ūnaviṃśo+adhyāyaḥ/

Ca.1.19.1 athāto+aṣṭodarīyamadhyāyaṃ vyākhyāsyāmaḥ //

Ca.1.19.2 iti ha smāha bhagavānātreyaḥ //

Ca.1.19.3 iha khalvaṣṭāvudarāṇi, aṣṭau mūtrāghātaḥ, aṣṭau kṣīradoṣāḥ, aṣṭau retodoṣāḥ; sapta kuṣṭhāni, sapta piḍakāḥ, sapta visarpāḥ; ṣaḍatīsārāḥ, ṣaḍudāvartāḥ, pañca gulmāḥ, pañca plīhadoṣāḥ, pañca kāsāḥ, pañca śvāsāḥ, pañca hikkāḥ, pañca tṛṣṇāḥ, pañca chardayaḥ, pañca bhaktasyānaśanasthānāni, pañca śirorogāḥ, pañca hṛdrogāḥ, pañca pāṇḍurogāḥ, pañconmādāḥ; catvāro+apasmārāḥ, catvāro+akṣirogāḥ, catvāraḥ karṇarogāḥ, catvāraḥ pratiśyāyāḥ, catvāro mukharogāḥ, catvāro grahaṇīdoṣāḥ, catvāro madāḥ, catvāro mūrcchāyāḥ, catvāraḥ śoṣāḥ, catvāri klaibyāni; trayaḥ śophāḥ, trīṇi kilāsāni, trividhaṃ lohitapittaṃ; dvau jvarau, dvau vraṇau, dvāvāyāmau, dve gṛdhrasyau, dve kāmale, dvididhamāmaṃ, dvividhaṃ vātaraktaṃ, dvividhānyarśāṃsi; eka ūrustambhaḥ, ekaḥ saṃnyāsaḥ, eko mahāgadaḥ; viṃśatiḥ krimijātayaḥ, viṃśatiḥ pramehāḥ, viṃśatiryonivyāpadaḥ; ityaṣṭacatvāriṃśadrogādhikaraṇānyasmin saṃgrahe samuddiṣṭāni //

Ca.1.19.4-1 etāni yathoddeśamabhinirdekṣyāmaḥ--- aṣṭāvudarāṇīti vātapittakaphasannipātaplīhabaddhacchidradakodarāṇi, aṣṭau mūtrāghātā iti vātapittakaphasannipātāśmarīśarkarāśukraśoṇitajāḥ, aṣṭau kṣīradoṣā iti vaivarṇyaṃ vaigandhyaṃ vairasyaṃ paicchilyaṃ phenasaṅghāto raukṣyaṃ gauravamatisnehaśca, aṣṭau retodoṣā iti tanu śuṣkaṃ phenilamaśvetaṃ pūtyatipicchalamanyadhātūpahitamavasādi ca (1);

Ca.1.19.4-2 sapta kuṣṭhānīti kapālodumbaramaṇḍalarṣyajihvapuṇḍarīkasidhmakākaṇāni, sapta piḍakā iti śarāvikā kacchapikā jālinī sarṣapyalajī vinatā vidradhī ca, sapta visarpā iti vātapittakaphāgnikardamakagranthisannipātākhyāḥ (2);

Ca.1.19.4-3 ṣaḍatīsārā iti vātapittakaphasannipātabhayaśokajāḥ, ṣaḍudāvartā iti vātamūtrapurīṣaśukracchardikṣavathujāḥ (3);

Ca.1.19.4-4 pañca gulmā iti vātapittakaphasannipātaśoṇitajāḥ, pañca plīhadoṣā iti gulmairvyākhyātāḥ, pañca kāsā iti vātapittakaphakṣatakṣayajāḥ, pañca śvāsā iti mahordhvacchinnatamakakṣudrāḥ, pañca hikkā iti mahatī gambhīrā vyapetā kṣudrā+annajā ca, pañca tṛṣṇā iti vātapittāmakṣayopasargātmikāḥ, pañca chardaya iti dviṣṭārthasaṃyogajā vātapittakaphasannipātodrekotthāśca&, pañca bhaktasyānaśanasthānānīti vātapittakaphasannipātadveṣāḥ, pañca śirorogā iti pūrvoddeśamabhisamasya vātapittakaphasannipātakrimijāḥ, pañca hṛdrogā iti śirorogairvyākhyātāḥ, pañca pāṇḍurogā iti vātapittakaphasannipātamṛdbhakṣaṇajāḥ, pañconmādā iti vātapittakaphasannipātāgantunimittāḥ (4);

Ca.1.19.4-5 catvāro+apasmārā iti vātapittakaphasannipātanimittāḥ, catvāro+akṣirogāścatvāraḥ karṇarogāścatvāraḥ pratiśyāyāścatvāro mukharogāścatvāro grahaṇīdoṣāścatvāro madāścatvāro mūrcchāyā ityapasmārairvyākhyātāḥ, catvāraḥ śoṣā iti sāhasasandhāraṇakṣayaviṣamāśanajāḥ, catvāri klaibyānīti bījopaghātāddhvajabhaṅgājjarāyāḥ śukrakṣayācca (5);

