navamo+adhyāyaḥ/

Ca.8.9.1 athātastrimarmīyāṃ siddhiṃ vyākhyāsyāmaḥ//

Ca.8.9.2 iti ha smāha bhagavānātreyaḥ//

Ca.8.9.3 saptottaraṃ marmaśatamasmiñcharīre skandhaśākhāsamāśritamagniveśa!/

teṣāmanyatamapīḍāyāṃ samadhikā pīḍā bhavati, cetanānibandhavaiśeṣyāt/

tatra śākhāśritebhyo marmabhyaḥ skandhāśritāni garīyāṃsi, śākhānāṃ tadāśritatvāt; skandhāśritebhyo+api hṛdbastiśirāṃsi, tanmūlatvāccharīrasya//

Ca.8.9.4 tatra hṛdaye& daśa dhamanyaḥ prāṇāpānau& namo buddhiścetanā mahābhūtāni ca nābhyāmarā iva pratiṣṭhitāni, śirasi indriyāṇi indriyaprāṇavahāni ca srotāṃsi sūryamiva gabhastayaḥ saṃśritāni, bastistu sthūlagudamuṣkasevanīśukramūtravāhinīnāṃ& nāḍī(lī)nāṃ madhye mūtradhāro+ambuvahānāṃ sarvasrotasāmudadhirivāpagānāṃ &pratiṣṭhā, bahubhiśca tanmūlairmarmasaṃjñakaiḥ srotobhirgaganamiva dinakarakarairvyāptamidaṃ śarīram//

Ca.8.9.5 teṣāṃ trayāṇāmanyatamasyāpi bhedādāśveva śarīrabhedaḥ syāt, āśrayanāśādāśritasyāpi vināśaḥ; tadupaghātāttu& ghorataravyādhiprādurbhāvaḥ; tasmādetāni viśeṣeṇa rakṣyāṇi bāhyābhighādvātādibhyaśca//

Ca.8.9.6 tatra hṛdyabhihate kāsaśvāsabalakṣayakaṇṭhaśoṣaklomākarṣaṇajihvānirgamamukhatāliśoṣāpasmāronmādapralāpacittanāśādayaḥ syuḥ; śirasyabhihate manyāstambhārditacakṣurvibhramamohodveṣṭanaceṣṭānāśakāsaśvāsahanugrahamūkagadgadatvākṣinimīlanagaṇḍaspandanajṛmbhaṇalālāsrāvasvarahānivadanajihmatvādīni; bastautu vātamūtravarconigrahavaṅkṣaṇamehanabastiśūlakuṇḍalodāvartagulmānilāṣṭhīlopastambhanābhikukṣigudaśroṇigrahādayaḥ&; vātādyupasṛṣṭānāṃ tveṣāṃ liṅgāni cikitsite sakriyāvidhīnyuktāni//

Ca.8.9.7 kiṃtvetāni viśeṣato+anilādrakṣyāṇi, anilo hi pittakaphasamūdīraṇe hetuḥ prāṇamūlaṃ ca, sa bastikarmasādhyatamaḥ, tasmānna bastisamaṃ kiñcit karma marmaparipālanamasti/

tatra ṣaḍāsthāpanaskandhān vimāne dvau cānuvāsanaskandhāviha ca vihitān bastīn buddhyā vicārya mahāmarmaparipālanārthaṃ prayojayedvātavyādhicikitsāṃ ca//

