dvādaśo+adhyāyaḥ /

Ca.1.12.1 athāto vātakalākalīyamadhyāyaṃ vyākhyāsyāmaḥ //

Ca.1.12.2 iti ha smāha bhagavānātreyaḥ //

Ca.1.12.3 vātakalākalājñānamadhikṛtya parasparamatāni jijñāsamānāḥ samupaviśya maharṣayaḥ papracchuranyo+anyaṃ kiṃguṇo vāyuḥ, kimasya prakopaṇam, upaśamanāni vā+asya kāni, kathaṃ cainamasaṅghātavanatamanavasthitamanāsadya prakopaṇapraśamanāni prakopayanti praśamayanti vā, kāni cāsya kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo veti //

Ca.1.12.4 atrovāca kuśaḥ sāṅkṛtyāyanaḥ rūkṣalaghuśītadāruṇakharaviśadāḥ ṣaḍime vātaguṇā bhavanti //

Ca.1.12.5 tacchrutvā vākyaṃ kumāraśirā bharadvāja uvāca evametadyathā bhagavānāha, eta eva vātaguṇā bhavanti, sa tvevaṃguṇairevaṃdravyairevaṃprabhāvaiśca karmabhirabhyasyamānairvāyuḥ prakopamāpadyate, samānaguṇābhyāso hi dhātūnāṃ vṛddhikāraṇamiti //

Ca.1.12.6 tacchrutvā vākyaṃ kāṅkāyano bāhlīkabhiṣaguvāca evametadyathā bhagavānāha, etānyeva vātaprakopaṇāni bhavanti ato viparītāni vātasya praśamanāni bhavanti, prakopaṇaviparyayo hi dhātūnāṃ praśamakāraṇamiti //

Ca.1.12.7 tacchrutvā vākyaṃ baḍiśo dhāmārgava uvāca evametadyathā bhagavānāha, etānyeva vātaprakopapraśamanāni bhavanti /

yathā hyenamasaṅghātamanavasthitamanāsādya prakopaṇapraśamanāni prakopayanti praśamayanti vā, tathā+anuvyākhyāsyāmaḥ vātaprakopaṇāni khalu rūkṣalaghuśītadāruṇakharaviśadaśuṣirakarāṇi śarīrāṇāṃ, tathāvidheṣu śarīreṣu vāyurāśrayaṃ gatvā+āpyāyamānaḥ prakopamāpadyate; vātapraśamanāni punaḥ snighdagurūṣṇaślakṣṇamṛdupicchilaghanakarāṇi śarīrāṇāṃ tathāvidheṣu śarīreṣu vāyurasajyamānaścaran praśāntimāpadyate //

Ca.1.12.8 tacchrutvā baḍiśavacanamavitathamṛṣigaṇairanumatamuvāca vāryovido rājarṣiḥ evameta sasrvamanapavādaṃ yathā bhagavānāha /

yāni tu khalu vāyoḥ kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo vā bhavanti, teṣāmavayavān pratyakṣānumānopadeśaiḥ sādhayitvā namaskṛtya vāyave yathāśakti pravakṣyāmaḥ vāyustantrayantradharaḥ, prāṇodānasamānavyānāpānātmā, pravartakaśceṣṭānāmuccāvacānāṃ, niyantā praṇetā ca manasaḥ, sarvendriyāṇāmudyojakaḥ, sarvendriyārthānāmabhivoḍhā, sarvaśarīradhātuvyūhakaraḥ, sandhānakaraḥ śarīrasya, pravartako vācaḥ, prakṛtiḥ sparśaśabdayoḥ, śrotrasparśanayormūlaṃ, harṣotsāhayoryoniḥ, samīraṇo+agneḥ, doṣasaṃśoṣaṇaḥ&, kṣeptā bahirmalānāṃ, sthūlāṇusrotasāṃ bhettā, kartā garbhākṛtīnām, āyuṣo+anuvrṛttipratyayabhūto bhavatyakupitaḥ /

kupitastu khalu śarīre śarīraṃ nānāvidhairvikārairupatapati balavarṇasukhāyuṣāmupaghātāya&, mano vyāharṣayati&, sarvendriyāṇyupahanti, vinihanti garbhān vikṛtimāpādayatyatikālaṃ vā dhārayati, bhayaśokamohadainyātipralāpāñjanayati, prāṇāṃścoparuṇaddhi /

prakṛtibhūtasya khalvasya loke carataḥ karmāṇīmāni bhavanti; tadyathā dharaṇīdhāraṇaṃ, jvalanojjvālanam, ādityacanddranakṣatragrahagaṇānāṃ santānagatividhānaṃ, sṛṣṭiśca meghānām, apāṃ visargaḥ, pravartanaṃ srotasāṃ, puṣpaphalānāṃ cābhinirvartanam, udbhedanaṃ caudbhidānām, ṛtūnāṃ pravibhāgaḥ, vibhāgo dhātūnāṃ, dhātumānasaṃsthānavyaktiḥ, bījābhisaṃskāraḥ, śasyābhivardhanamavikledopaśoṣaṇe&, avaikārikavikāraśceti /

