pañcamo+adhyāyaḥ/

Ca.1.5.1 athāto mātrāśitīyamadhyāyaṃ vyākhyāsyāmaḥ//

Ca.1.5.2 iti ha smāha bhagavānātreyaḥ//

Ca.1.5.3 mātrāśī syāt/

āhāramātrā punaragnibalāpekṣiṇī//

Ca.1.5.4 yāvaddhyasyāśanamaśitamanupahatya prakṛtiṃ yathākālaṃ jarāṃ gacchati tāvadasya mātrāpramāṇaṃ veditavyaṃ bhavati//

Ca.1.5.5 tatra śāliṣaṣṭikamudgalāvakapiñjalaiṇaśaśaśarabhaśambarādīnyāhāradravyāṇi prakṛtilaghūnyapi mātrāpekṣīṇi bhavanti/

tathā piṣṭekṣukṣīravikṛtilamāṣānūpaudakapiśitādīnyāhāradravyāṇi prakṛtigurūṇyapi mātrāmevāpekṣante//

Ca.1.5.6 na caivamukte dravye gurulāghavamakāraṇaṃ manyeta, laghūni hi dravyāṇi vāyvagniguṇabahulāni bhavanti; pṛthvīsomaguṇabahulānītarāṇi, tasmāt svaguṇādapi laghūnyagnisandhukṣaṇasvabhāvānyalpadoṣāṇi cocyante+api sauhityopayuktāni, gurūṇi punarnāgnisandhukṣaṇasvabhāvānyasāmānyāt, ataścātimātraṃ doṣavanti sauhityopayuktānyanyatra vyāyāmāgnibalāt; saiṣā bhavatyagnibalāpekṣiṇī mātrā//

Ca.1.5.7 na ca nāpekṣate dravyaṃ; dravyāpekṣayā ca tribhāgasauhityamardhasauhityaṃ vā gurūṇāmupadiśyate, laghūnāmapi ca nātisauhityamagneryuktyartham//

Ca.1.5.8 mātrāvaddhyaśanamaśitamanupahatya prakṛtiṃ balavarṇasukhāyuṣā yojayatyupayoktāramavaśyamiti//