Ca.8.9.8 &bhūyaśca hṛdyupasṛṣṭe hiṅgucūrṇaṃ lavaṇānāmanyatamacūrṇasaṃyuktaṃ &mātuluṅgasya rasenānyena vā+amlena hṛdyena vā pāyayet, sthirādipañcamūlīrasaḥ saśarkaraḥ pānārthaṃ, bilvādipañcamūlarasasiddhā ca yavāgūḥ, hṛdrogavihitaṃ ca karma; mūrdhni tu vātopasṛṣṭe+abhyaṅgasvedanopanāhasnehapānanastaḥ karmāvapīḍanadhūmādīni; bastau tu kumbhīsvedaḥ, vartayaḥ, śyāmādibhirgomūtrasiddho nirūhaḥ, bilvādibhiśca surāsiddhaḥ, śarakāśekṣudarbhagokṣurakamūlaśṛtakṣīraiśca& trapusairvārukharāśvābījayavarṣabhakavṛddhikalkito nirūhaḥ, pītadārusiddhatailenānuvāsanaṃ, tailvakaṃ ca sarpirvirekārthaṃ, śatāvarīgokṣurakabṛhatīkaṇṭakārikāguḍūcīpunarnavośīramadhukadvisārivālodhraśreyasīkuśakāśamūlakaṣāyakṣīracaturguṇaṃ balāvṛṣarṣabhakakharāśvopakuñcikāvatsakatrapusairvārubījaśitivārakamadhukavacāśatapuṣpāśmabhedakavarṣābhūmadanaphalakalkasiddhaṃ tailamuttarabastirnirūho vā śuddhasnigdhasvinnasya bastiśūlamūtravikārahara iti//

