viṃśo+adhyāyaḥ/

Ca.1.20.1 athāto mahārogādhyāyaṃ vyākhyāsyāmaḥ //

Ca.1.20.2 iti ha smāha bhagavānātreyaḥ //

Ca.1.20.3 catvāro rogā bhavanti āgantuvātapittaśleṣamnimittāḥ teṣāṃ caturṇāmapi rogāṇāṃ rogatvamekavidhaṃ bhavati ruksāmānyāt dvividhā punaḥ prakṛtireṣām āgantunijavibhāgāt dvividhaṃ caiṣāmadhiṣṭhānaṃ manaḥśarīraviśeṣāt vikārāḥ punaraparisaṃkhyeyāḥ prakṛtyadhiṣṭhānaliṅgāyatanavikalpaviśeṣāparisaṃkhyeyatvāt //

Ca.1.20.4 sukhāni tu svalvāgantornakhadaśanapatanābhicārābhiśāpābhiṣaṅgābhighātavyadhabandhānaveṣṭanapīḍanarajjudahanaśastrāśanibhūtopasargādīni nijasya tu mukhaṃ vātapittaśleṣmaṇāṃ vaiṣamyam //

Ca.1.20.5 dvayostu khalvāgantunijayoḥ preraṇamasātmyendriyārthasaṃyogaḥ prajñāparādhaḥ pariṇāmaśceti //

Ca.1.20.6 sarve+api tu khalvete+abhipravṛddhāścatvāro rogāḥ parasparamanubadhnanti na cānyonyena saha sandehamāpadyante //

Ca.1.20.7 āganturhi vyathāpūrvaṃ samutpanno jaghanyaṃ vātapittaśleṣmaṇāṃ vaiṣamyamāpādayati nije tu vātapittaśleṣmāṇaḥ pūrvaṃ vaiṣamyamāpadyante jaghanyaṃ vyathāmabhinirvartayanti //

Ca.1.20.8 teṣāṃ trayāṇāmapi doṣāṇāṃ śarīre sthānavibhāga upadekṣyate tadyathā bastiḥ purīṣādhānaṃ kaṭiḥ sakthinī pādāvasthīni pakvāśayaśca vātasthānāni tatrāpi pakvāśayo viśeṣeṇa vātasthānaṃ svedo raso lasīkā rudhiramāmāśayaśca pittasthānāni tatrāpyāmāśayo viśeṣeṇa pittasthānam uraḥ śiro grīvā parvāṇyāmāśayo medaśca śleṣmasthānāni tatrāpyuro viśeṣeṇa śleṣmasthānam //

Ca.1.20.9 sarvaśarīracarāstu vātapittaśleṣmāṇaḥ sarvasmiñcharīre kupitākupitāḥ śubhāśubhāni kurvanti prakṛtibhūtāḥ śubhānyupacayabalavarṇaprasādādīni aśubhāni punarvikṛtimāpannā vikārasaṃjñakāni //

Ca.1.20.10 tatra vikārāḥ sāmānyajā nānātmajāśca /

tatra sāmānyajāḥ pūrvamaṣṭodarīye vyākhyātāḥ nānātmajāṃstvihādhyāye+anuvyākhyāsyāmaḥ /

tadyathā aśītirvātravikārāḥ catvāriṃśat pittavikārāḥ viṃśatiḥ śleṣmavikārāḥ //

Ca.1.20.11 tatrādau vātavikārānanuvyākhyāsyāmaḥ /

tadyathā nakhabhedaśca, vipādikā ca, pādaśūlaṃ ca, pādabhraṃśaśca, pādasuptatā ca, vātakhuḍḍatā ca, gulphagrahaśca, piṇḍikodveṣṭanaṃ ca, gṛdhrasī ca, jānubhedaśca, jānuviśleṣaśca, ūrustambhaśca, ūrusādaśca, pāṅgulyaṃ ca, gudabhrāṃśaśca, gudārtiśca, &vṛṣaṇākṣepaśca, śephastambhaśca, vaṅkṣaṇānāhaśca, śroṇibhedaśca, viḍbhedaśca, udāvartaśca, khañjatvaṃ ca, &kubjatvaṃ ca, vāmanatvaṃ ca, trikagrahaśca, pṛṣṭhagrahaśca, pārśvāvamardaśca, udarāveṣṭaśca, hṛnmohaśca, hṛddravaśca, &vakṣaudgharṣaśca, vakṣauparodhaśca, vakṣastodaśca, bāhuśoṣaśca, grīvāstambhaśca, manyāstambhaśca, kaṇṭhoddhvaṃsaśca, &hanubhedaśca, oṣṭhabhedaśca, &akṣibhedaśca, dantabhedaśca, dantaśaithilyaṃ ca, mūkatvaṃ ca&, vāksaṅgaśca, kaṣāyāsyatā ca, mukhaśoṣaśca, arasajñatā ca, ghrāṇanāśaśca, karṇaśūlaṃ ca, aśabdaśravaṇaṃ ca, uccaiḥśrutiśca&, bādhiryaṃ ca, vartmastambhaśca, vartmasaṅkocaśca, timiraṃ ca, akṣiśūlaṃ ca, akṣivyudāsaśca, bhrūvyudāsaśca, śaṅkhabhedaśca, lalāṭabhedaśca, śiroruk ca keśabhūmisphuṭanaṃ ca, arditaṃ ca, ekāṅgarogaśca, sarvāṅgarogaśca, &pakṣavadhaśca, ākṣepakaśca, daṇḍakaśca, &tamaśca, bhramaśca, vepathuśca, jṛmbhā ca, &hikkā ca, viṣādaśca, atipralāpaśca, raukṣyaṃ ca, pāruṣyaṃ ca, śyāvāruṇāvabhāsatā ca, asvapnaśca, anavasthitacittatvaṃ ca; ityaśītirvātavikārā vātavikārāṇāmaparisaṃkhyeyānāmāviṣkṛtatamā vyākhyātāḥ //

