aṣṭamo+adhyāyaḥ /

Ca.1.8.1ab athāta indriyopakramaṇīyamadhyāyaṃ vyākhyāsyāmaḥ //

Ca.1.8.2 iti ha smāha bhagavānātreyaḥ //

Ca.1.8.3 iha khalu pañcendriyāṇi pañcendriyadravyāṇi pañcendriyādhiṣṭhānāni pañcendriyārthāḥ pañcendriyabuddhayo bhavanti ityuktamindriyādhikāre //

Ca.1.8.4 atīndriyaṃ punarmanaḥ sattvasaṃjñakaḥ cetaḥ ityāhureke tadarthātmasaṃpadāyattaceṣṭaṃ ceṣṭāpratyayabhūtamindriyāṇām //

Ca.1.8.5 svārthendriyārthasaṅkalpavyabhicaraṇāccānekamekasmin puruṣe sattvaṃ rajastamaḥsattvaguṇayogācca na cānekatvaṃ14 nahyekaṃ hyekakālamanekeṣu pravartate tasmānnaikakālā sarvendriyapravṛttiḥ //

Ca.1.8.6 yadguṇaṃ cābhīkṣṇaṃ puruṣamanuvartate sattvaṃ tatsattvamevopadiśanti munayo bāhulyānuśayāt //

Ca.1.8.7 manaḥ puraḥsarāṇīndriyāṇyarthagrahaṇasamarthāni bavanti //

Ca.1.8.8 tatra cakṣuḥ śrotraṃ ghrāṇaṃ rasanaṃ sparśanamiti pañcendriyāṇi //

Ca.1.8.9 pañcendriyadravyāṇi khaṃ vāyurjyotirāpo bhūriti //

Ca.1.8.10 pañcendriyādhiṣṭhānāni akṣiṇī karṇau nāsike jihvā tvak ceti //

Ca.1.8.11 pañcendriyārthāḥ śabdasparśarūparasagandhāḥ //

Ca.1.8.12 pañcendriyabuddhayaḥ cakṣurbuddhyādikāḥ tāḥ punarindriyendriyārthasattvātmasannikarṣajāḥ kṣaṇikā niścayātmikāśca ityetat pañcapañcakam //

Ca.1.8.13 mano manortho buddhirātmā cetyadhyātmadravyaguṇasaṃgrahaḥ śubhāśubhapravṛttinivṛttihetuśca dravyāśritaṃ ca karma yaducyate kriyeti //

Ca.1.8.14 tatrānumānagamyānāṃ pañcamahābhūtavikārasamudāyātmakānāmapi satāmindriyāṇāṃ tejaścakṣuṣi khaṃ śrotre ghrāṇe kṣitiḥ āpo rasane sparśane+anilo viśeṣeṇopapadyate /

tatra yadyadātmakamindriyaṃ viśeṣāttattadātmakamevārthamanugṛhṇāti tatsvabhāvādvibhutvācca //

Ca.1.8.15 tadarthātiyogāyogamithyāyogāt samanaskamindriyaṃ vikṛtimāpadyamānaṃ yathāsvaṃ buddhyupaghātāya saṃpadyate sāmarthyayogāt punaḥ prakṛtimāpadyamānaṃ yathāsvaṃ buddhimāpyāyayati //

Ca.1.8.16 manasastu cintyamartham /

tatra manaso manobuddheśca ta eva samānātihīnamithyāyogāḥ prakṛtivikṛtihetavo bhavanti //

Ca.1.8.17 tatrendriyāṇāṃ samanaskānāmanupataptānāmanupatāpāya prakṛtibhāve prayatitavyamebhirhetubhiḥ tadyathā sātmayendriyārthasaṃyogena buddhyā samyagavekṣyāvekṣya karmaṇāṃ samyak pratipādanena deśakālātmaguṇaviparītopāsanena ceti /

tasmādātmahitaṃ cikīrṣatā sarveṇa sarvaṃ sarvadā smṛtimāsthāya sadvṛttamanuṣṭheyam //