Ca.8.9.9 bhavanti cātra ślokāḥ---

hṛdaye mūrdhni bastau ca nṛṇāṃ pratiṣṭhitāḥ/
tasmātteṣāṃ sadā &yatnaṃ kurvīta paripālane//
Ca.8.9.10 ābādhavarjanaṃ nityaṃ svasthavṛttānuvartanam/
utpannārtivighātaśca marmaṇāṃ paripālanam//
Ca.8.9.11 ata ūrdhvaṃ vikārā ye trimarmīye cikitsite/
na proktā marmajāsteṣāṃ kāṃścidvakṣyāmi sauṣadhān//
Ca.8.9.12 kruddhaḥ svaiḥ kopanairvāyuḥ sthānādūrdhvaṃ prapadyate/
pīḍayan hṛdayaṃ gatvā śiraḥ śaṅkhau ca pīḍayan//
Ca.8.9.13 dhanurvannamayedgātrāṇyākṣipenmohayettathā/
(&namayeccākṣipeccāṅgānyucchvāsaṃ niruṇaddhi ca//) kṛcchreṇa cāpyucchvasiti stabdhākṣo+atha nimīlakaḥ&//
Ca.8.9.14 kapota iva kūjecca niḥsaṃjñaḥ so+apatantrakaḥ/
dṛṣṭiṃ saṃstambhya saṃjñāṃ ca hatvā kaṇṭhena kūjati//
Ca.8.9.15 hṛdi mukte naraḥ svāsthyaṃ yāti mohaṃ vṛte punaḥ/
vāyunā dāruṇaṃ prāhureke tamapatānakam//
Ca.8.9.16 śvasanaṃ kaphavātābhyāṃ ruddhaṃ &tasya vimokṣayet/
tīkṣṇaiḥ pradhamanaiḥ saṃjñāṃ tāsu muktāsu vindati//
Ca.8.9.17 maricaṃ śigrubījāni viḍaṅgaṃ ca phaṇijjhakam/
etāni sūkṣmacūrṇāni dadyācchīrṣavirecanam//
Ca.8.9.18 &tumburūṇyabhayā hiṅgu pauṣkaraṃ lavaṇatrayam/
yavakvāthāmbunā peyaṃ hṛdgrahe &cāpatantrake//
Ca.8.9.19 hiṅgvamlavetasaṃ śuṇṭhīṃ sasauvarcaladāḍimam/
pibedvātakaphaghnaṃ ca karma hṛdroganuddhitam//
Ca.8.9.20 &śodhanā bastayastīkṣṇā na hitāstasya kṛtsnaśaḥ/
sauvarcalābhayāvyoṣaiḥ siddhaṃ tasmai ghṛtaṃ hitam//
Ca.8.9.21 &madhurasnigdhagurvannasevanāccintanācchramāt&/
śokādvyādhyanuṣaṅgācca vāyunodīritaḥ kaphaḥ//
Ca.8.9.22 yadā+asau samavaskandya hṛdayaṃ hṛdayāśrayān/
samāvṛṇoti jñānādīṃstadā tandropajāyate//
Ca.8.9.23 hṛdaye vyākulībhāvo vākceṣṭendriyagauravam/
manobuddhyaprasādaśca tandrāyā lakṣaṇaṃ matam//
Ca.8.9.24 kaphaghnaṃ tatra kartavyaṃ śodhanaṃ śamanāni ca/
vyāyāmo raktamokṣaśca bhojyaṃ ca kaṭutiktakam//
Ca.8.9.25 &mūtraukasādo jaṭharaṃ kṛcchramutsaṅgasaṃkṣayau/
mūtrātīto+anilāṣṭhīlā vātabastyuṣṇamārutau//
Ca.8.9.26 vātakuṇḍalikā granthirviḍghāto bastikuṇḍalam/
trayodaśaite mūtrasya doṣāstāṃlliṅgataḥ śṛṇu//
Ca.8.9.27 pittaṃ kapho &dvāvapi vā bastau saṃhanyate yadā/
mārutena tadā mūtraṃ raktaṃ pītaṃ ghanaṃ sṛjet//
Ca.8.9.28 sadāhaṃ śvetasāndraṃ vā sarvairvā lakṣaṇairyutam/
&mūtraukasādaṃ taṃ vidyāt pittaśleṣmaharairjayet//
Ca.8.9.29 vidhāraṇāt pratihataṃ vātodāvartitaṃ yadā/
pūrayatyudaraṃ mūtraṃ tadā tadanimittaruk//
Ca.8.9.30 apaktimūtraviṭsaṅgaistanmūtrajaṭharaṃ vadet/
