ṣaṣṭho+adhyāyaḥ /

Ca.1.6.1 athātastasyāśitīyamadhyāyaṃ vyākhyāsyāmaḥ //

Ca.1.6.2 iti ha smāha bhagavānātreyaḥ //

Ca.1.6.3ab tasyāśitādyādāhārādbalaṃ varṇaśca vardhate /

Ca.1.6.3cd yasyartusātmyaṃ viditaṃ ceṣṭāhāravyapāśrayam //

Ca.1.6.4 iha khalu saṃvatsaraṃ ṣaḍaṅgamṛtuvibhāgena vidyāt /

tatrādityasyodagayanamādānaṃ ca trīnṛtūñchiśirādīn grīṣmāntān vyavasyet varṣādīn punarhemantāntān dakṣiṇāyanaṃ visargaṃ ca //

Ca.1.6.5 visarge punarvāyavo nātirūkṣāḥ pravānti itare punarādāne somaścāvyāhatabalaḥ śiśirābhirbhābhirāpūrayañjagadāpyāyayati śaśvat ato visargaḥ saumyaḥ /

ādānaṃ punarāgneyaṃ tāvetāvarkavāyū somaśca kālasvabhāvamārgaparigṛhītāḥ kālarturasadoṣadehabalanirvṛttipratyayabhūtāḥ samupadiśyante //

Ca.1.6.6 tatra ravirbhābhirādadāno jagataḥ snehaṃ vāyavastīvrarūkṣāścopaśoṣayantaḥ śiśiravasantagrīṣmeṣu yathākramaṃ raukṣyamutpādayanto rūkṣān rasāṃstiktakaṣāyakaṭukāṃścābhivardhayanto nṛṇāṃ daurbalyamāvahanti //

Ca.1.6.7 varṣāśaraddhemanteṣu tu dakṣiṇābhimukjhe+arke kālamārgameghavātavarṣābhihatapratāpe śaśini cāvyāhatabale māhendrasalilapraśāntasantāpe jagati arūkṣā rasāḥ pravardhante+amlalavaṇamadhurā yathākramaṃ tatra balamupacīyate nṛṇāmiti //