Ca.1.5.9 bhavanti cātra ---

guru piṣṭamayaṃ tasmāttaṇḍulān pṛthukānapi/
na jātu bhuktavān khādenmātrāṃ khādedbubhukṣitaḥ//
Ca.1.5.10 vallūraṃ śuṣkaśākāni śālūkāni bisāni ca/
nābhyasedgauravānmāṃsaṃ kṛśaṃ naivopayojayet//
Ca.1.5.11 matsyān dadhi ca māṣāṃśca yavakāṃśca na śīlayet//
Ca.1.5.12 piṣṭikāñchālimudgāṃśca saindhavāmalake yavān/
āntarīkṣaṃ payaḥ sarpirjāṅgalaṃ madhu cābhyaset//
Ca.1.5.13 tacca nityaṃ prayuñjīta svāsthyaṃ yenānuvartate/
ajātānāṃ vikārāṇāmanutpattikaraṃ ca yat//
Ca.1.5.14 ata ūrdhvaṃ śarīrasya kāryamakṣyañjanādikam/
svasthavṛttimabhipretya guṇataḥ saṃpravakṣyate//
Ca.1.5.15 sauvīramañjanaṃ nityaṃ hitamakṣṇoḥ prayojayet/
pañcarātre+aṣṭarātre vā srāvaṇārthe rasāñjanam//
Ca.1.5.16 cakṣustejomayaṃ tasya viśeṣācchleṣmato bhayam/
tataḥ śleṣmaharaṃ karma hitaṃ dṛṣṭeḥ prasādanam//
Ca.1.5.17 divā tanna prayoktavyaṃ netrayostīkṣṇamañjanam/
virekadurbalā dṛṣṭirādityaṃ prāpya sīdati//
Ca.1.5.18 tasmāt srāvyaṃ niśāyāṃ tu dhruvamañjanamiṣyate/
yathā hi kanakādīnāṃ &malināṃ vividhātmanām//
Ca.1.5.19 dhautānāṃ nirmalā śuddhistailacelakacādibhiḥ/
evaṃ netreṣu martyānāmañjanāścyotanādibhiḥ//
Ca.1.5.20 dṛṣṭirnirākulā bhāti nirmale nabhasīnduvat/
hareṇukāṃ priyaṅguṃ ca pṛthvīkāṃ keśaraṃ nakham//
Ca.1.5.21 hrīveraṃ candanaṃ patraṃ tvagelośīrapadmakam/
dhyāmakaṃ madhukaṃ māṃsī guggulvaguruśarkaram//
Ca.1.5.22 nyagrodhodumbarāśvatthaplakṣalodhratvacaḥ śubhāḥ/
vanyaṃ sarjarasaṃ mustaṃ śaileyaṃ kamalotpale//
Ca.1.5.23 śrīveṣṭakaṃ śallakīṃ ca śukaṣarhamathāpi ca/
piṣṭvā limpecchareṣīkāṃ tāṃ vartiṃ yavasannibhām//
Ca.1.5.24 aṅguṣṭhasaṃmitāṃ kuryādaṣṭāṅgulasamāṃ bhiṣak/
śuṣkāṃ nigarbhāṃ tāṃ vartiṃ dhūmanetrārpitāṃ naraḥ//
Ca.1.5.25 snehāktāmagnisaṃpluṣṭāṃ pibet prāyogikīṃ sukhām/
vasāghṛtamadhūcchiṣṭairyuktiyuktairvarauṣadhaiḥ//
Ca.1.5.26 vartiṃ madhurakaiḥ kṛtvā snaihikīṃ dhūmamācaret/
śvetā jyotiṣmatī caiva haritālaṃ manaḥśilā//
Ca.1.5.27 gandhāścāgurupatrādyā dhūmaṃ mūrdhavirecane&/
gauravaṃ śirasaḥ śūlaṃ pīnasārdhāvabhedakau//
Ca.1.5.28 karṇākṣiśūlaṃ kāsaśca hikkāśvāsau galagrahaḥ/
dantadaurbalyamāsrāvaḥ śrotraghrāṇākṣidoṣajaḥ//
Ca.1.5.29 pūtirghrāṇāsyagandhaśca dantaśūlamarocakaḥ/
hanumanyāgrahaḥ kaṇḍūḥ krimayaḥ pāṇḍutā mukhe//
