caturdaśa+adhyāyaḥ/

Ca.1.14.1 athātaḥ svedādhyāyaṃ vyākhyāsyāmaḥ//

Ca.1.14.2 iti ha smāha bhagavānātreyaḥ//

Ca.1.14.3 ataḥ svedāḥ pravakṣyante yairyathāvatprayojitaiḥ/
svedasādhyāḥ praśāmyanti gadā vātakaphātmakāḥ//
Ca.1.14.4 snehapūrvaṃ prayuktena svedenāvajite+anile/
purīṣamūtraretāṃsi na sajjanti kathaṃcana//
Ca.1.14.5 śuṣkāṇyapi hi kāṣṭhāni snehasvedopapādanaiḥ/
namayanti yathānyāyaṃ kiṃ punarjīvato narān//
Ca.1.14.6 rogartuvyādhitāpekṣo nātyuṣṇo+atimṛdurna ca/
dravyavān kalpito deśe svedaḥ kāryakaro mataḥ//
Ca.1.14.7 vyādhau śīte śarīre ca mahān svedo mahābale/
durbale durbalaḥ svedo madhyame madhyamo hitaḥ//
Ca.1.14.8 vātaśleṣmaṇi vāte vā kaphe vā sveda iṣyate/
snigdharūkṣastathā snigdho rūkṣaścāpyupakalpitaḥ//
Ca.1.14.9 āmāśayagate vāte kaphe pakvāśayāśrite/
rūkṣapūrvo hitaḥ svedaḥ snehapūrvastathaiva ca//
Ca.1.14.10 vṛṣaṇau hṛdayaṃ dṛṣṭī svedayenmṛdu naiva vā/
madhyamaṃ vaṃkṣaṇau śeṣamaṅgāvayavamiṣṭataḥ//
Ca.1.14.11 suśuddhairnaktakaiḥ piṇḍyā godhūmānāmathāpi vā/
padmotpalapalāśairvā svedyaḥ saṃvṛtya cakṣuṣī//
Ca.1.14.12 muktāvalībhiḥ śītābhiḥ śītalairbhājanairapi/
jalārdrairjalajairhastaiḥ svidyato hṛdayaṃ spṛśet//
Ca.1.14.13 śītaśūlavyuparame stambhagauravanigrahe/
saṃjāte mārdave svede svedanādviratirmatā//
Ca.1.14.14 pittaprakopo mūrcchā ca śarīrasadanaṃ tṛṣā/
dāhaḥ svarāṅgadaurbalyamatisvinnasya lakṣaṇam/
Ca.1.14.15 uktastasyāśitīye yo graiṣmikaḥ sarvaśo vidhiḥ/
so+atisvinnasya kartavyo madhuraḥ snigdhaśītalaḥ//
Ca.1.14.16 kaṣāyamadyanityānāṃ garbhiṇyā raktapittinām/
pittināṃ sātisārāṇāṃ rūkṣāṇāṃ madhumehinām/
Ca.1.14.17 vidagdhabhraṣṭabradhnānāṃ viṣamadyavikāriṇām/
śrāntānāṃ naṣṭasaṃjñānāṃ sthūlānāṃ pittamehinām//
Ca.1.14.18 tṛṣyatāṃ &kṣudhitānāṃ ca kruddhānāṃ śocatāmapi/
kāmalyudariṇāṃ caiva kṣatānāmāḍyarogiṇām//
Ca.1.14.19 durbalātiviśuṣkāṇāmupakṣīṇaujasāṃ tathā/
bhiṣak taimirikāṇāṃ ca na svedamavatārayet//
Ca.1.14.20 pratiśyāye ca kāse ca hikkāśvāseṣvalāghave/
karṇamanyāśiraḥśūle svarabhede galagrahe//
Ca.1.14.21 arditaikāṅgasarvāṅgapakṣāghāte vināmake/
