ekaviṃśo+adhyāyaḥ

Ca.1.21.1 athāto+aṣṭauninditīyamadhyāyaṃ vyākhyāsyāmaḥ //

Ca.1.21.2 iti ha smāha bhagavānātreyaḥ //

Ca.1.21.3 iha khalu śarīramadhikṛtyāṣṭau puruṣā ninditā bhavanti; tadyathā --- atidīrghaśca, atihrasvaśca, atilomā ca, alomā ca&, atikṛṣṇaśca, atigauraśca, atisthūlaśca, atikṛśaśceti //

Ca.1.21.4 tatrātisthūlakṛśayorbhūya evāpare ninditaviśeṣā bhavanti /

atisthūlasya tāvadāyuṣo hrāso &javoparodhaḥ kṛcchravyavāyatā daurbalyaṃ daurgandhyaṃ svedābādhaḥ kṣudatimātraṃ pipāsātiyogāśceti bhavantyaṣṭau doṣāḥ /

tadatisthaulyamatisaṃpūraṇādgurumadhuraśītasngidhopayogādavyāyāmādavyavāyāddivāsvapnāddharṣanityatvādacintanādbījasvabhāvāccopajāyate /

tasya hyatimātramedasvino& meda evopacīyate na tathetare dhātavaḥ, tasmādasyāyuṣo hrāsaḥ; śaithilyāt saukumāryādgurutvācca medaso &javoparodhaḥ, śukrābahutvānmedasā++āvṛtamārgatvācca kṛcchravyavāyatā, daurbalyamasamatvāddhātūnāṃ, daurgandhyaṃ medodoṣānmedasaḥ svabhāvāt svedanatvācca, medasaḥ śleṣmasaṃsargādviṣyanditvādbahutvādgurutvādvyāyāmāsahatvācca svedābādhaḥ, tīkṣṇāgnitvāt prabhūtakoṣṭhavāyutvācca kṣudatimātraṃ pipāsātiyogaśceti //