mūtravairecanīṃ tatra cikitsāṃ saṃprayojayet//
Ca.8.9.31 hiṅgudviruttaraṃ cūrṇaṃ trimarmīye prakīrtitam/
&hanyānmūtrodarānāhamādhmānaṃ gudameḍhrayoḥ//
Ca.8.9.32 mūtritasya vyavāyāttu reto vātoddhataṃ cyutam/
pūrvaṃ mūtrasya paścādvā sravet kṛcchraṃ taducyate//
Ca.8.9.33 khavaiguṇyānilākṣepaiḥ kiñcinmūtraṃ ca tiṣṭhati/
maṇisandhau sravet paścāttadarugvā+atha cātiruk//
Ca.8.9.34 mūtrotsaṅgaḥ sa vicchinnamuccheṣaguruśephasaḥ&/
vātākṛtirbhavedvātānmūtre śuṣyati saṃkṣayaḥ//
Ca.8.9.35 ciraṃ dhārayato mūtraṃ tvarayā na pravartate/
mehamānasya mandaṃ vā mūtrātītaḥ sa ucyate//
Ca.8.9.36 ādhmāpayan bastigudaṃ ruddhvā vāyuścalonnatām/
kuryāttīvrārtimaṣṭhīlāṃ mūtraviṇmargarodhinīm//
Ca.8.9.37 &mūtraṃ dhārayato bastau vāyuḥ kruddho vidhāraṇāt/
mūtrarodhārtikaṇḍūbhirvātabastiḥ sa ucyate//
Ca.8.9.38 uṣmaṇā soṣmakaṃ mūtraṃ śoṣayan raktapītakam/
uṣṇavātaḥ sṛjet kṛcchrādvbastyupasthārtidāhavān//
Ca.8.9.39 gatisaṅgādudāvṛttaḥ sa mūtrasthānamārgayoḥ/
mūtrasya viguṇo vāyurbhagnavyāviddhakuṇḍalī//
Ca.8.9.40 mūtraṃ vihanti saṃstambhabhaṅgagauravaveṣṭanaiḥ/
tīvraruṅmūtraviṭsaṅgairvātakuṇḍaliketi sā//
Ca.8.9.41 raktaṃ vātakaphādduṣṭaṃ bastidvāre sudāruṇam/
granthiṃ kuryāt sa kṛcchreṇa sṛjenmūtraṃ tadāvṛtam//
Ca.8.9.42 aśmarīsamaśūlaṃ taṃ raktagranthiṃ pracakṣate/
rūkṣadurbalayorvātenodāvṛttaṃ śakṛdyadā//
Ca.8.9.43 mūtrasrotaḥ prapadyeta viṭsaṃsṛṣṭaṃ tadā naraḥ/
viṅgandhaṃ mūtrayet kṛcchrādviḍvighātaṃ vinirdiśet//
Ca.8.9.44 drutādhvalaṅghanāyāsādabhighātāt prapīḍanāt/
svasthānādbastirudvṛttaḥ sthūlastiṣṭhati garbhavat//
Ca.8.9.45 śūlaspandanadāhārto binduṃ binduṃ sravatyapi/
pīḍitastu sṛjeddhārāṃ saṃstambhodveṣṭanārtimān//
Ca.8.9.46 bastikuṇḍalamāhustaṃ ghoraṃ śastraviṣopamam/
pavanaprabalaṃ prāyo durnivāramabuddhibhiḥ//
Ca.8.9.47 tasmin pittānvite dāhaḥ śūlaṃ mūtravivarṇatā/
śleṣmaṇā &gauravaṃ śophaḥ snigdhaṃ mūtraṃ ghanaṃ sitam//
Ca.8.9.48 śleṣmaruddhabilo bastiḥ pittodīrṇo na sidhyati/
avibhrāntabilaḥ sādhyo na tu yaḥ kuṇḍalīkṛtaḥ//
Ca.8.9.49 syādbastau kuṇḍalībhūte &hṛnmohaḥ śvāsa eva ca/
doṣādhikyamavekṣyaitān mūtrakṛcchraharairjayet//
Ca.8.9.50 bastimuttarabastiṃ ca sarveṣāmeva dāpayet/
puṣpanetraṃ tu haimaṃ syācchlakṣṇamauttarabastikam//
Ca.8.9.51 &jātyaśvahanavṛntena samaṃ gopucchasaṃsthitam/
raupyaṃ vā sarṣapacchidraṃ dvikarṇaṃ dvādaśāṅgulam//
Ca.8.9.52 tenājabastiyuktena snehasyārdhapalaṃ nayet/
yathāvayoviśeṣeṇa snehamātrāṃ vikalpya vā//
