ekādaśo+adhyāyaḥ/

Ca.8.11.1 athātaḥ phalamātrāsiddhiṃ vyākhyāsyāmaḥ//

Ca.8.11.2 iti ha smāha bhagavānātreyaḥ//

Ca.8.11.3 bhagavantamudārasattvadhīśrutivijñānasamṛddhamatrijam/
phalabastivaratvaniścaye savivādā munayo+abhyupāgaman//
Ca.8.11.4 bhṛgukauśikakāpyaśaunakāḥ sapulastyāsitagautamādayaḥ/
katamat pravaraṃ phalādiṣu smṛtamāsthāpanayojanāsviti//
Ca.8.11.5 kaphapittaharaṃ varaṃ phaleṣvatha jīmūtakamāha śaunakaḥ/
mṛduvīryatayā+abhinatti tacchakṛdityāha nṛpo+atha vāmakaḥ//
Ca.8.11.6 kaṭutumbamamanyatottamaṃ vamane doṣasamīraṇaṃ ca tat/
&tadavṛṣyamaśaityatīkṣṇatākaṭuraukṣyāditi gautamo+abravīt//
Ca.8.11.7 kaphapittanirbahaṇaṃ paraṃ sa ca &dhāmārgavamityamanyata/
tadamanyata vātalaṃ punarbaḍiśo glānikaraṃ balāpaham//
Ca.8.11.8 kuṭajaṃ praśaśaṃsa cottamaṃ na balaghnaṃ kaphapittahāri ca/
ativijjalamaurdhvabhāgikaṃ pavanakṣobhi ca kāpya āha tat//
Ca.8.11.9 kṛtavedhanamāha vātalaṃ kaphapittaṃ prabalaṃ harediti/
tadasādhviti bhadraśaunakaḥ kaṭukaṃ cātibalaghnamityapi//
Ca.8.11.10 iti tadvacanāni hetubhiḥ suvicitrāṇi niśamya buddhimān&/
praśaśaṃsa phaleṣu niścayaṃ paramaṃ cātrisuto+abravīdidam//
Ca.8.11.11 phaladoṣaguṇān sarasvatī pratisarvairapi samyagīritā/
na tu kiṃcidadoṣanirguṇaṃ guṇabhūyastvamato vicintyate&//
Ca.8.11.12 iha kuṣṭhahitā garāgarī hitamikṣvāku tu mehine matam/
kuṭajasya phalaṃ hṛdāmaye pravaraṃ koṭhaphalaṃ ca pāṇḍuṣu//
Ca.8.11.13 udare kṛtavedhanaṃ hitaṃ, madanaṃ sarvagadāvirodhi tu/
madhuraṃ sakaṣāyatiktakaṃ tadarūkṣaṃ sakaṭūṣṇavijjalam//
Ca.8.11.14 kaphapittahṛdāśukāri cāpyanapāyaṃ pavanānulomi ca/
phalanāma viśeṣatastvato labhate+anyeṣu phaleṣu satsvapi//
Ca.8.11.15 guruṇeti vacasyudāhṛte munisaṅghena ca pūjite &tataḥ/
praṇipatya mudā samanvitaḥ sahitaḥ śiṣyagaṇo+anupṛṣṭavān//
Ca.8.11.16 sarvakarmaguṇakṛdguruṇokto bastirūrdhvamatha naiti nābhitaḥ/
nābhyadho gudamataḥ sa śarīrāt sarvataḥ kathamapohati doṣān&//
Ca.8.11.17 tadgururabravīdidaṃ śarīraṃ tantrayate+anilaḥ saṅgavighātāt&/
kevala eva doṣasahito vā svāśayagaḥ prakopamupayāti//
Ca.8.11.18 taṃ pavanaṃ sapittakaphaviṭkaṃ śuddhikaro+anulomayati bastiḥ/
sarvaśarīragaśca gadasaṃghastatpraśamāt praśāntimupayāti//
Ca.8.11.19 &athādhigamyārthamakhaṇḍitaṃ dhiyā &gajoṣṭragośvāvyajakarma roganut/
apṛcchadenaṃ sa ca bastimabravīdvidhiṃ ca tasyāha punaḥ pracoditaḥ//
Ca.8.11.20 ājoraṇau saumya gajoṣṭrayoḥ kṛte gavāśvayorbastimuśanti māhiṣam/
ajāvikānāṃ tu jaradgavodbhavaṃ vadanti bastiṃ tadupāyacintakāḥ//
Ca.8.11.21 aratnimaṣṭādaśaṣoḍaśāṅgulaṃ tathaiva netraṃ hi &daśāṅgulaṃ kramāt/