Ca.1.21.5 bhavanti cātra

Ca.1.21.5ab medasā+āvṛtamārgatvādvāyuḥ koṣṭhe viśeṣataḥ /
Ca.1.21.5cd caran saṃdhukṣayatyagnimāhāraṃ śoṣayatyapi //
Ca.1.21.6ab tasmāt sa śīghraṃ jarayatyāhāraṃ cātikāṅkṣati /
Ca.1.21.6cd vikārāṃścāśnute ghorān kāṃścitkālavyatikramāt //
Ca.1.21.7ab etāvupadravakarau viśeṣādagnimārutau /
Ca.1.21.7cd etau hi dahataḥ sthūlā vanadāvo vanā yathā //
Ca.1.21.8ab medasytīva saṃvṛddhe sahasaivānilādayaḥ /
Ca.1.21.8cd vikārān dāruṇān kṛtvā nāśayantyāśu jīvitam //
Ca.1.21.9ab medomāṃsātivṛddhatvāccalasphigudarastanaḥ /
Ca.1.21.9cd ayathopacayotsāho naro+atisthūla ucyate //
Ca.1.21.10ab iti medasvino doṣā hetavo rūpameva ca /
Ca.1.21.10cd nirdiṣṭaṃ vakṣyate vācyamatikārśye tvataḥ param //
Ca.1.21.11ab sevā rūkṣānnapānānām laṅghanaṃ pramityāśanam /
Ca.1.21.11cd kriyātiyogaḥ śokaśca veganidrāvinigrahaḥ //
Ca.1.21.12ab rūkṣasyodvartanaṃ snānasyābhyāsaḥ prakṛtirjarā /
Ca.1.21.12cd vikārānuśayaḥ krodhaḥ kruvantyatikṛśaṃ naram //
Ca.1.21.13ab vyāyāmamatisauhityaṃ kṣutpipāsāmayauṣadham /
Ca.1.21.13cd kṛśo na sahate tadvadatiśītoṣṇamaithunam //
Ca.1.21.14ab plīhā kāsaḥ kṣayaḥ śvāso gulmo+arśāṃsyudarāṇi ca /
Ca.1.21.14cd kṛśaṃ prāyo+abhidhāvanti rogāśca grahaṇīgatāḥ //
Ca.1.21.15ab śuṣkasphigudaragrīvo dhamanījālasantataḥ /
Ca.1.21.15cd tvagasthiśeṣo+atikṛśaḥ sthūlaparvā naro mataḥ //
Ca.1.21.16ab satataṃ vyādhitāvetāvatisthūlakṛśau narau /
Ca.1.21.16cd satataṃ copacaryau hi karśanairbṛṃhaṇairapi //
Ca.1.21.17ab sthaulyakārśye varaṃ kārśyaṃ samopakaraṇau hi tau /
Ca.1.21.17cd yadyubhau vyādhirāgacchet sthūlamevātipīḍayet //
Ca.1.21.18ab samamāṃsapramāṇastu samasāhanano naraḥ /
Ca.1.21.18cd dṛḍhendriyo vikārāṇāṃ na balenābhibhūyate //
Ca.1.21.19ab kṣutpipāsātapasaḥ śītavyāyāmasaṃsahaḥ /
Ca.1.21.19cd samapaktā samajaraḥ samamāṃsacayo mataḥ //
Ca.1.21.20ab guru cātarpaṇaṃ ceṣṭaṃ sthūlānāṃ karśanaṃ prati /
Ca.1.21.20cd kṛśānāṃ bṛṃhaṇārthaṃ ca laghu saṃtarpaṇaṃ ca yat //
Ca.1.21.21ab vātaghnānyannapānāni śleṣmamedoharāṇi ca /
Ca.1.21.21cd rūkṣoṣṇā vastayastīkṣṇā rūkṣāṇyudvartanāni ca //
Ca.1.21.22ab guḍūcībhadramustānāṃ prayogastraiphalastathā /
Ca.1.21.22cd takrāriṣṭaprayogāśca prayogo mākṣikasya ca //
Ca.1.21.23ab viḍaṅgaṃ nāgaraṃ kṣāraḥ kālaloharajo madhu /
Ca.1.21.23cd yavāmalakacūrṇaṃ ca prayogaḥ kṣaudrasaṃyutaḥ /
Ca.1.21.24ab bilvādipañcamūlasya prayogaḥ kṣaudrasaṃyutaḥ /
Ca.1.21.24cd śilājatuprayogaśca ṣagnimantharasaḥ paraḥ //
Ca.1.21.25ab praśātikā priyaṅguśca śyāmākā yavakā yavāḥ /
Ca.1.21.25cd jūrṇāhvāḥ kodravā mudgāḥ kulatthāścakramudgakāḥ //
Ca.1.21.26ab jāḍhakīnāṃ ca bījāni paṭolāmalakaiḥ saha /
Ca.1.21.26cd bhojanārthaṃ prayojyāni pānām cānu madhūdakam //
Ca.1.21.27ab ariṣṭāṃścānupānārthe medomāṃsakaphāpahān /
Ca.1.21.27cd atisthaulyavināśāya saṃvibhajya prayojayet //
Ca.1.21.28ab prajāgaraṃ vyavāyaṃ ca vyāyāmaṃ cintanāni ca /
Ca.1.21.28cd sthaulyamicchan parityaktuṃ krameṇābhipravardhayet //
Ca.1.21.29ab svapno harṣaḥ sukhā śayyā manaso nirvṛtiḥ śamaḥ /
Ca.1.21.29cd cintāvyavāyavyāyāmavirāmaḥ priyadarśanam //
Ca.1.21.30ab navānnāni navam madyaṃ grāmyānūpaudakā rasāḥ /
Ca.1.21.30cd saṃskṛtāni ca māṃsāni dadhi sarpiḥ payāṃsai ca //
Ca.1.21.31ab ikṣavaḥ śālayo māṣā godhūmā guḍavaikṛtam /
Ca.1.21.31cd bastayaḥ snigdhamadhurāstailābhyaṅgaśca sarvadā //
Ca.1.21.32ab snigdhamudvartanaṃ snānaṃ gandhamālyaniṣevaṇam /
Ca.1.21.32cd śuklaṃ vāso yathākālaṃ doṣāṇāmavasecanam //
Ca.1.21.33ab rasāyanānāṃ vṛṣyāṇāṃ yogānāmupasevanam /
Ca.1.21.33cd hatvā+atikārśyamādhatte nṛṇāmupacayaṃ param //
Ca.1.21.34ab acintanācca kaṛyāṇāṃ dhruvaṃ saṃtarpaṇena ca /
Ca.1.21.34cd svapnaprasaṅgācca naro varāha iva puṣyati //
