daśamo+adhyāyaḥ/

Ca.7.10.1 athātaḥ sudhākalpaṃ vyākhyāsyāmaḥ/

Ca.7.10.2 iti ha smāha bhagavānātreyaḥ//

Ca.7.10.3 virecanānāṃ sarveṣāṃ sudhā tīkṣṇatamā matā/
saṅghātaṃ hi bhinattyāśu doṣāṇāṃ kaṣṭavibhramā//
Ca.7.10.4 tasmānnaiṣā mṛdau koṣṭhe prayoktavyā kadācana/
na doṣanicaye cālpe sati &mārgaparikrame//
Ca.7.10.5 pāṇḍurogodare gulme kuṣṭhe dūṣīviṣārdite/
śvayathau madhumehe ca doṣavibhrāntacetasi//
Ca.7.10.6 rogairevaṃvidhairgrastaṃ jñātvā saprāṇamāturam/
prayojayenmahāvṛkṣaṃ samyak sa hyavacāritaḥ//
Ca.7.10.7 sadyo &harati doṣāṇāṃ mahāntamapi saṃcayam/
dvividhaḥ sa mato+alpaiśca bahubhiścaiva kaṇṭakaiḥ//
Ca.7.10.8 sutīkṣṇaiḥ kaṇṭakairalpaiḥ pravaro bahukaṇṭakaḥ/
sa nāmnā snugguḍā nandā sudhā nistriṃśapatrakaḥ//
Ca.7.10.9 &tau vipāṭyāharet kṣīraṃ śastreṇa matimān bhiṣak/
dvivarṣaṃ vā trivarṣaṃ vā śiśirānte viśeṣataḥ//
Ca.7.10.10 bilvādīnāṃ bṛhatyā vā kaṇṭakāryāstathaikaśaḥ/
kaṣāyeṇa samāṃśaṃ taṃ kṛtvā+aṅgāreṣu śoṣayet//
Ca.7.10.11 &tataḥ kolasamāṃ mātrāṃ pibet sauvīrakeṇa vā/
tuṣodakena kolānāṃ rasenāmalakasya vā//
Ca.7.10.12 surayā dadhimaṇḍena mātuluṅgarasena vā/
sātalāṃ kāñcanakṣīrīṃ śyāmādīni &kaṭutrikam//
Ca.7.10.13 yathopapatti saptāhaṃ sudhākṣīreṇa bhāvayet/
kolamātrāṃ ghṛtenātaḥ pibenmāṃsarasena vā//
Ca.7.10.14 tryūṣaṇaṃ triphalāṃ dantīṃ citrakaṃ trivṛtāṃ tathā/
snukkṣīrabhāvitaṃ samyagvidadhyādguḍapānakam//
Ca.7.10.15 trivṛtāragvadhaṃ dantīṃ śaṅkhinīṃ saptalāṃ samam/
gomūtre rajanīṃ &kṛtvā śoṣayedātape tataḥ//
Ca.7.10.16 saptāhaṃ bhāvayitvaivaṃ snukkṣīreṇāparaṃ punaḥ/
saptāhaṃ bhāvayecchuṣkaṃ tatastenāpi bhāvitam//
Ca.7.10.17 gandhamālyaṃ &tadāghrāya prāvṛtya paṭameva ca/
sukhamāśu viricyante mṛdukoṣṭhā narādhipāḥ//
Ca.7.10.18 śyāmātrivṛtkaṣāyeṇa snukkṣīraghṛtaphāṇitaiḥ/
lehaṃ &paktvā virekārthaṃ lehayenmātrayā naram//
Ca.7.10.19 pāyayettu sudhākṣīraṃ yūṣairmāṃsarasairghṛtaiḥ/
bhāvitāñchuṣkamatsyān vā māṃsaṃ vā bhakṣayennaraḥ//
Ca.7.10.20 kṣīreṇāmalakaiḥ sarpiścaturaṅgulavat pacet/
surāṃ vā kārayet kṣīre ghṛtaṃ vā pūrvavat pacet//

Ca.7.10.21 tatra ślokau---

sauvīrakādibhiḥ sapta sarpiṣā ca rasena ca/
pānakaṃ ghreyalehau ca yogā yūṣādibhistrayaḥ//
Ca.7.10.22 dvau śuṣkamatsyamāṃsābhyāṃ suraikā dve ca sarpiṣī/
mahāvṛkṣasya yogāste viṃśatiḥ samudāhṛtāḥ//
ityagniveśakṛte tantre carakapratisaṃskṛte+aprāpte dṛḍhabalasaṃpūrite kalpasthāne sudhākalpo nāma daśamo+adhyāyaḥ//10//