Ca.1.20.12 sarveṣvapi khalveteṣu vātavikāreṣūkteṣvanyeṣu cānukteṣu vāyoridamātmarūpamapariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasandehā vātavikāramevādhyavasyanti kuśalāḥ; tadyathā --- raukṣyaṃ śaityaṃ lāghavaṃ vaiśadyaṃ gatiramūrtatvamanavasthitatvaṃ ceti vāyorātmarūpāṇi; &evaṃvidhatvācca vāyoḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ&; tadyathā --- sraṃsabhraṃsavyāsasaṅgabhedasādaharṣatarṣakampavartacālatodavyathāceṣṭādīni, tathā kharaparuṣaviśadasuṣirāruṇavareṇakaṣāyavirasamukhatvaśoṣaśūlasuptisaṅkocanastambhanakhañjatādīni ca vāyoḥ karmāṇi; tairanvitaṃ vātavikāramevādhyavasyet //

Ca.1.20.13 taṃ madhurāmlalavaṇasnigdhoṣṇairupakramairupakrameta, snehasvedāsthāpanānuvāsananastaḥkarmabhojanābhyaṇgotsādanapariṣekādibhirvātaharairmātrāṃ kālaṃ ca pramāṇīkṛtya tatrāsthāpanānuvāsanaṃ tu khalu sarvatropakramebhyo vāte pradhānatamaṃ manyante bhiṣajaḥ, taddhyādita eva pakvāśayamanupraviśya kevalaṃ vaikārikaṃ vātamūlaṃ chinatti; tatrāvajite+api vāte śarīrāntargatā vātavikārāḥ praśāntimāpadyante, yathā vanaspatermūle chinne skandhaśākhāprarohakusumaphalapalāśāīnāṃ niyato vināśastadvat //

Ca.1.20.14 pittavikārāṃścatvāriṃśatamata ūrdhvamanuvyākhyāsyāmaḥ --- oṣaśca, ploṣaśca, dāhaśca, davathuśca, dhūmakaśca, amlakaśca, vidāhaśca, antardāhaśca, aṃsadāhaśca&, ūṣmādhikyaṃ ca, atisvedaśca (aṅgasvedaśca), aṅgagandhaśca, aṅgāvadaraṇaṃ& ca, śoṇitakledaśca, māṃsakledaśca, tvagdāhaśca, (&māṃsadāhaśca), tvagavadaraṇaṃ ca, carmadalanaṃ& ca, raktakoṭhaśca, raktavisphoṭaśca, raktapittaṃ ca, raktamaṇḍalāni ca, haritatvaṃ ca, hāridratvaṃ ca, nīlikā ca, kakṣā(kṣyā)ca, kāmalā ca, tiktāsyatā ca, lohitagandhāsyatā ca, pūtimukhatā ca, tṛṣṇādhikyaṃ ca, atṛptiśca, āsyavipākaśca, galapākaśca, akṣipākaśca, gudapākaśca, meḍhrapākaśca, jīvādānaṃ ca&, tamaḥpraveśaśca, haritahāridranetramūtravarcastvaṃ ca; iti catvāriṃśatpittavikārāḥ pittavikārāṇāmaprisaṃkhyeyānāmāviṣkṛtatamā vyākhyātāḥ //

Ca.1.20.15 sarveṣvapi khalveteṣu pittavikāreṣūkteṣvanyeṣu cānukteṣu pitasyedamātmarūpamapariṇāmi karmaṇaśca svalakṣaṇaṃ, yadupalabhya tadavayavaṃ vā vimuktasaṃdehāḥ pittavikāramevādhyavasyanti kuśalāḥ; tadyathā --- auṣṇyaṃ taikṣṇyaṃ dravatvamanatisneho varṇaśca śuklāruṇavarjo gandhaśca visro rasau ca kaṭukāmlau saratvaṃ ca pittasyātmarūpāṇi; evaṃvidhatvācca pittasya karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ; tadyathā --- dāhauṣṇyapākasvedakledakothakaṇḍūsravarāgā yathāsvaṃ ca gandhavarṇarasābhinirvartanaṃ pittasya karmāṇi tairanvitaṃ pittavikāramevādhyavasyet //