Ca.1.5.30 śleṣmapraseko vaisvaryaṃ galaśuṇḍyupajihvikā/
&khālityaṃ piñjaratvaṃ ca keśānāṃ patanaṃ tathā//
Ca.1.5.31 kṣavathuścātitandrā ca buddhermoho+atinidratā/
dhūmapānāt praśāmyanti balaṃ bhavati cādhikam//
Ca.1.5.32 śiroruhakapālānāmindriyāṇāṃ svarasya ca/
na ca vātakaphātmāno balino+apyūrdhvajatrujāḥ//
Ca.1.5.33 &dhūmavaktrakapānasya vyādhayaḥ syuḥ śirogatāḥ/
prayogapāne tasyāṣṭau kālāḥ saṃparikīrtitāḥ//
Ca.1.5.34 vātaśleṣmasamutkleśaḥ kāleṣveṣu hi lakṣyate/
snātvā bhuktvā samullikhya kṣutvā dantānnighṛṣya ca//
Ca.1.5.35 nāvanāñjananidrānte cātmavān dhūmapo bhavet/
tathā vātakaphātmāno na bhavantyūrdhvajatrujāḥ//
Ca.1.5.36 rogāstasya tu peyāḥ syurāpānāstristrayastrayaḥ/
paraṃ dvikālapāyī syādahnaḥ kāleṣu buddhimān//
Ca.1.5.37 prayoge, snaihike tvekaṃ, vairecyaṃ tricatuḥ pibet/
hṛtkaṇṭhendriyasaṃśuddhirlaghutvaṃ śirasaḥ śamaḥ//
Ca.1.5.38 yatheritānāṃ doṣāṇāṃ samyakpītasya lakṣaṇam/
bādhiryamāndhyamūkatvaṃ raktapittaṃ śirobhramam//
Ca.1.5.39 akāle cātipītaśca dhūmaḥ kuryādupadravān/
tatraeṣṭaṃ sarpiṣaḥ pānaṃ nāvanāñjanatarpaṇam//
Ca.1.5.40 snaihikaṃ dhūmaje doṣe vāyuḥ pittānigo yadi/
śītaṃ tu raktapitte syācchleṣmapitte virūkṣaṇam//
Ca.1.5.41 paraṃ tvataḥ pravakṣyāmi dhūmo yeṣāṃ vigarhitaḥ/
na viriktaḥ pibeddhūmaṃ na kṛte bastikarmaṇi//
Ca.1.5.42 na raktī na viṣeṇārto na &śocanna ca garbhiṇī/
na śrame na made nāme na pitte na prajāgare//
Ca.1.5.43 na mūrcchābhramatṛṣṇāsu na kṣīṇe nāpi ca kṣate/
na &madyadugdhe pītvā ca na snehaṃ na ca mākṣikam//
Ca.1.5.44 dhūmaṃ na bhuktvā &dadhnā ca na rūkṣaḥ kruddha eva ca/
na tāluśoṣe timire śirasyabhihite na ca//
Ca.1.5.45 na śaṅkhake na rohiṇyāṃ na mehe na madātyaye/
eṣu dhūmamakāleṣu mohāt pibati yo naraḥ//
Ca.1.5.46 rogāstasya pravardhante dāruṇā dhūmavibhramāt/
dhūmayogyaḥ pibeddoṣe śiroghrāṇākṣisaṃśraye//
Ca.1.5.47 ghrāṇenāsyena kaṇṭhasthe mukhena ghrāṇapo vamet/
āsyena dhūmakavalān piban ghrāṇena nodvamet//
Ca.1.5.48 pratilomaṃ gato &hyāśu dhūmo hiṃsyāddhi cakṣuṣī/
ṛjvaṅgacakṣustaccetāḥ sūpaviṣṭastriparyayam//
Ca.1.5.49 pibecchidraṃ pidhāyaikaṃ nāsayā dhūmamātmavān/
caturviṃśatikaṃ netraṃ &svāṅgulībhirvirecane//
Ca.1.5.50 dvātriṃśadaṅgulaṃ snehe prayoge+adhyardhamiṣyate/
&ṛju trikoṣāphalitaṃ kolāsthyagrapramāṇitam//