Ca.1.6.8 bhavati cātra

Ca.1.6.8ab ādāvante ca daurbalyaṃ visargādānayornṛṇām /
Ca.1.6.8cd madhye madhyabalaṃ tvante śreṣṭhamagre ca nirdiśet //
Ca.1.6.9ab śīte śītānilasparśasaṃrūddho balināṃ balī /
Ca.1.6.9cd paktā bhavati hemante mātrādravyagurukṣamaḥ //
Ca.1.6.10ab sa yadā nendhanaṃ yuktaṃ labhate dehajaṃ tadā /
Ca.1.6.10cd rasaṃ hinastyato vāyuḥ śītaḥ śīte prakupyati //
Ca.1.6.11ab tasmāttuṣārasamaye snigdhāmlalavaṇān rasān /
Ca.1.6.11cd audakānūpamāṃsānāṃ medyānāmupayojayet //
Ca.1.6.12ab bileśayānāṃ māṃsāni prasahānāṃ bhṛtāni ca /
Ca.1.6.12cd bhakṣayenmadirāṃ śīdhuṃ madhu cānupibennaraḥ //
Ca.1.6.13ab gorasānikṣuvikṛtīrvasāṃ tailaṃ navaudanam /
Ca.1.6.13cd hemante+abhyasyatastoyamuṣṇaṃ cāyurna hīyate //
Ca.1.6.14ab abhyaṅgotsādanaṃ mūrdhni tailaṃ jentākamātapam /
Ca.1.6.14cd bhajedbhūmigṛhaṃ coṣṇamuṣṇaṃ garbhagṛhaṃ tathā //
Ca.1.6.15ab śīteṣu saṃvṛtaṃ sevyaṃ yānaṃ śayanamāsanam /
Ca.1.6.15cd prāvārājinakauṣeyapraveṇīkuthakāstṛtam //
Ca.1.6.16ab gurūṣṇavāsā digdhāṅgo guruṇā+aguruṇā sadā /
Ca.1.6.16cd śayane pramadāṃ pīnāṃ viśālopacitastanīm //
Ca.1.6.17ab āliṅgyāgurudigdhāṅgīṃ supyāt samadamanmathaḥ /
Ca.1.6.17cd prakāmaṃ ca niṣeveta maithunaṃ śiśirāgame //
Ca.1.6.18ab varjayedannapānāni vātalāni laghūni ca /
Ca.1.6.18cd pravātaṃ pramitāhāramudamanthaṃ himāgame //
Ca.1.6.19ab hemantaśiśirau tulyau śiśire+alpaṃ viśeṣaṇam /
Ca.1.6.19cd raukṣyamādānajaṃ śītaṃ meghamārutavarṣajam //
Ca.1.6.20ab tasmāddhaimantikaḥ sarvaḥ śiśire vidhiriṣyate /
Ca.1.6.20cd nivātamuṣṇaṃ tvadhikaṃ śiśire gṛhamāśrayet //
Ca.1.6.21ab kaṭutiktakaṣāyāṇi vātalāni laghūni ca /
Ca.1.6.21cd varajayedannapānāni śiśire śītalāni ca //
Ca.1.6.22ab vasante nicitaḥ śleṣmā dinakṛdbhābhirīritaḥ /
Ca.1.6.22cd kāyāgniṃ bādhate rogāṃstataḥ prakurute bahūn //
Ca.1.6.23ab tasmādvasante karmāṇi vamanādīni kāreyet /
Ca.1.6.23cd gurvamlasnigdhamadhuraṃ divāsvapnaṃ ca varjayet //
Ca.1.6.24ab vyāyāmodvartanaṃ dhūmaṃ kavalagrahamañjanam /
Ca.1.6.24cd sukhāmbunā śaucāvidhiṃ śīlayet kusumāgame //
Ca.1.6.25ab candanāgurudigdhāṅgo yavagodhūmabhojanaḥ /
Ca.1.6.25cd śārabhaṃ śāśamaiṇeyaṃ māṃsaṃ lāvakapiñjalam //
Ca.1.6.26ab bhakṣayennirgadaṃ sīdhuṃ pibenmādhvīkameva vā /
Ca.1.6.26cd vasante+anubhavet strīṇāṃ kānanānāṃ ca yauvanam //
Ca.1.6.27ab mayūkhairjagataḥ snehaṃ grīṣme pepīyate raviḥ /
Ca.1.6.27cd svādu śītaṃ dravaṃ snigdhamannapānaṃ tadā hitam //
Ca.1.6.28ab śītaṃ saśarkaraṃ manthaṃ jāṅgalānmṛgapakṣiṇaḥ /
Ca.1.6.28cd ghṛtaṃ payaḥ saśālyannaṃ bhajan grīṣme na sīdati //
Ca.1.6.29ab madyamalpaṃ na vā peyamathavā subahūdakam /
Ca.1.6.29cd lavaṇāmlakatūṣṇāni vyāyāmaṃ ca vivarjayet //
Ca.1.6.30ab divā śītagṛhe nidrāṃ niśi candrāṃśuśītalaiḥ /
