navamo+adhyāyaḥ /

Ca.1.9.1 athātaḥ khuḍḍākacatuṣpādamadhyāyaṃ vyākhyāsyāmaḥ //

Ca.1.9.2 iti ha smāha bhagavānātreyaḥ //

Ca.1.9.3ab bhiṣagdravyāṇyupasthātā rogī pādacatuṣṭayam /
Ca.1.9.3cd guṇavat kāraṇaṃ jñeyaṃ vikāravyupaśāntaye //
Ca.1.9.4ab vikāro dhātuvaiṣamyaṃ sāmyaṃ prakṛtirucyate /
Ca.1.9.4cd sukhasaṃjñakamārogyaṃ vikāro duḥkhameva ca //
Ca.1.9.5ab caturṇāṃ bhiṣagādīnāṃ śastānāṃ dhātuvaikṛte /
Ca.1.9.5cd pravṛttirdhātusāmyārthā cikitsetyabhidhīyate //
Ca.1.9.6ab śrute paryavadātatvaṃ bahuśo dṛṣṭakarmatā /
Ca.1.9.6cd dākṣyaṃ śaucamiti jñeyaṃ vaidye guṇacatuṣṭayam //
Ca.1.9.7ab bahutā tatrayogyatvamanekavidhakalpanā /
Ca.1.9.7cd saṃpacceti catuṣko+ayaṃ dravyāṇāṃ guṇa ucyate //
Ca.1.9.8ab upacārajñatā dākṣyamanurāgaśca bhartari /
Ca.1.9.8cd śaucaṃ ceti catuṣko+ayaṃ guṇaḥ paricare jane //
Ca.1.9.9ab smṛtirnirdeśakāritvamabhīrutvamathāpi ca /
Ca.1.9.9cd jñāpakatvaṃ ca rogāṇāmāturasya guṇāḥ smṛtāḥ //
Ca.1.9.10ab kāraṇaṃ ṣoḍaśaguṇaṃ siddhau pādacatuṣṭayam /
Ca.1.9.10cd vijñātā śāsitā yoktā pradhānaṃ bhiṣagatra tu //
Ca.1.9.11ab paktau hi kāraṇaṃ pakturyathā pātrendhanānalāḥ /
Ca.1.9.11cd vijeturvijaye bhūmiścamūḥ praharaṇāni ca //
Ca.1.9.12ab āturādyāstathā siddhau pādāḥ kāraṇasaṃjñitāḥ /
Ca.1.9.12cd vaidyasyātaścikitsāyāṃ pradhānaṃ kāraṇaṃ bhiṣak //
Ca.1.9.13ab mṛddaṇḍacakrasūtrādyāḥ kumbhakārādṛte yathā /
Ca.1.9.13cd nāvahanti guṇaṃ vaidyādṛte pādatrayaṃ tathā //
Ca.1.9.14ab gandharvapuravannāśaṃ yadvikārāḥ sudāruṇāḥ /
Ca.1.9.14cd yānti yaccetare vṛddhimāśūpāyapratīkṣiṇaḥ //
Ca.1.9.15ab sati pādatraye jñājñau bhiṣajāvatra kāraṇam /
Ca.1.9.15cd varamātmā huto+ajñena na cikitsā pravartitā //
Ca.1.9.16ab pāṇicārādyathā+acakṣurajñānādbhītabhītavat /
Ca.1.9.16cd naurmārutavaśevājño bhiṣak carati karmasu //
Ca.1.9.17ab yadṛcchayā samāpannamuttārya niyatāyuṣam /
Ca.1.9.17cd bhiṣaṅmānī nihantyāśu śatānyaniyatāyuṣām //
Ca.1.9.18ab tasmācchāstre+arthavijñāne pravṛttau karmadarśane /
Ca.1.9.18cd bhiṣak catuṣṭaye yuktaḥ prāṇābhisara ucyate //
Ca.1.9.19ab hetau liṅge praśamane rogāṇāmapunarbhave /
Ca.1.9.19cd jñānaṃ caturvidhaṃ yasya sa rājārho bhiṣaktamaḥ //
Ca.1.9.20ab śastraṃ śāstrāṇi salilaṃ guṇadoṣapravṛttaye /
Ca.1.9.20cd pātrāpekṣīṇyataḥ prajñāṃ cikitsārthaṃ viśodhayet //
Ca.1.9.21ab vidyā vitarko vijñānaṃ smṛtistatparatā kriyā /
Ca.1.9.21cd yasyaite ṣaḍguṇāstasya na sādhyamativartate //
Ca.1.9.22ab vidyā matiḥ karmadṛṣṭirabhyāsaḥ siddhirāśrayaḥ /
Ca.1.9.22cd vaidyaśabdābhiniṣpattāvalamekaikamapyataḥ //
Ca.1.9.23ab yasya tvete guṇāḥ sarve santi vidyādayaḥ śubhāḥ /
Ca.1.9.23cd sa vaidyaśabdaṃ sadbhūtamarhan prāṇisukhapradaḥ //
Ca.1.9.24ab śāstraṃ jyotiḥ prakāśārthaṃ darśanaṃ buddhirātmanaḥ /
Ca.1.9.24cd tābhyāṃ bhiṣak suyuktābhyāṃ cikitsannāparādhyati //
Ca.1.9.25ab cikitsite trayaḥ pādā yasmādvaidyavyapāśrayaḥ /
Ca.1.9.25cd tasmāt prayatnamātiṣṭhedbhiṣak svaguṇasaṃpadi //
Ca.1.9.26ab maitrī kāruṇyamārteṣu śakye prītirupekṣaṇam /
Ca.1.9.26cd prakṛtistheṣu bhūteṣu vaidyavṛttiścaturvidheti //

Ca.1.9.27 tatra ślokau

Ca.1.9.27ab bhiṣagjitaṃ catuṣpādaṃ pādaḥ pādaścaturguṇāḥ /
Ca.1.9.27cd bhiṣak pradhānaṃ pādebhyo yasmādvaidyastu yadguṇaḥ //
Ca.1.9.28ab jñānāni buddhirbrāhmī ca bhiṣajāṃ yā caturvidhā /
Ca.1.9.28cd sarvametaccatuṣpāde khuḍḍāke saṃprakāśitamiti //
ityagniveśakṛte tantre carakapratisaṃskṛte ślokasthāne khuḍḍākacatuṣpādo nāma navamo+adhyāyaḥ //9//