Ca.8.9.53 snātasya bhuktabhaktasya rasena payasā+api vā/
&sṛṣṭaviṇmūtravegasya pīṭhe jānusame mṛdau//
Ca.8.9.54 ṛjoḥ sukhopaviṣṭasya hṛṣṭe muḍhre ghṛtāktayā/
śalākayā+anviṣya gatiṃ yadyapratihatā vrajet//
Ca.8.9.55 tataḥ śephaḥpramāṇena puṣpanetraṃ praveśayet/
gudavanmūtramārgeṇa praṇayedanu sevanīm//
Ca.8.9.56 &hiṃsyādatigataṃ bastimūne sneho na gacchati/
sukhaṃ prapīḍya niṣkampaṃ niṣkarṣennetrameva ca//
Ca.8.9.57 pratyāgate dvitīyaṃ ca tṛtīyaṃ ca pradāpayet/
anāgacchannupekṣyastu rajanīvyuṣitasya ca//
Ca.8.9.58 pippalīlavaṇāgāradhūmāpāmārgasarṣapaiḥ/
vārtākurasanirguṇḍīśampākaiḥ sasahācaraiḥ//
Ca.8.9.59 mūtrāmlapiṣṭaiḥ saguḍairvartiṃ kṛtvā praveśayet/
agre tu sarṣapākārāṃ paścārdhe māṣasaṃmitām//
Ca.8.9.60 netradīrghāṃ ghṛtābhyaktāṃ sukumārāmabhaṅgurām/
netravanmūtranāḍyāṃ tu pāyau cāṅguṣṭhasaṃmitām//
Ca.8.9.61 snehe pratyāgate tābhyāmānuvāsaniko vidhiḥ/
parihāraśca savyāpat sasamyagdattalakṣaṇaḥ//
Ca.8.9.62 strīṇāmārtavakāle tu pratikarma tadācaret/
garbhāsanā sukhaṃ snehaṃ tadā++ādatte hyapāvṛtā//
Ca.8.9.63 &garbhaṃ yonistadā śīghraṃ jite gṛhṇāti mārute/
bastijeṣu vikāreṣu yonivibhraṃśajeṣu ca//
Ca.8.9.64 yoniśūleṣu tīvreṣu yonivyāpatsvavṛgdare/
aprasravati mūtre ca binduṃ sravatyapi//
Ca.8.9.65 vidadhyāduttaraṃ bastiṃ &yathāsvauṣadhasaṃskṛtam/
puṣpanetrapramāṇaṃ tu pramadānāṃ daśāṅgulam//
Ca.8.9.66 mūtrasrotaḥparīṇāhaṃ mudgasroto+&anuvāhi ca/
apatyamārge nārīṇāṃ vidheyaṃ caturaṅgulam//
Ca.8.9.67 dvyaṅgulaṃ mūtramārge tu bālāyāstvekamaṅgulam/
uttānāyāḥ śayānāyāḥ samyak saṅkocya sakthinī//
Ca.8.9.68 athāsyāḥ praṇayennetramanuvaṃśagataṃ sukham/
dvistriścaturiti snehānahorātreṇa yojayet//
Ca.8.9.69 &bastau, bastau praṇīte ca vartiḥ pīnatarā bhavet/
trirātraṃ karma kurvīta snehamātrāṃ vivardhayet//
Ca.8.9.70 anenaiva vidhānena karma kuryāt punastryahāt/
ataḥ śirovikārāṇāṃ kaścidbhedaḥ pravakṣyate//
Ca.8.9.71 raktapittānilā duṣṭāḥ śaṅkhadeśe vimūrcchitāḥ/
tīvrarugdāharāgaṃ hi śophaṃ kurvanti dāruṇam//
Ca.8.9.72 sa śiro viṣavadvegī nirudhyāśu galaṃ tathā/
&trirātrājjīvitaṃ hanti śaṅkhako nāma& nāmataḥ//
Ca.8.9.73 &paraṃ tryahājjīvati cet pratyākhyāyācaret kriyām/
śirovirekasekādi sarvaṃ vīsarpanucca yat//
Ca.8.9.74 &rūkṣātyadhyaśanāt pūrvavātāvaśyāyamaithunaiḥ/
vegasaṃdhāraṇāyāsavyāyāmaiḥ kupito+anilaḥ//
Ca.8.9.75 kevalaḥ sakapho &vā+ardhaṃ gṛhītvā śirasastataḥ/
manyābhrūśaṅkhakarṇākṣilalāṭārdho+ativedanām//