Ca.1.5.51 bastinetrasamadravyaṃ dhūmanetraṃ praśasyate/
dūrādvinirgataḥ parvacchinno nāḍītanūkṛtaḥ//
Ca.1.5.52 nendriyaṃ bādhate dhūmo mātrākālaniṣevitaḥ/
yadā coraśca kaṇṭhaśca śiraśca laghutāṃ vrajet//
Ca.1.5.53 kaphaśca tanutāṃ prāptaḥ supītaṃ dhūmamādiśet/
aviśuddhaḥ svaro yasya kaṇṭhaśca sakapho bhavet//
Ca.1.5.54 stimito mastakaścaivamapītaṃ dhūmamādiśet/
tālu mūrdhā ca kaṇṭhaśca śuṣyate paritapyate//
Ca.1.5.55 tṛṣyate muhyate jantū raktaṃ ca sravate+adhikam/
śiraśca bhramate+atyarthaṃ mūrcchā cāsyopajāyate//
Ca.1.5.56 indriyāṇyupatapyante dhūme+atyarthaṃ niṣevite/
&varṣe varṣe+aṇutailaṃ ca kāleṣu triṣu nā caret//
Ca.1.5.57 prāvṛṭśaradvasanteṣu gatameghe nabhastale/
nasyakarma yathākālaṃ yo yathoktaṃ niṣevate//
Ca.1.5.58 na tasya cakṣurna ghrāṇaṃ na śrotramupahanyate/
na syuḥ śvetā na kapilāḥ keśāḥ śmaśrūṇi vā punaḥ//
Ca.1.5.59 na ca keśāḥ &pramucyante vardhante ca viśeṣataḥ/
manyāstambhaḥ śiraḥśūlamarditaṃ hanusaṃgrahaḥ//
Ca.1.5.60 pīnasārdhāvabhedau ca śiraḥkampaśca śāmyati/
sirāḥ śiraḥkapālānāṃ sandhayaḥ snāyukaṇḍarāḥ//
Ca.1.5.61 nāvanaprīṇitāścāsya labhante+abhyadhikaṃ balam/
mukhaṃ prasannopacitaṃ svaraḥ snigdhaḥ sthiro mahān//
Ca.1.5.62 sarvendriyāṇāṃ vaimalyaṃ balaṃ bhavati cādhikam/
na cāsya rogāḥ sahasā prabhavantyūrdhvajatrujāḥ//
Ca.1.5.63 jīryataścottamāṅgeṣu& jarā na labhate balam/
candanāguruṇī patraṃ dārvītvaṅmadhukaṃ balām//
Ca.1.5.64 prapauṇḍarīkaṃ sūkṣmailāṃ viḍaṅgaṃ bilvamutpalam/
hrīberamabhayaṃ vanyaṃ tvaṅmustaṃ sārivāṃ sthirām//
Ca.1.5.65 jīvantīṃ pṛśniparṇīṃ ca suradāru& śatāvarīm/
hareṇuṃ bṛhatīṃ vyādhrīṃ surabhīṃ padmakeśaram//
Ca.1.5.66 vipācayecchataguṇe māhendre vimale+ambhasi/
tailāddaśaguṇaṃ śeṣaṃ kaṣāyamavatārayet//
Ca.1.5.67 tena tailaṃ kaṣāyeṇa daśakṛtvo vipācayet/
athāsya daśame pāke &samāṃśaṃ chāgalaṃ payaḥ//
Ca.1.5.68 dadyādeṣo+aṇutailasya nāvanīyasya saṃvidhiḥ/
asya mātrāṃ prayuñjīta tailasyārdhapalonmitām//
Ca.1.5.69 snigdhasvinnottamāṅgasya picunā nāvanaistribhiḥ/
tryahāttryahācca saptāhametata karma samācaret//
Ca.1.5.70 nivātoṣṇasamācārī& hitāśī niyatendriyaḥ/
tailametattridoṣaghnamindriyāṇāṃ balapradam//
Ca.1.5.71 prayuñjāno yathākālaṃ yathoktānaśnute guṇān/
āpothitāgraṃ dvau kālau kaṣāyakaṭutiktakam//