koṣṭhānāhavibandheṣu mūtrāghāte& vijṛmbhake//
Ca.1.14.22 pārśvapṛṣṭhakaṭīkukṣisaṃgrahe gṛdhrasīṣu ca/
mūtrakṛcchre mahattve ca muṣkayoraṅgamardake//
Ca.1.14.23 pādajānūrujaṅghārtisaṃgrahe śvayathāvapi/
khallīṣvāmeṣu śīte ca vepathau vātakaṇṭake//
Ca.1.14.24 saṃkocāyāmaśūleṣu stambhagauravasuptiṣu&/
sarvāṅgeṣu vikāreṣu svedanaṃ hitamucyate//
Ca.1.14.25 tilamāṣakulatthāmlaghṛtatailāmiṣaudanaiḥ/
pāyasaiḥ kṛśarairmāṃsaiḥ piṇḍasvedaṃ prayojayet//
Ca.1.14.26 gokharoṣṭravarāhāśvaśakṛdbhiḥ satuṣairyavaiḥ/
sikatāpāṃśupāṣāṇakarīṣāyasapūṭakaiḥ//
Ca.1.14.27 ślaiṣmikān svedayet pūrvairvātikān samupācaret/
dravyāṇyetāni śasyante yathāsvaṃ prastareṣvapi//
Ca.1.14.28 bhūgṛheṣu ca jentākeṣūṣṇagarbhagṛheṣu ca/
vidhūmāṅgāratapteṣu svabhyaktaḥ svidyate sukham//
Ca.1.14.29 grāmyānūpaudakaṃ māṃsaṃ payo bastaśirastathā/
&varāhamadhyapittāsṛk snehavattilataṇḍulāḥ//
Ca.1.14.30 ityetāni samutkvāthya nāḍīsvedaṃ prayojayet/
&deśakālavibhāgajño yuktyapekṣo bhiṣaktamaḥ//
Ca.1.14.31 vāruṇāmṛtakairaṇḍaśigrumūlakasarṣapaiḥ/
vāsāvaṃśakarañjārkapatrairaśmantakasya ca//
Ca.1.14.32 śobhāñjanakasaireyamālatīsurasārjakaiḥ&/
patrairutkvāthya salilaṃ nāḍīsvedaṃ prayojayet//
Ca.1.14.33 bhūtīkapañcamūlābhyāṃ surayā dadhimastunā/
mūtrairamlaiśca sasnehairnāḍīsvedaṃ prayojayet//
Ca.1.14.34 eta eva ca niryūhāḥ prayojyā jalakoṣṭhake/
svedanārthaṃ ghṛtakṣīratailakoṣṭhāṃśca kārayet//
Ca.1.14.35 godhūmaśakalaiścūrṇairyavānāmamlasaṃyutaiḥ/
sasnehakiṇvalavaṇairupanāhaḥ praśasyate//
Ca.1.14.36 gandhaiḥ surāyāḥ kiṇvena jīvantyā śatapuṣpayā/
umayā kuṣṭhatailābhyāṃ yuktayā copanāhayet//
Ca.1.14.37 carmabhiścopanaddhavyaḥ salomabhirapūtibhiḥ/
uṣṇavīryairalābhe tu kauśeyāvikaśāṭakaiḥ//
Ca.1.14.38 rātrau baddhaṃ divā muñcenmuñcedrātrau divā kṛtam/
bidāhaparihārārthaṃ, syāt prakarṣastu śītale//
Ca.1.14.39 saṅkaraḥ prastaro nāḍī pariṣeko+avagāhanam/
jentāko+aśmaghanaḥ karṣūḥ kuṭī bhūḥ kumbhikaiva ca//
Ca.1.14.40 kūpo holāka ityete svedayanti trayodaśa/
tān yathāvat pravakṣyāmi sarvānevānupūrvaśaḥ//