Ca.8.9.76 śastrāraṇinibhāṃ kuryāttīvrāṃ so+ardhāvabhedakaḥ/
nayanaṃ vā+athavā śrotramativṛddho vināśayet//
Ca.8.9.77 catuḥsnehottamā mātrā śiraḥkāyavirecanam/
nāḍīsvedo ghṛtaṃ jīrṇaṃ bastikarmānuvāsanam//
Ca.8.9.78 upanāhaḥ śirobastirdahanaṃ cātra śasyate/
pratiśyāye śiroroge yaccoddiṣṭaṃ cikitsitam//
Ca.8.9.79 sandhāraṇādajīrṇādyairmastiṣkaṃ raktamārutau/
duṣṭau dūṣayatastacca duṣṭaṃ tābhyāṃ vimūrcchitam//
Ca.8.9.80 sīryodaye+aṃśusaṃtāpāddravaṃ& viṣyandate śanaiḥ/
tato dine śiraḥśūlaṃ dinavṛddhyā vivardhate//
Ca.8.9.81 dinakṣaye tataḥ styāne mastiṣke saṃpraśāmyati/
sūryāvartaḥ sa tatra syāt sarpirauttarabhaktikam//
Ca.8.9.82 śiraḥkāyavirekau ca mūrdhnā &trisnehadhāraṇam/
jāṅgalairupanāhaśca ghṛtakṣīraiśca secanam&//
Ca.8.9.83 barhitittirilāvādiśṛtakṣīrotthitaṃ ghṛtam/
syānnāvanaṃ jīvanīyakṣīrāṣṭaguṇasādhitam//
Ca.8.9.84 (&upavāsātiśokātirūkṣaśītālpabhojanaiḥ/) duṣṭā doṣāstrayo &manyāpaścādghāṭāsu vedanām//
Ca.8.9.85 tīvrāṃ kurvanti &sā cākṣibhrūśaṅkheṣvavatiṣṭhate/
spandanaṃ gaṇḍapārśvasya netrarogaṃ hanugraham//
Ca.8.9.86 so+anantavātastaṃ hanyāt sirārkāvartanāśanaiḥ/
vāto rūkṣādibhiḥ kruddhaḥ śiraḥkampamudīrayet//
Ca.8.9.87 tatrāmṛtābalārāsnāmahāśvetāśvagandhakaiḥ/
snehasvedādi vātaghnaṃ śastaṃ nasyaṃ ca tarpaṇam//
Ca.8.9.88 nastaḥkarma ca kurvīta śirorogeṣu śāstravid/
dvāraṃ hi śiraso nāsā tena tad vyāpya hanti tān//
Ca.8.9.89 nāvanaṃ cāvapīḍaśca dhmāpanaṃ dhūma eva ca/
pratimarśaśca vijñeyaṃ nastaḥkarma tu pañcadhā//
Ca.8.9.90 snehanaṃ śodhanaṃ caiva dvividhaṃ nāvanaṃ smṛtam/
śodhanaḥ stambhanaśca syādavapīḍo dvidhā &mataḥ//
Ca.8.9.91 cūrṇasyādhmāpanaṃ taddhi &dehasrotoviśodhanam/
vijñeyastrividho dhūmaḥ prāguktaḥ śamanādikaḥ//
Ca.8.9.92 pratimarśo bhavet sneho nirdoṣa ubhayārthakṛt/
evaṃ tadrecanaṃ karma tarpaṇaṃ śamanaṃ tridhā//
Ca.8.9.93 stambhasuptigurutvādyāḥ ślaiṣmikā ye śirogadāḥ/
śirovirecanaṃ teṣu nastaḥkarma praśasyate//
Ca.8.9.94 ye ca vātātmakā rogāḥ śiraḥkampārditādayaḥ/
śirasastarpaṇaṃ teṣu nastaḥkarma &praśasyate//
Ca.8.9.95 raktapittādirogeṣu śamanaṃ nasyamiṣyate/
dhmāpanaṃ dhūmapānaṃ ca tathā yogyeṣu &śasyate//
Ca.8.9.96 (&doṣādikaṃ samīkṣyaiva bhiṣak samyak ca kārayet/) phalādi bheṣajaṃ proktaṃ śiraso yadvirecanam//
Ca.8.9.97 taccūrṇaṃ kalpayettena pacet snehaṃ virecanam/
yaduktaṃ madhuraskandhe bheṣajaṃ tena tarpaṇam//
Ca.8.9.98 sādhayitvā bhiṣak snehaṃ nastaḥ kuryādvidhānavit/
prāksūrye madhyasūrye vā prākkṛtāvaśyakasya ca//