Ca.1.5.72 bhakṣayeddantapavanaṃ dantamāṃsānyabādhayan/
nihanti gandhaṃ vairasyaṃ jihvādantāsyajaṃ malam//
Ca.1.5.73 niṣkṛṣya rucimādhatte sadyo dantaviśodhanam/
karañjakaravīrārkamālatīkakubhāsanāḥ//
Ca.1.5.74 śasyante dantapavane ye cāpyevaṃvidhā drumāḥ/
suvarṇarūpyatāmrāṇi trapurītimayāni ca//
Ca.1.5.75 jihvānirlekhanāni syuratīkṣṇānyanṛjūni ca/
jihvāmūlagataṃ yacca malamucchvāsarodhi ca//
Ca.1.5.76 daurgandhyaṃ bhajate tena tasmājjihvāṃ vinirlikhet/
dhāryāṇyāsyena vaiśadyarucisaugandhyamicchatā//
Ca.1.5.77 jātīkaṭukapūgānāṃ lavaṅgasya phalāni ca/
kakkolasya phalaṃ patraṃ tāmbūlasya śubhaṃ tathā/
tathā karpūraniryāsaḥ sūkṣmailāyāḥ phalāni ca//
Ca.1.5.78 hanvorbalaṃ svarabalaṃ vadanopacayaḥ paraḥ/
syāt paraṃ ca rasajñānamanne ca ruciruttamā//
Ca.1.5.79 na cāsya kaṇṭhaśoṣaḥ syānnauṣṭhayoḥ sphuṭanādbhayam/
na ca dantāḥ kṣayaṃ yānti dṛḍhamūlā bhavanti ca//
Ca.1.5.80 na śūlyante na cāmlena hṛṣyante bhakṣayanti ca/
parānapi kharān bhakṣyāṃstailagaṇḍūṣadhāraṇāt//
Ca.1.5.81 nityaṃ snehārdraśirasaḥ śiraḥśūlaṃ na jāyate/
na khālityaṃ na pālityaṃ na keśāḥ prapatanti ca//
Ca.1.5.82 balaṃ śiraḥkapālānāṃ viśeṣeṇābhivardhate/
dṛḍhamūlāśca dīrghāśca kṛṣṇāḥ keśā bhavanti ca//
Ca.1.5.83 indriyāṇi prasīdanti sutvagbhavati cānanam&/
nidrālābhaḥ sukhaṃ ca syānmūrdhni tailaniṣevaṇāt//
Ca.1.5.84 na karṇarogā vātotthā na manyāhanusaṃgrahaḥ/
noccaiḥ śrutirna vādhiryaṃ syānnityaṃ karṇatarpaṇāt//
Ca.1.5.85 snehābhyaṅgādyathā kumbhaścarma snehavimardanāt/
bhavatyupāṅgādakṣaśca dṛḍhaḥ kleśasaho yathā//
Ca.1.5.86 tathā śarīramabhyaṅgāddṛḍhaṃ sutvak ca jāyate/
praśāntamārutābādhaṃ kleśavyāyāmasaṃsaham//
Ca.1.5.87 sparśane+abhyadhiko vāyuḥ sparśanaṃ ca tvagāśritam/
tvacyaśca &paramabhyaṅgastasmāttaṃ śīlayennaraḥ//
Ca.1.5.88 na cābhighātābhihataṃ gātramabhyaṅgasevinaḥ/
vikāraṃ bhajate+atyarthaṃ balakarmaṇi vā kvacit//
Ca.1.5.89 susparśopacitāṅgaśca balavān priyadarśanaḥ/
bhavatyaṅganityatvānnaro+alpajara eva ca//
Ca.1.5.90 kharatvaṃ stabdhatā& raukṣyaṃ śramaḥ suptiśca pādayoḥ/
sadya evopaśāmyanti pādābhyaṅgaviṣevaṇāt//
Ca.1.5.91 jāyate saukumāryaṃ ca balaṃ sthairyaṃ ca pādayoḥ/
dṛṣṭiḥ prasādaṃ labhate mārutaścopaśāmyati//
Ca.1.5.92 na ca &syādgṛdhrasīvātaḥ pādayoḥ sphuṭanaṃ na ca/