Ca.1.19.4-6 trayaḥ śothā iti vātapittaśleṣmanimittāḥ, trīṇi kilāsānīti raktatāmraśuklāni, trividhaṃ lohitapittamiti ūrdhvabhāgamadhobhāgamubhayabhāgaṃ ca (6);

Ca.1.19.4-7 dvau jvarāviti uṣṇābhiprāyaḥ śītasamutthaśca śītābhiprāyaścoṣṇasamutthaḥ, dvau vraṇāviti nijaścāgantujaśca, dvāvāyāmāviti bāhyaścābhyantaraśca, dve gṛdhrasyāviti vātādvātakaphācca, dve kāmale iti koṣṭhāśrayā śākhāśrayā ca, dvividhamāmamiti alasako visūcikā ca, dvividhaṃ vātaraktamiti gambhīramuttānaṃ ca, dvividhānyarśāṃsīti śuṣkāṇyārdrāṇi ca (7);

Ca.1.19.4-8 eka ūrustambha ityāmatridoṣasamutthaḥ, ekaḥ saṃnyāsa iti tridoṣātmako manaḥśarīrādhiṣṭhānaḥ, eko mahāgada iti atattvābhiniveśaḥ (8);

Ca.1.19.4-9 viṃśatiḥ kramijātaya iti yūkā pipīlikāśceti dvividhā bahirmalajāḥ, keśādā lomādā lomadvīpāḥ saurasā audumbarā jantumātaraśceti ṣaṭ śoṇitajāḥ, antrādā udarāveṣṭā hṛdayādāścuravo darbhapuṣpāḥ saugandhikā mahāgudāśceti sapta kaphajāḥ, kakerukā makerukā lelihāḥ saśūlakāḥ sausurādāśceti pañca purīṣajāḥ; viṃśatiḥ pramehā ityudakamehaścekṣubālikārasamehaśca sāndramehaśca sāndraprasādamehaśca śuklamehaśca śukramehaśca śītamehaśca śanairmehaśca sikatāmehaśca lālāmehaśceti daśa śleṣmanimittāḥ, kṣāramehaśca kālamehaśca nīlamehaśca lohitamehaśca mañjiṣṭhāmehaśca haridrāmehaśca hastimehaśca madhumehaśceti catvāro vātanimittāḥ, iti viṃśatiḥ pramehāḥ; viṃśatiryonivyāpada iti vātikī paittikī śleṣmikī sānnipātikī ceti catasro doṣajāḥ, doṣadūṣyasaṃsargaprakṛtinirdeśairavaśiṣṭāḥ ṣoḍaśa nirdiśyante, tadyathā --- raktayoniścārajaskā cācaraṇā cāticaraṇā ca prākcaraṇā copaplutā ca pariplutā codāvartinī ca karṇinī ca putraghnī cāntarmukhī ca sūcīmukhī ca śuṣkā ca vāminī ca ṣaṇḍhayoniśca mahāyoniśceti viṃśatiryonivyāpado bhavanti (9);

Ca.1.19.4 kevalaścāyamuddeśo yathoddeśamabhinirdiṣṭo bhavati//

Ca.1.19.5 sarva eva nijā vikārā nānyatra vātapittakaphebhyo nirvartante yathāhi śakuniḥ sarvā divasamapi paripatan svāṃ chāyāṃ nātivartate tathā svadhātuvaiṣamyanimittāḥ sarve vikārā vātapittakaphānnātiartante /

vātapittaśleṣmaṇāṃ punaḥ sthānasaṃsthānaprakṛtiviśeṣānabhisamīkṣya tadātmakānapi ca sarvavikārāṃstānevopadiśanti buddhimantaḥ //

Ca.1.19.6 bhavataścātra

Ca.1.19.6ab svadhātuvaiṣamyanimittajā ye vikārasaṃghā bahavaḥ śarīre /
Ca.1.19.6cd na te pṛthak pittakaphānilebhya āgantavastveva tato viśiṣṭāḥ //
Ca.1.19.7ab āganturanveti nijaṃ vikāraṃ nijastathā+āgantumapi pravṛddhaḥ /
Ca.1.19.7cd tatrānubandhaṃ prakṛtiṃ ca samyag jñātvā tataḥ karma samārabheta //

Ca.1.19.8 tatra ślokau

Ca.1.19.8ab viṃśakāścaikakāścaiva trikāścoktāstrayastrayaḥ /
Ca.1.19.8cd dvikāścāṣṭau catuṣkāśca daśa dvādaśa pañcakāḥ //
Ca.1.19.9ab catvāraścāṣṭakā vargāḥ ṣaṭkau dvau saptakāstrayaḥ /
Ca.1.19.9cd aṣṭodarīye rogāṇāṃ rogādhyāye prakāśitāḥ //
ityagniveśakṛte tantre carakapratisaṃskṛte ślokasthāne+aṣṭodarīyo nāmonaviṃśo+adhyāyaḥ //