Ca.8.9.99 uttānasya śayānasya śayane svāstṛte sukham/
pralambaśirasaḥ kiñcit kiñcit pādonnatasya ca//
Ca.8.9.100 dadyānnāsāpuṭe snehaṃ tarpaṇaṃ buddhimān bhiṣak/
anavākśiraso nasyaṃ na śiraḥ pratipadyate//
Ca.8.9.101 atyavākśiraso nasyaṃ mastuluṅge+avatiṣṭhati/
ata evaṃśayānasya śuddhyarthaṃ svedayecchiraḥ//
Ca.8.9.102 saṃsvedya nāsāmunnamya vāmenāṅguṣṭhaparvaṇā/
hastena dakṣiṇe nātha kuryādubhyataḥ samam//
Ca.8.9.103 praṇāḍyā picunā vā+api nastaḥsnehaṃ yathāvidhi/
kṛte ca svedayedbhūya ākarṣecca punaḥ punaḥ//
Ca.8.9.104 taṃ snehaṃ śleṣmaṇā &sākaṃ tathā sneho na tiṣṭhati/
svedenotkleśitaḥ śleṣmā nastaḥkarmaṇyupasthitaḥ&//
Ca.8.9.105 bhūyaḥ snehasya śaityena śirasi styāyate& tataḥ/
śrotramanyāgalādyeṣu vikārāya sa kalpate//
Ca.8.9.106 tato nastaḥkṛte dhūmaṃ pibet kaphavināśanam&/
hitānnabhuṅnivātoṣṇasevī syānniyatendriyaḥ//
Ca.8.9.107 vidhireṣo+avapīḍasya kāryaḥ pradhmāpanasya tu/
tat &ṣaḍaṅgulayā nāḍyā dhameccūrṇaṃ mukhena tu//
Ca.8.9.108 viriktaśirasaṃ &tūṣṇaṃ pāyayitvā+ambu bhojayet/
laghu triṣvaviruddhaṃ ca nivātasthamatandritaḥ//
Ca.8.9.109 virekaśuddho doṣasya kopanaṃ yasya sevate/
sa doṣo vicaraṃstatra karoti svān gadān bahūn//
Ca.8.9.110 yathāsvaṃ vihitāṃ teṣu kriyāṃ kuryādvicakṣaṇaḥ/
akālakṛtajātānāṃ rogāṇāmanurūpataḥ//
Ca.8.9.111 &ajīrṇe bhojane bhukte toye pīte+atha durdine/
pratiśyāye nave &snāte snehapāne+anuvāsane//
Ca.8.9.112 nāvanaṃ snehanaṃ rogān karoti ślaiṣmikān bahūn/
tatra śleṣmaharaḥ sarvastīkṣṇoṣṇādirvidhirhitaḥ//
Ca.8.9.113 kṣāme virecite garbhe vyāyāmābhihate tṛṣi/
vāto rūkṣeṇa nasyena kruddhaḥ svāñjanayednādgadān//
Ca.8.9.114 tatra vātaharaḥ sarvo vidhiḥ snehanabṛṃhaṇaḥ/
svedādiḥ, syādghṛtaṃ &kṣīraṃ garbhiṇyāstu viśeṣataḥ//
Ca.8.9.115 jvaraśokātitaptānāṃ timiraṃ madyapasya tu/
rūkṣśaiḥ śītāñjanairlepaiḥ puṭapākaiśca &sādhayet//
Ca.8.9.116 snehanaṃ śodhanaṃ caiva dvividhaṃ &nāvanaṃ matam/
pratimarśastu nasyārthaṃ karoti na ca doṣavān//
Ca.8.9.117 nastaḥ snehāṅguliṃ dadyāt prātarniśi ca sarvadā/
na cocchiṅghedarogāṇāṃ pratimarśaḥ sa dārḍyakṛt//

Ca.8.9.118 tatra ślokau---

trīṇi yasmāt pradhānāni marmāṇyabhihateṣu ca/
teṣu liṅgaṃ cikitsāṃ ca rogabhedāśca sauṣadhāḥ//
Ca.8.9.119 vidhiruttarabasteśca nastaḥkarmavidhistathā/
savyāpadbheṣajaṃ siddhau marmākhyāyāṃ prakīrtitam//
ityagniveśakṛte tantre carakapratisaṃskṛte+aprāpte dṛḍhabalasaṃpūrite siddhisthāne trimarmīyasiddhirnāma navamo+adhyāyaḥ//9//