīryāḥ samāṣāṇāṃ śālīnāṃ ṣaṣṭikasya ca/
godhūmānāṃ ca cūrṇāni yaiḥ sa sāndrībhavedrasaḥ//
Ca.6.2.2.8 sāndrībhūtaṃ ca kuryāt prabhūtamadhuśarkaram/
guli(ṭi)kā badaraistulyāstāśca sarpiṣi bharjayet//
Ca.6.2.2.9 tā yathāgni prayuñjānaḥ kṣīramāṃsarasāśanaḥ/
paśyatyapatyaṃ vipulaṃ vṛddho+apyātmajamakṣayam//
(ityapatyakarī ṣaṣṭikādiguṭikā/)
Ca.6.2.2.10 caṭakānāṃ sahaṃsānāṃ dakṣāṇāṃ śikhināṃ tathā/
śiśumārasya nakrasya bhiṣak śukrāṇi saṃharet//
Ca.6.2.2.11 gavyaṃ sarpirvarāhasya kuliṅgasya vasāmapi/
ṣaṣṭikānāṃ ca cūrṇāni cūrṇaṃ &godhūmakasya ca//
&`gaudhūmikaṃ tathā' iti pā-.
Ca.6.2.2.12 ebhiḥ pūpalikāḥ kāryāḥ śaṣkulyo vartikāstathā/
pūpā dhānāśca vividhā bhakṣyāścānye pṛthagvidhāḥ//
Ca.6.2.2.13 eṣāṃ prayogādbhsakṣyāṇāṃ stabdhenāpūrṇaretasā/
śephasā vājivadyāti yāvadicchaṃ striyo naraḥ//
(iti vṛṣyapūpalikādiyogāḥ/)
Ca.6.2.2.14 ātmaguptāphalaṃ māṣān kharjūrāṇi śatāvarīm/
śṛṅgāṭakāni mṛdvīkāṃ sādhayet prasṛtonmitam//
Ca.6.2.2.15 kṣīraprasthaṃ jalaprasthametat prasthāvaśeṣitam/
śuddhena vāsasā pūtaṃ yojayet prasṛtaistribhiḥ//
Ca.6.2.2.16 śarkarāyāstugākṣīryāḥ sarpiṣo+abhinavasya ca/
tat pāyayeta sakṣaudraṃ ṣaṣṭikānnaṃ ca bhojayet//
Ca.6.2.2.17 jarāparīto+apyabalo yogenānena vindati/
naro+apatyaṃ suvipulaṃ yuveva ca sa hṛṣyati//
(ityapatyakaraḥ svarasaḥ/)
Ca.6.2.2.18 kharjūrīmastakaṃ māṣān payasyāṃ ca śatāvarīm/
kharjūrāṇi madhūkāni mṛdvīkāmajaḍāphalam//
Ca.6.2.2.19 palonmitāni &matimān sādhayet salilāḍhake/
tena pādāvaśeṣeṇa kṣīraprasthaṃ vipācayet//
&`sarvāṇi' iti pā-.
Ca.6.2.2.20 kṣīraśeṣeṇa tenādyād ghṛtāḍhyaṃ ṣaṣṭikaudanam/
saśarkareṇa saṃyoga eṣa vṛṣyaḥ paraṃ smṛtaḥ//
(iti vṛṣyakṣīram/)
Ca.6.2.2.21 jīvakarṣabhakau medāṃ jīvantīṃ śrāvaṇīdvayam/
kharjūraṃ ma dhukaṃ drākṣāṃ pippalīṃ viśvabheṣajam//
Ca.6.2.2.22 śṛṅgāṭakaṃ vidārīṃ ca navaṃ sarpiḥ payo jalam/
siddhaṃ ghṛtāvaśeṣaṃ taccharkarākṣaudrapādikam//
Ca.6.2.2.23 ṣaṣṭikānnena saṃyuktamupayojyaṃ yathābalam/
vṛṣyaṃ balyaṃ ca kaṇṭhyaṃ bṛṃhaṇamuttamam//
(iti vṛṣyaghṛtam/)
Ca.6.2.2.24 dadhnaḥ saraṃ śaraccandrasannibhaṃ doṣavarjitam/
śarkarākṣaudramaricaistugākṣīryā ca buddhimān//
Ca.6.2.2.25 yuktyā yuktaṃ sasūkṣmailaṃ nave &kumbhe śucau paṭe/
mārjitaṃ prakṣipecchīte ghṛtāḍhye ṣaṣṭikaudane//
&`kuṇḍe' iti pā-.
Ca.6.2.2.26 pibenmātrāṃ rasālāyāstaṃ bhuktvā &ṣaṣṭikaudanam/
varṇasvarabalopetaḥ pumāṃstena vṛṣāyate//
&`tamadyādupariṣṭācca rasālāṃ mātrayā pibet' iti pā-. (vṛṣyo dadhisaraprayogaḥ/)
Ca.6.2.2.27 candrāṃśukalpaṃ payasā ghṛtāḍhyaṃ ṣaṣṭikaudanam/
śarkarāmadhusaṃyuktaṃ prayuñjāno vṛṣāyate//
(iti vṛṣyaḥ ṣaṣṭikaudanaprayogaḥ/)
Ca.6.2.2.28 tapte sarpiṣi nakrāṇḍaṃ tāmracūḍāṇḍamiśritam/
yuktaṃ ṣaṣṭikacūrṇena sarpiṣā+abhinavena ca//
Ca.6.2.2.29 paktvā pūpalikāḥ khādedvāruṇīmaṇḍapo naraḥ/
ya icchedaśvavadgantuṃ prasektuṃ gajavacca yaḥ//
(iti vṛṣyapūpalikāḥ/)
Ca.6.2.2.30 bhavataścātra--- etaiḥ prayogairvidhivadvapuṣmān &vīryopapanno balavarṇayuktaḥ/
harṣānvito vājivadaṣṭavarṣo bhavet samarthaśca varāṅganāsu//
&`snehopapannaḥ' iti pā-.
Ca.6.2.2.31 yadyacca kiñcinmanasaḥ priyaṃ syādramyā vanāntāḥ pulināni śailāḥ/
iṣṭāḥ striyo bhūṣaṇagandhamālyaṃ priyā vayasyāśca tadatra &yogyam//
&`yojyam' iti pā-.

Ca.6.2.2.32 tatra ślokaḥ---

āsiktakṣīrike pāde ye yogāḥ parikīrtitāḥ/
aṣṭāvapatyakāmaiste prayojyāḥ pauruṣārthibhiḥ//
ityagniveśakṛte tantre carakapratisaṃskṛte cikitsāsthāne vājīkaraṇādhyāye āsiktakṣīriko nāma vājīkaraṇapādo dvitīyaḥ//2//