prakupitasya svalvasya lokeṣu carataḥ karmāṇīmāni bhavanti; tadyathā śikhariśikharāvamathanam, unmathanamanokahānām, utpīḍanaṃ sāgarāṇām, udvartanaṃ sarasāṃ, pratisaraṇamāpagānām, ākampanaṃ ca bhūmeḥ, ādhamanamambudānāṃ&, nīhāranirhrrādapāṃśusikatāmatsyabhekoragakṣārarudhirāśmāśanivisargaḥ, vyāpādanaṃ ca ṣaṇṇāmṛtūnāṃ, śasyānāmasaṅghātaḥ, bhūtānāṃ copasargaḥ, bhāvānāṃ cābhāvakaraṇaṃ, caturyugāntakarāṇāṃ meghasūryānalānilānāṃ visargaḥ; sa hi bhagavān prabhavaścāvyayaśca, bhūtānāṃ bhāvābhāvakaraḥ, sukhāsukhayorvidhātā, mṛtyuḥ, yamaḥ, niyantā, prajāpatiḥ, aditiḥ, viśvakarmā, viśvarūpaḥ, sarvagaḥ, sarvatantrāṇāṃ vidhātā, bhāvānāmaṇuḥ, vibhuḥ, viṣṇuḥ krāntā, lokānāṃ vāyureva bhagavāniti //

Ca.1.12.9 tacchrutvā vāryovidavaco marīcaruvāca yadyapyevametat, kimarthasyāsya vacane vijñāne vā &sāmarthyamasti bhiṣagvidyāyāṃ; bhiṣagvidyāmadhikṛtyeyaṃ kathā &pravṛtteti //

Ca.1.12.10 vāryovida uvāca bhiṣak pavanamatibalamatiparuṣamatiśīghrakāriṇamātyayikaṃ cennānuniśamyet, asahasā prakupitamatiprayataḥ kathamagre+abhirakṣitumabhidhāsyati prāgevainamatyayabhayāt; vāyoryathārthā stutirapi bhavatyārogyāya balavarṇavivṛddhaye varcasvitvāyopacayāya jñānopapattaye paramāyuḥprakarṣāya ceti //

Ca.1.12.11 marīcirūvāca agnireva śarīre pittāntargataḥ kupitākupitaḥ śubhāśubhāni karoti; tadyathā paktimapaktiṃ darśanamadarśanaṃ mātrāmātratvamūṣmaṇaḥ prakṛtivikṛtivikṛtivarṇau śauryaṃ bhayaṃ krodhaṃ harṣaṃ mohaṃ prasādamityevamādīni cāparāṇi dvandvānīti //

Ca.1.12.12 tacchrutvā marīcivacaḥ kāpya uvāca soma eva śarīre śleṣmāntargataḥ kupitākupitaḥ śubhāśubhāni karoti; tadyathā daṛḍhyaṃ śaithilyamupacayaṃ kārśyamutsāhamālasyaṃ vṛṣatāṃ klībatāṃ jñānamajñanaṃ buddhiṃ mohamevamādīni cāparāṇi dvandvānīti //

Ca.1.12.13 tacchrutvā kāpyavaco bhagavān punarvasurātreya uvāca sarva eva bhavantaḥ samyagāhuranyatraikāntikavacanāt; sarva eva khalu vātapittaśleṣmāṇaḥ prakṛtibhūtāḥ puruṣamavyāpannendriyaṃ balavarṇasukhopapannamāyuṣā mahatopapādayanti samyagevācaritā dharmārthakāmā iva niḥśreyasena mahatā puruṣamiha cāmuṣmiśca loke; vikṛtāstvenaṃ mahatā viparyayeṇopapādayanti ṛtavastraya eva vikṛtimāpannā lokamaśubhenopaghātakāla iti //

Ca.1.12.14 tadṛṣayaḥ sarva evānumenire vacanamātreyasya bhagavato+abhinananduśceti //

Ca.1.12.15 bhavati cātra

Ca.1.12.15ab tadātreyavacaḥ śrutvā sarva evānumenire /
Ca.1.12.15cd kṛṣayo+abhinananduśca yathendravacanaṃ surāḥ //

Ca.1.12.16 tatra ślokau

Ca.1.12.16ab guṇāḥ ṣaḍ dvividho heturvividhaṃ karma yat punaḥ /
Ca.1.12.16cd vāyoścaturvidhaṃ karma pṛthak ca kaphapittayoḥ //
Ca.1.12.17ab maharṣīṇāṃ matiryā yā punarvasumatiśca yā /
Ca.1.12.17cd kalākalīye vātasya tat sarvaṃ saṃprakāśitam //
ityagniveśakṛte tantre carakapratisaṃskṛte ślokasthāne vātakalākalīyo nāma dvādaśo+adhyāyaḥ samāptaḥ //12//
iti nirdeśacatuṣkaḥ //3//