na sirāsnāyusaṃkocaḥ pādābhyaṅgena pādayoḥ//
Ca.1.5.93 daurgandhyaṃ gauravaṃ tandrāṃ kaṇḍūṃ malamarocakam/
svedabībhatsatāṃ hanti śarīraparimārjanam//
Ca.1.5.94 pavitraṃ vṛṣyamāyuṣyaṃ &śramasvedamalāpaham/
śarīrabalasandhānaṃ snānamojaskaraṃ param//
Ca.1.5.95 kāmyaṃ yaśasyamāyuṣyamalakṣmīghnaṃ praharṣaṇam/
śrīmat pāriṣadaṃ śastaṃ nirmalāmbaradhāraṇam//
Ca.1.5.96 vṛṣyaṃ saugandhyamāyuṣayaṃ kāmyaṃ puṣṭibalapradam/
saumanasyamalakṣmīghraṃ gandhamālyaniṣevaṇam//
Ca.1.5.97 dhanyaṃ maṅgalyamāyuṣyaṃ śrīmadvyasanasūdanam/
harṣaṇaṃ kāmyamojasyaṃ ratnābharaṇadhāraṇam//
Ca.1.5.98 medhyaṃ pavitramāyuṣyamalakṣmīkalināśanam/
pādayormalamārgāṇāṃ śaucādhānamabhīkṣṇaśaḥ//
Ca.1.5.99 pauṣṭikaṃ vṛṣyamāyuṣyaṃ śuci rūpavirājanam/
keśaśmaśrunakhādīnāṃ kalpanaṃ saṃprasādhanam//
Ca.1.5.100 cakṣuṣyaṃ spraśanahitaṃ pādayorvyasanāpaham/
balyaṃ parākramasukhaṃ vṛṣyaṃ pādatradhāraṇam//
Ca.1.5.101 &īteḥ praśamanaṃ balyaṃ guptyāvaraṇaśaṅkaram/
gharmānilarajombughnaṃ chatradhāraṇamucyate//
Ca.1.5.102 skhalataḥ saṃpratiṣṭhānaṃ śatrūṇāṃ ca niṣūdanam/
avaṣṭambhanamāyuṣyaṃ bhayaghnaṃ daṇḍadhāraṇam//
Ca.1.5.103 nagarī nagarasyeva rathasyeva rathī yathā/
svaśarīrasya medhāvī kṛtyeṣvavahito bhavet//
Ca.1.5.104 bhavati cātra --- vṛttyupāyānniṣeveta ye syurdharmāvirodhinaḥ/
śamamadhyayanaṃ caiva sukhamevaṃ samaśnute//
Ca.1.5.105 tatra ślokāḥ --- mātrā dravyāṇi mātrāṃ saṃśritya gurulāghavam/
dravyāṇāṃ garhito+abhyāso yeṣāṃ, yeṣāṃ ca śasyate//
Ca.1.5.106 añjanaṃ dhūmavartiśca trividhā vartikalpanā/
dhūmapānaguṇāḥ kālāḥ pānamānaṃ ca yasya yat//
Ca.1.5.107 vyāpatticihnaṃ bhaiṣajyaṃ dhūmo yeṣāṃ vigarhitaḥ/
peyo yathā yanmayaṃ ca netraṃ yasya ca yadvidham//
Ca.1.5.108 nasyakarmaguṇā nastaḥkāryaṃ yacca yathā yadā/
bhakṣayeddantapavanaṃ yathā yadyaṅguṇaṃ ca yat//
Ca.1.5.109 yadarthaṃ yāni cāsyena dhāryāṇi kavalagrahe/
tailasya ye guṇā &diṣṭāḥ śirastailaguṇāśca ye//
Ca.1.5.110 karṇataile tathā+abhyaṅge pādābhyaṅge+aṅgamārjane/
snāne vāsasi śuddhe ca saugandhye ratnadhāraṇe//
Ca.1.5.111 śauce saṃharaṇe lomnāṃ pādatracchatradhāraṇe/
guṇā mātrāśitīye+asmiṃstathoktā& daṇḍadhāraṇe//
ityagniveśakṛte tantre carakapratisaṃskṛte ślokasthāne mātrāśitīyo nāma pañcamo+adhyāyaḥ samāptaḥ//5//