Ca.1.6.30cd sevyamāno bhajedāsyāṃ muktāmaṇivibhūṣitaḥ //
Ca.1.6.31ab vyajanaiḥ pāṇisaṃsparśaiścandanodakaśītalaiḥ /
Ca.1.6.31cd sevyamāno bhajedāsyāṃ muktāmaṇivibhūṣitaḥ //
Ca.1.6.32ab kānanāni ca śītāni jalāni kusumāni ca /
Ca.1.6.32cd grīṣmakāle niṣeveta maithunādvirato naraḥ //
Ca.1.6.33ab ādānadurbale dehe paktā bhavati durbalaḥ /
Ca.1.6.33cd sa varṣāsvanilādīnāṃ dūṣaṇairbādhyate punaḥ //
Ca.1.6.34ab bhūbāṣpānmeghanisyandāt pākādamlājjalasya ca /
Ca.1.6.34cd varṣāsvagnibale kṣīṇe kupyanti pavanādayaḥ //
Ca.1.6.35ab tasmāt sādhāraṇaḥ sarsvo vidhirvarṣāsu śasyate /
Ca.1.6.35cd udamanthaṃ divāsvapnamavaśyāyaṃ nadījalam //
Ca.1.6.36ab vyāyāmamātapaṃ caiva vyavāyaṃ cātra varjayet /
Ca.1.6.36cd pānabhojanasaṃskārān prāyaḥ kṣaudrānvitān bhajet //
Ca.1.6.37ab vyaktāmlalavaṇasnehaṃ vātārṣākule+ahani /
Ca.1.6.37cd viśeṣaśīte bhoktavyaṃ varṣāsvanalaśāntaye //
Ca.1.6.38ab agnisaṃrakṣaṇavatā yavagodhūmaśālayaḥ /
Ca.1.6.38cd purāṇā jāṅgalaiarmāṃsairbhojyā yūṣaiśca saṃskṛtaiḥ //
Ca.1.6.39ab pibet kṣaudrānvitaṃ cālpaṃ mādhvīkāriṣṭamambu vā /
Ca.1.6.39cd māhendraṃ taptaśītaṃ vā kaupaṃ sārasameva vā //
Ca.1.6.40ab pragharṣodvartanasnānagandhamālyaparo bhavet /
Ca.1.6.40cd laguśuddhāmbaraḥ sthānaṃ bhajedakledi vārṣikam //
Ca.1.6.41ab varṣāśītocitāṅgānāṃ sahasaivārkaraśmibhiḥ /
Ca.1.6.41cd taptānāmācitaṃ pittaṃ prāyaḥ śaradi kupyati //
Ca.1.6.42ab tatrānnapānaṃ madhuraṃ laghu śītaṃ satiktakam /
Ca.1.6.42cd pittapraśamanaṃ sevyaṃ mātrayā suprakāṅkṣitaiḥ //
Ca.1.6.43ab lāvān kapiñjalāneṇānurabhrāñchrabhān śaśān /
Ca.1.6.43cd śālīn sayavagodhūmān sevyānāhurdhanātyaye //
Ca.1.6.44ab tiktasya sarpiṣaḥ pānaṃ vireko raktamokṣaṇam /
Ca.1.6.44cd dhārādharātyaye kāryamātapasya ca varjanam //
Ca.1.6.45ab vasāṃ tailamavaśyāyamaudakānūpamāmiṣam /
Ca.1.6.45cd kṣāraṃ dadhi divāsvapnaṃ prāgvātaṃ cātra varjayet //
Ca.1.6.46ab divā sūryāṃśusaṃtaptaṃ niśi candrāṃśuśītalam /
Ca.1.6.46cd kālena pakvaṃ nirdoṣamagastyenāviṣīkṛtam //
Ca.1.6.47ab haṃsodakamiti khyātaṃ śāradaṃ vimalaṃ śuci /
Ca.1.6.47cd snānapānāvagāheṣu hitamambu yathā+amṛtam //
Ca.1.6.48ab śāradāni ca mālyāni vāsāṃsi vimalāni ca /
Ca.1.6.48cd śaratkāle praśasyante pradoṣe cenduraśmayaḥ //
Ca.1.6.49ab ityuktamṛtusātmyaṃ yacceṣṭāhāravyapāśrayam /
Ca.1.6.49cd upaśete yadaucityādokaḥsātmyaṃ&{ṅ.okasātmyaṃ} taducyate //
Ca.1.6.50ab deśānāmāmayānāṃ ca viparītaguṇaṃ guṇaiḥ /
Ca.1.6.50cd sātmyamicchanti sātmyajñāśeceṣṭitaṃ cādyameva ca //
Ca.1.6.51 tatra ślokaḥ
Ca.1.6.51ab ṛtāvṛtau nṛbhiḥ sevyamasevyaṃ yacca kiṃcana /
Ca.1.6.51cd tasyāśitīye nirdiṣṭaṃ hetumat sātmyameva ca //
ityagniveśakṛte tantre carakapratisaṃskṛte ślokasthāne tasyāśitīyo nāma ṣaṣṭho+adhyāyaḥ //6//