Ca.1.14.41 tatra vastrāntaritairavastrāntaritairvā piṇḍairyathoktairupasvedanaṃ saṅkarasveda iti vidyāt//

Ca.1.14.42 śūkaśamīdhānyapulākānāṃ veśavārapāyasakṛśarotkārikādīnāṃ vā prastare kauśeyāvikottarapracchadepañcāṅgulorubūkārkapatrapracchade vā svabhyaktasarvagātrasya śayānasyopasvedanaṃ& prastarasveda iti vidyāt//

Ca.1.14.43 svedanadravyāṇāṃ punarmūlaphalapatraśuṅgādīnāṃ mṛgaśakunapiśitaśiraspadādīnāmuṣṇasvabhāvānāṃ vā yathārhamamlalavaṇasnehopasaṃhitānāṃ mūtrakṣīrādīnāṃ vā kumbhyāṃ bāṣpamanudvamantyāmutkvathitānāṃ nāḍyā śareṣīkāvaṃśadalakarañjārkapatrānyatamakṛtayā gajāgrahastasaṃsthānanā vyāmadīrghayā vyāmārdhadīrghayā vā vyāmacaturbhāgāṣṭabhāgamūlāgrapariṇṇāhasrotasā sarvato vātaharapatrasaṃvṛtacchidrayā dvistrirvā vināmitayā vātaharasiddhasnehābhyaktagātro bāṣpamupaharet; bāṣpo hyanṛjugāmī& vihatacaṇḍavegastvacamavidahan sukhaṃ svedayatīti nāḍīsvedaḥ//

Ca.1.14.44 vātikottaravātikānāṃ punarmūlādīnāmutkvāthaiḥ sukhoṣṇaiḥ kumbhīrvarṣaṇikāḥ& pranāḍīrvā pūrayitvā yathārhasiddhasnehābhyaktagātraṃ vastrāvacchannaṃ pariṣecayediti pariṣekaḥ//

Ca.1.14.45 vātaharotkvāthakṣīratailaghṛtapiśitarasoṣṇasalilakoṣṭhakāvagāhastu yathokta evāvagāhaḥ//

Ca.1.14.46 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta --- tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vā+aratnīrupakramyodakāt prāṅmukhamudaṅmukhaṃ vā+abhimukhatīrthaṃ kūṭāgāraṃ kārayet, utsedhavistārataḥ paramaratnīḥ ṣoḍaśa, samantāt suvṛttaṃ mṛtkarmasaṃpannamanekavātāyanam; asya kṛṭāgārasḥyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayedākapāṭāt, madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet; taṃ ca khādirāṇāmāśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet; sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti, tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt --- śaumya! praviśa kalyāṇāyārogyāya ceti, praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ, na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā++āprāṇocchvāsāt, bhraśyamāno hyataḥ piṇḍivakāvakāśāddvāramanadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ, tasmāt piṇḍikāmenāṃ na kathaṃ cana muñcethāḥ; tvaṃ yadā jānīyāḥ --- vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtamapagatavibandhastambhasuptivedanāgauravamiti, tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ, niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakamupaspṛśethāḥ, apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto+aśnīyāḥ; iti jentākasvedaḥ//