Ca.1.8.18 taddhyanutiṣṭhan yugapat saṃpādayatyarthadvayamārogyamindriyavijayaṃ ceti; tat sadvṛttamakhilenopadekṣayāmo+agniveśa&! tadyathā --- devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet, agnimupacaret, oṣadhīḥ praśastā dhārayet, dvau kālāvupasprśet, malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt, triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet, nityamanupahatavāsāḥ& &sumanāḥ sugandhiḥ syāt, sādhuveśaḥ, prasiddhakeśaḥ&, mūrdhaśrotraghrāṇapādatailanityaḥ, dhūmapaḥ, pūrvābhibhāṣī, sumukhaḥ, dargeṣvabhyupapattā, hotā, yaṣṭā, dātā, catuṣpathānāṃ namaskartā, balīnāmupahartā, atithīnāṃ pūjakaḥ, pitṛbhyaḥ piṇḍadaḥ, kāle hitamitamadhurārthavādī, vaśyātmā, dharmātmā, hetāvīrṣyuḥ, phale nerṣyuḥ, niścintaḥ, nirbhīkaḥ, hrīmān, dhīmān, mahotsāḥ, dakṣaḥ, kṣamāvān, dhārmikaḥ, āstikaḥ, &vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇāmupāsitā, chatrī daṇḍī &maulī sopānatko &yugamātradṛgvicaret, maṅgalācāraśīlaḥ, kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā, prāk śramād vyāyāmavarjī syāt, sarvaprāṇiṣu bandhubhūtaḥ syāt, kruddhānāmanunetā, bhītānāmāśvāsayitā, dīnānāmabhyupapattā, satyasaṃdhaḥ, sāmapradhānaḥ&, paraparuṣavacanasahiṣṇuḥ, amarṣaghnaḥ, praśamaguṇadarśī, rāgadveṣahetūnāṃ hantā ca //

Ca.1.8.19 nānṛtaṃ brūyāt, nānyasvamādadīta, nānyastriyamabhilaṣennānyaśriyaṃ, na vairaṃ rocayet, na kuryāt pāpaṃ, na pāpe+api &pāpī syāt, nānyadoṣān brūyāt, nānyarahasyamāgamayen, nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ, na duṣṭayānānyāroheta, na &jānusamaṃ kaṭhinamāsanamadhyāsīta, nānāstīrṇamanupahitamaviśālamasamaṃ vā śayanaṃ prapadyeta, na giriviṣamamastakeṣvanucaret, na drumamārohet, na jalogravegamavagāheta, na &kulacchāyāmupāsīta, nāgnyutpātamabhitaścaret, nocchairhaset, na śabdavantaṃ mārutaṃ muñcet, nānāvṛtamukho& jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet, na nāsikāṃ kuṣṇīyāt, na dantān vighaṭṭayet, na nakhān vādayet, nāsthīnyabhihanyāt, na bhūmiṃ vilikhet, na chindyāttṛṇaṃ, na loṣṭaṃ mṛdgīyāt, na viguṇamaṅgaiśceṣṭeta, jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta, na huṃkuryācchavaṃ&, na caityadhvajagurupūjyāśastacchāyāmākrāmet, na kṣapāsvamarasadanacaityacatvaracatyuṣpathopavanaśmaśānāghātanānyāseveta&, naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet, na pāpavṛttān strīmitrabhṛtyān bhajeta, nottamairvirudhyeta, nāvarānupāsīta, na jihmaṃ rocayet, nānāryamāśrayet, na bhayamutpādayet, na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta, nordhvajānuściraṃ tiṣṭhet, na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ, purovātātapāvaśyāyātipravātāñjahyāt, kaliṃ nārabheta, nāsunibhṛto&+agnimupāsīta nocchiṣṭaḥ, nādhaḥ kṛtvā pratāpayet, nāvigataklamo nānāplutavadano na nagna upaspṛśet, na snānaśāṭyā spṛśeduttamāṅgaṃ, na keśāgrāṇyabhihanyāt, nopaspṛśya te eva vāsasī bibhṛyāt, nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso+abhiniṣkrāmet, na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //

Ca.1.8.20 nāratnapāṇirnāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvā+agramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrairanabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta, na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ, nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpibhyaḥ, na naktaṃ dadhi bhuñjīta, na saktūnekānaśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritāt, na chittvā dvijairbhakṣayet //

Ca.1.8.21 nānṛjuḥ kṣuyānnādyānna śayīta, na vegito+anyakāryaḥ syāt, na vāyvagnisalilasomārkadvijagurupratimukhaṃ &niṣṭhīvikāvarcomūtrāṇyutsṛjet, na panthānamavamūtrayenna janavati nānnakāle, na japahomādhyayanabalimaṅgalākriyāsu śleṣmasiṅghāṇakaṃ muñcet //

Ca.1.8.22 na striyamavajānīta, nātiviśrambhayet, na guhyamanuśrāvayet, nādhikuryāt /

na rajasvalāṃ nāturāṃ nāmedhyāṃ nāśastāṃ nāniṣṭarūpācāropacārāṃ nādakṣāṃ nādakṣiṇāṃ nākāmāṃ nānyakāmāṃ nānyastriyaṃ nānyayoniṃ nāyonau na caityacatvaracatuṣpathopavanaśmaśānāghātanasalilauṣadhidvijagurusurālayeṣu na sandhyayornātithiṣu nāśucirnājagdhabheṣajo nāpraṇītasaṅkalpo nānupasthitapraharṣo nābhuktavānnātyaśito na viṣamastho na mūtroccārapīḍito na śramavyāyāmopavāsaklamābhihato nārahasi vyavāyaṃ gacchet //