gajoṣṭragośvāvyajabastisaṃdhau caturthabhāgopanayaṃ hitaṃ vadet&//
Ca.8.11.22 &prasthastvajāvyorhi nirūhamātrā gavādiṣu dvitriguṇaṃ yathābalam/
nirūhamuṣṭrasya tathā++āḍhakadvayaṃ gajasya vṛddhistvanuvāsane+aṣṭamaḥ//
Ca.8.11.23 kaliṅgakuṣṭhe madhukaṃ ca pippalī vacā śatāhvā madanaṃ rasāñjanam/
hitāni sarveṣu guḍaḥ sasaindhavo dvipañcamūlaṃ ca vikalpanā tviyam//
Ca.8.11.24 gaje+adhikā+aśvatthavaṭāśvakarṇakāḥ sakhādirapragrahaśālatālajāḥ/
tathā ca parṇyau dhavaśigrupāṭalīmadhūkasārāḥ sanikumbhacitrakāḥ//
Ca.8.11.25 palāśabhūtīkasurāhvarohiṇīkaṣāya uktastvadhiko gavāṃ hitaḥ/
palāśadantīsuradārukattṛṇadravantya uktāsturagasya cādhikāḥ//
Ca.8.11.26 kharoṣṭrayoḥ pīlukarīrakhādirāḥ &śamyākabilvādigaṇasya ca cchadāḥ/ajāvikānāṃ triphalāparūṣakaṃ kapitthakarkandhu sabilvakolajam//
Ca.8.11.27 athāgniveśaḥ satatāturān narān hitaṃ &ca papraccha gurustadāha ca/
sadā++āturāḥ śrotriyarājasevakāstathaiva veśyā saha paṇyajīvibhiḥ//
Ca.8.11.28 dvijohi &vedādhyayanavratāhnikakriyādibhirdehahitaṃ na &ceṣṭate/
nṛpopasevī nṛpacittarakṣaṇāt &parānurodhādbahucintanādbhayāt//
Ca.8.11.29 nṛcittavartinyupacāratatparā mṛjābhi(vi)bhūṣāniratā paṇāṅganā/
sadāsanādatyanubandhavikrayakrayādilobhādapi paṇyajīvinaḥ//
Ca.8.11.30 sadaiva te hyāgataveganigrahaṃ &samācarante na ca kālabhojanam/
akālanirhāravihārasevino bhavanti ye+anye+api sadā++āturāśca te//
Ca.8.11.31 samīraṇaṃ vegavidhāraṇoddhataṃ vibandhasarvāṅgarujākaraṃ bhiṣak/
samīkṣya teṣāṃ phalavartimāditaḥ sukalpitāṃ snehavatīṃ prayojayet//
Ca.8.11.32 punarnavairaṇḍanikumbhacitrakān sadevadārutrivṛtānidigdhikān/
mahānti mūlāni ca pañca yāni vipācya mūtre dadhimastusaṃyute//
Ca.8.11.33 satailasarpirlavaṇaiśca pañcabhirvimūrcchitaṃ bastimatha prayojayet/
nirūhitaṃ dhanvarasena bhojitaṃ nikumbhatailena tato+anuvāsayet//
Ca.8.11.34 balāṃ sarāsnāṃ phalabilvacitrakān dvipañcamūlaṃ &kṛtamālakāt phalam/
yavān kulatthāṃśca pacejjalāḍhake rasaḥ sa peṣyaistu kaliṅgakādibhiḥ//
Ca.8.11.35 &satilasarpirguḍasaindhavo hitaḥ sadāturāṇāṃ balavarṇavardhanaḥ/
tathā+anuvāsye madhukena sādhitaṃ phalena bilvena śatāhvayā+api vā//
Ca.8.11.36 sajīvanīyastu raso+anuvāsane nirūhaṇe cālavaṇaḥ śiśorhitaḥ/
na cānyadāśvaṅgabalābhivardhanaṃ nirūhabasteḥ śiśuvṛddhayoḥ param//

tatra ślokaḥ---

Ca.8.11.37 phalakarma bastivaratā netraṃ yadbastayo gavādīnām/
satatāturāśca diṣṭāḥ phalamātrāyāṃ hitaṃ caiṣām//
ityagniveśakṛte tantre carakapratisaṃskṛte+aprāpte dṛḍhabalasaṃpūrite siddhisthāne phalamātrāsiddhirnāmaikādaśo+adhyāyaḥ//11//