Ca.1.14.47 śayānasya pramāṇena ghanāmaśmamayīṃ śilām/
tāpayitvā mārutaghnairdārubhiḥ saṃpradīpitaiḥ//
Ca.1.14.48 vyapojjhya sarvānaṅgārān prokṣya caivoṣṇavāriṇā/
tāṃ śilāmatha kurvīta kauṣeyāvikasaṃstarām//
Ca.1.14.49 tasyāṃ svabhyaktasarvāṅgaḥ svapan svidyati nā sukham/
&kauravājinakauṣeyaprāvārādyaiḥ susaṃvṛtaḥ&//
Ca.1.14.50 ityukto+aśmaghanasvedaḥ, karṣūsvedaḥ pravakṣyate/
khānayecchayanasyādhaḥ karṣūṃ sthānavibhāgavit//
Ca.1.14.51 dīptairadhūmairaṅgāraistāṃ karṣūṃ pūrayettataḥ/
tasyāmupari śayyāyāṃ svapan svidyati nā sukham//
Ca.1.14.52 anatyutsedhavistārāṃ vṛttākārāmalocanām/
ghanabhittiṃ kuṭīṃ kṛtvā kuṣṭhādyaiḥ saṃpralepayet//
Ca.1.14.53 kuṭīmadhye bhiṣak śayyāṃ svāstīrṇāmupakalpayet/
prāvārājinakauśeyakuthakambalagolakaiḥ//
Ca.1.14.54 hasantikābhiraṅgārapūrṇābhistāṃ ca sarvaśaḥ/
parivāryāntarārohedabhyaktaḥ svidyate sukham//
Ca.1.14.55 ya evāśmaghanasvedavidhirbhūmau sa eva tu/
praśastāyāṃ nivātāyāṃ samāyāmupadiśyate//
Ca.1.14.56 kumbhīṃ vātaharakvāthapūrṇāṃ bhūmau nikhānayet/
ardhabhāgaṃ tribhāgaṃ vā śayanaṃ tatra copari//
Ca.1.14.57 sthāpayedāsanaṃ vā+api nātisāndraparicchadam/
atha kumbhyāṃ susantaptān prakṣipedayaso guḍān//
Ca.1.14.58 pāṣāṇān voṣmaṇā tena tatsthaḥ svidyati nā sukham/
susaṃvṛtāṅgaḥ svabhyaktaḥ snehairanilanāśanaiḥ//
Ca.1.14.59 kūpaṃ śayanavistāraṃ dviguṇaṃ cāpi vedhataḥ/
deśe nivāte śaste ca kuryādantaḥsumārjitam//
Ca.1.14.60 hastyaśvagokharoṣṭrāṇāṃ karīṣairdagdhapūrite/
svavacchannaḥ susaṃstīrṇe+abhyaktaḥ svidyati nā sukham//
Ca.1.14.61 dhītīkāṃ& tu karīṣāṇāṃ yathoktānāṃ pradīpayet/
śayanāntaḥpramāṇena śayyāmupari tatra ca//
Ca.1.14.62 sudagdhāyāṃ vidhūmāyāṃ yathoktāmupakalpayet/
svavacchannaḥ svapaṃstatrābhyaktaḥ svidyati nā sukham//
Ca.1.14.63 holākasveda ityeṣa sukhaḥ prokto maharṣiṇā/
iti trayodaśavidhaḥ svedo+agniguṇasaṃśrayaḥ//
Ca.1.14.64 vyāyāma uṣṇasadanaṃ guruprāvaraṇaṃ kṣudhā/
bahupānaṃ bhayakrodhāvupanāhāhavātapāḥ//
Ca.1.14.65 svedayanti daśaitāni naramagniguṇādṛte/
ityukto dvividhaḥ svedaḥ saṃyukto+agniguṇairna ca//
Ca.1.14.66 ekāṅgasarvāṅgataḥ snigdho rūkṣastathaiva ca/
ityetattrividhaṃ dvandvaṃ svedamuddiśya kīrtitam//
Ca.1.14.67 snigdhaḥ svedairupakramyaḥ svinnaḥ pathyāśano bhavet/
tadahaḥ svinnagātrastu vyāyāmaṃ varjayennaraḥ//
Ca.1.14.68 tatra ślokāḥ --- svedo yathā kāryakaro hito yebhyaśca yadvidhaḥ/
yatra deśe yathā yogyo deśo rakṣyaśca yo yathā//
Ca.1.14.69 svinnātisvinnarūpāṇi tathā+atisvinnabheṣajam/
asvedyāḥ svedayogyāśca svedadravyāṇi kalpanā//
Ca.1.14.70 trayodaśavidhaḥ svedo vinā daśavidho+agninā/
saṃgraheṇa ca ṣaṭ svedāḥ svedādhyāye nidarśitāḥ/
Ca.1.14.71 svedādhikāre &yadvācyamuktametanmaharṣiṇā/
śiṣyaistu pratipattavyamupadeṣṭā punarvasuḥ//
ityagniveśakṛte tantre carakapratisaṃskṛte ślokasthāne svedādhyāyo nāma caturdaśo+adhyāyaḥ//14//