Ca.1.8.23 na sato na gurūn parivadet nāśucirabhicārakarmacaityapūjyapūjādhyayanamabhinirvartayet //

Ca.1.8.24 na vidyutsvanārtavīṣu nābhyuditāsu dikṣu nāgnisaṃplave na bhūmikampe na mahotsave nolkāpāte na mahāgrahopagamane na naṣṭacandrāyāṃ tithau na sandhyayornāmukhādgurornāvapatitaṃ nātimātraṃ na tāntaṃ na visvaraṃ nānavasthitapadaṃ nātidrutaṃ na vilambitaṃ nātiklībaṃ nātyuccarinātinīcaiḥ svarairadhyayanamabhyasyet //

Ca.1.8.25 nātisamayaṃ jahyāt, na niyamaṃ bhindyāt, na naktaṃ nādeśe caret, na sandhyāsvabhyavahārādhyayanastrīsvapnasevī syāt, na bālavṛddhalubdhamūrkhakliṣṭaklībaiḥ saha sakhyaṃ kuryāt, na madyadyūtaveśyāprasaṅgaruciḥ syāt, na guhyaṃ vivṛṇuyāt, na kañcidavajānīyāt, nāhaṃmānī syānnādakṣo nādakṣiṇo nāsūyakaḥ, na &brāhmaṇān parivadet, na gavāṃ daṇḍamudyacchet, na vṛddhānna gurūnna gaṇānna nṛpān vā+adhikṣipet, na cātibrūyāt, na bāndhavānuraktakṛcchradvitīyaguhyajñān bahiṣkuryāt //

Ca.1.8.26 nādhīro nātyucchritasattvaḥ syāt, nābhṛtabhṛtyaḥ, nāviśrabdhasvajanaḥ, naikaḥ sukhī, na duḥkhaśīlācāropacāraḥ, na sarvaviśrambhī, na sarvābhiśaṅkī, na sarvakālavicārī //

Ca.1.8.27 na kāryakālamatipātayet, nāparīkṣitamabhiniviśet, nendriyavaśagaḥ syāt, na cañcalaṃ mano+anubhrāmayet, na buddhīndriyāṇāmatibhāramādadhyāt, na cātidīrghasūtrī syāt, na krodhaharṣāvanuvidadhyāt, na śokamanuvaset, na siddhāvutsekaṃ& yacchennāsiddhau dainyaṃ, prakṛtimabhīkṣṇaṃ smaret, hetuprabhāvaniścitaḥ syāddhetvārambhanityaśca, na kṛtamityāśvaset, na vīryaṃ jahyāt, nāpavādamanusmaret //

Ca.1.8.28 nāśuciruttamājyākṣatatilakuśasarṣapairagniṃ juhuyādātmānamāśīrbhirāśāsānaḥ, agnirme &nāpagaccheccharīrādvāyurme prāṇānādadhātu viṣṇurme balamādadhātu indro me vīryaṃ śivā māṃ praviśantvāpa āpohiṣṭhetyapaḥ spṛśet, dviḥ parimṛjyoṣṭhau pādau cābhyukṣya &mūrdhani khāni copaspṛśedadbhirātmānaṃ hṛdayaṃ śiraśca //

Ca.1.8.29 brahmacaryajñānadānamaitrīkāruṇyaharṣopekṣāpraśamaparaśca syāditi //

Ca.1.8.30 tatra ślokāḥ

Ca.1.8.30ab pañcapañcakamuddiṣṭaṃ mano hetucatuṣṭayam /
Ca.1.8.30cd indriyopakrame+adhyāye sadvṛttamakhilena ca //
Ca.1.8.31ab svasthavṛttaṃ yathoddiṣṭaṃ yaḥ samyaganutiṣṭhati /
Ca.1.8.31cd sa samāḥ śatamavyādhirāyuṣā na viyujyate //
Ca.1.8.32ab nṛlokamāpūrayate yaśasā sādhusaṃmataḥ /
Ca.1.8.32cd dharmārthāveti bhūtānāṃ bandhutāmupagacchati //
Ca.1.8.33ab parān sukṛtino lokān puṇyakarmā prapadyate /
Ca.1.8.33cd tasmādvṛttamanuṣṭheyamidaṃ sarveṇa sarvadā //
Ca.1.8.34ab yaccānyadapi kiṃcit syādanuktamiha pūjitam /
Ca.1.8.34cd vṛttaṃ tadapi cātreyaḥ sadaivābhyanumanyate //
ityagniveśakṛte tantre carakapratisaṃskṛte ślokasthāne indriyopakramaṇīyo nāmāṣṭamo+adhyāyaḥ //8//
iti svasthacatuṣko dvitīyaḥ //2//
  1. na cānekaṃ hy