Ca.1.20.16 taṃ madhuratiktakaṣāyaśītairupakramairupakrameta snehavirekapradehapariṣekābhyaṅgādibhiḥ pittaharairmātrāṃ kālaṃ ca pramāṇīkṛtya; virecanaṃ tu sarvopakramebhyaḥ pitte pradhānatamaṃ manyante bhiṣajaḥ; taddhyādita evāmāśayamanupraviśya kevalaṃ vaikārikaṃ pittamūlamapakarśati, tatrāvajite pitte+api śarīrāntargatāḥ pittavikārāḥ praśāntimāpadyante, yathā+agnau vyapoḍhe kevalamagnigṛhaṃ śītībhavati tadvat //

Ca.1.20.17 śleṣmavikārāṃśca viṃśatimata ūrdhvaṃ vyākhyāsyāmaḥ; tadyathā --- tṛptiśca, tandrā ca, nidrādhikyaṃ ca, staimityaṃ ca, gurugātratā ca, ālasyaṃ ca, mukhamādhuryaṃ ca, mukhasrāvaśca, śleṣmodgiraṇaṃ ca, malasyādhikyaṃ ca, &balāsakaśca, apaktiśca, hṛdayopalepaśca, kaṇṭhopalepaśca, dhamanīprati(vi)cayaśca, galagaṇḍaśca, atisthaulyaṃ ca, śītāgnitā ca, udardaśca, śvetāvabhāsatā ca, śvetamūtranetravarcastvaṃ ca; iti viṃśatiḥ śelṣmavikārāḥ śleṣmavikārāṇāmaparisaṃkhyeyānāmāviṣkṛtatamā vyākhyātā bhavanti //

Ca.1.20.18 sarveṣvapi khalveteṣu śleṣmavikāreṣūkteṣvanyeṣu cānukteṣu śleṣmaṇa idamātmarūpamapariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehāḥ śleṣmavikāramevādhyavasyanti kuśalāḥ; tadyathā --- snehaśaityaśauklyagauravamādhuryashtairyapaicchilyamārtsnyāni śleṣmaṇa ātmarūpāṇi; evaṃvidhatvācca& śleṣmaṇaḥ karṃaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ; tadyathā --- śvaityaśaityakaṇḍūsthairyagauravasnehasuptikledopadehabandhamādhurayacirakāritvāni śleṣmaṇaḥ karmāṇiḥ; tairanvitaṃ śleṣmavikāramevādhyavasyet //

Ca.1.20.19 taṃ kaṭukatiktakaṣāyatīkṣnoṣṇarūksāirupakramairupakrameta svedavamanaśirovirecanavyāyāmādibhiḥ śleṣmaharairmātrāṃ kālaṃ ca pramāṇīkṛtya; vamanaṃ tu sarvopakramebhyaḥ śleṣmaṇi pradhānatamaṃ manyante bhiṣajaḥ, taddhyādita evāmāśayamanupraviśyorogatā kevalaṃ vaikārikaṃ śleṣmamūlamūrdhvamutkṣipati, tatrāvajite śleṣmaṇyapi śarīrāntargatāḥ śleṣmavikārāḥ praśāntimāpadyante, yathā bhinne kedārasetau śāliyavaṣaṣṭikādīnyanabhiṣyandyamānānyambhasā praśoṣamāpadyane tadvaditi //

Ca.1.20.20 bhavanti cātra

Ca.1.20.20ab rogamādau parīkṣeta tato+anantaramauṣadham /
Ca.1.20.20cd tataḥ karma bhiṣak paścājjñānapūrvaṃ samācaret //
Ca.1.20.21ab yastu rogamavijñāya karmāṇyārabhate bhiṣak /
Ca.1.20.21cd apyauṣadhavidhānajñastasya siddhiryadṛcchayā //
Ca.1.20.22ab yastu rogaviśeṣajñaḥ sarvabhaiṣajyakovidaḥ /
Ca.1.20.22cd deśakālapramāṇajñastasya siddhirasaṃśayam //
Ca.1.20.23 tatra ślokāḥ
Ca.1.20.23ab saṃgrahaḥ prakṛtirdeśo vikāramukhamīraṇam /
Ca.1.20.23cd asandeho+anubandhaṃśca rogāṇāṃ saṃprakāśitaḥ //
Ca.1.20.24ab doṣasthānāni rogāṇāṃ gaṇā nānātmajāśca ye /
Ca.1.20.24cd rūpaṃ pṛthak ca doṣāṇāṃ karma cāpariṇāmi yat //
Ca.1.20.25ab pṛthaktvena ca doṣāṇāṃ nirdiṣṭāḥ samupakramāḥ /
Ca.1.20.25cd samyaṅmahati rogāṇāmadhyāye tattvadarśinā //
ityagniveśakṛte tantre carakapratisaṃskṛte ślokasthāne mahārogādhyāyo nāma viṃśo+adhyāyaḥ //
samāpto rogacatuṣkaḥ //