Ca.1.21.35ab yadā tu manasi klānte karmātmānaḥ klamānvitāḥ /
Ca.1.21.35cd viṣayebhyo nivartante tadā svapiti mānavaḥ //
Ca.1.21.36ab nidrāyattam sukhaṃ duḥkhaṃ puṣṭiḥ kārśyaṃ balābalam /
Ca.1.21.36cd vṛṣatā klībatā jñānamajñānaṃ jīvitaṃ na ca //
Ca.1.21.37ab akāle+atiprasaṅgācca na ca nidrā niṣevitā /
Ca.1.21.37cd sukhāyuṣī parākuryāt kālarātririvāparā //
Ca.1.21.38ab saiva yuktā punaryuṅkte nidrā dehaṃ sukhāyuṣā /
Ca.1.21.38cd puruṣaṃ yoginaṃ siddhyā satyā buddhirivāgatā //
Ca.1.21.39ab gītādhyayanamadyastrīkarmabhārādhvakarśitāḥ /
Ca.1.21.39cd ajīrṇinaḥ kṣatāḥ kṣīṇā vṛddhā bālāstathā+abalāḥ //
Ca.1.21.40ab tṛṣṇātīsāraśūlārtāḥ śvāsino hikkinaḥ kṛśāḥ /
Ca.1.21.40cd patitābhihatonmattāḥ klāntā yānaprajāgaraiḥ //
Ca.1.21.41ab krodhaśokabhayaklāntā divāsvapnocitāśca ye /
Ca.1.21.41cd sarva ete divāsvapnā severan sārvakālikam //
Ca.1.21.42ab dhātusāmyaṃ tathā hyeṣāṃ balaṃ cāpyupajāyate /
Ca.1.21.42cd śleṣmā puṣṇāti cāṅgāni sthairyaṃ bhavati cāyuṣaḥ //
Ca.1.21.43ab grīṣme tvādānarūkṣāṇāṃ vardhamāne ca mārute /
Ca.1.21.43cd rātrīṇāṃ cātisaṃkṣipādivāsvapnaḥ praśasyate //
Ca.1.21.44ab grīṣmavarjyeṣu kāleṣu divāsvapnāt prakupyataḥ /
Ca.1.21.44cd śleṣmapitte divāsvapnastasmātteṣu na śasyate //
Ca.1.21.45ab medasvinaḥ snehanityāḥ śleṣmalāḥ śleṣmarogiṇaḥ /
Ca.1.21.45cd dūṣīviṣārtāśc adivā na śayīran kadācana //
Ca.1.21.46ab halīmakaḥ śiraḥśūlaṃ staimityaṃ gurugātratā /
Ca.1.21.46cd aṅgamardo+agnināśaśca pralepo hṛdayasya ca //
Ca.1.21.47ab śophārocakahṛllāsapīnasārdhāvabhedakāḥ /
Ca.1.21.47cd koṭhāruḥpiḍakāḥ kaṇḍūstandrā kāso galāmayāḥ //
Ca.1.21.48ab smṛtibuddhipramohaśca saṃrodhaḥ srotasāṃ jvaraḥ /
Ca.1.21.48cd indriyāṇāmasāmarthyaṃ viṣavegapravartanam&{ā.dha} //
Ca.1.21.49ab bhavennṛṇāṃ divāsvapnasyāhitasya niṣevaṇāt /
Ca.1.21.49cd tasmāddhitāhitaṃ svapnaṃ buddhvā svapyāt sukhaṃ budhaḥ //
Ca.1.21.50ab rātrau jāgarāṇaṃ rūkṣaṃ snigdhaṃ prasvapanaṃ divā /
Ca.1.21.50cd arūkṣamanabhiṣyandi tvāsīnapracalāyitam //
Ca.1.21.51ab dehavṛttau yathā+āhārastathā svapnaḥ sukho mataḥ /
Ca.1.21.51cd svapnāhārasmutthe da sthaulyakārśye viśeṣataḥ //
Ca.1.21.52ab abhyaṅgotsādanaṃ snānaṃ grāmyānūpaudakā rasāḥ /
Ca.1.21.52cd śālyannaṃ sadadhi kṣīraṃ sneho madyaṃ manaḥsukham //
Ca.1.21.53ab manaso+anuguṇā gandhāḥ śabdāḥ saṃvāhanāni ca /
Ca.1.21.53cd cakṣuṣostarpaṇaṃ lepaḥ śiraso vadanasya ca //
Ca.1.21.54ab svāstīrṇā śayanaṃ veśma sukhaṃ kālastathocitaḥ /
Ca.1.21.54cd ānayantyacirānnidrāṃ pranaṣṭa yā nimittataḥ //
Ca.1.21.55ab kāyasya śirasaścaiva virekaśchardanaṃ bhayam /
Ca.1.21.55cd cintā krodhastathā dhūmo vyāyāmo raktamokṣaṇam //
Ca.1.21.56ab upavāso+asukhā śayyā sattvaudāryaṃ tamojayaḥ /
Ca.1.21.56cd nidrāprasaṅgamahitaṃ vārayanti samutthitam //
Ca.1.21.57ab eta eva ca vijñeyā nidrānāśasya hetavaḥ /
Ca.1.21.57cd kāryaṃ kālo vikāraśca prakṛtirvāyureva ca //
Ca.1.21.58ab tamobhavā śleṣmasamudbhavā ca manaḥśarīraśramasaṃbhavā ca /
Ca.1.21.58cd āgantukīvyādhyanuvartinī ca rātrisvabhāvaprabhavā ca nidrā //
Ca.1.21.59ab rātrisvabhāvaprabhavā matā yā tāṃ bhūtadhātrīṃ pravadanti tajjñāḥ /
Ca.1.21.59cd tamobhavāmāhuraghasya mūlaṃ śeṣāḥ punarvyādhiṣu nirdiśanti //
Ca.1.21.60 tatra ślokāḥ
Ca.1.21.60ab ninditāḥ puruṣāsteṣāṃ yau viśeṣeṇa ninditau /
Ca.1.21.60cd nindite kāraṇaṃ doṣāstayorninditabheṣajam //
Ca.1.21.61ab yebhyo yadā hitā nidrā yebhyaścāpyahitā yadā /
Ca.1.21.61cd atinidrāyānidrāya bheṣajaṃ yadbhavā ca sā //
Ca.1.21.62ab yā yā yathāprabhāvā ca nidra tat sarvamatrijaḥ /
Ca.1.21.62cd aṣtāuninditasaṃkhyāte vyājahāara punarvasuḥ //
ityagniveśakṛte tantre carakapratisaṃskṛte ślokasthāne+aṣṭauninditīyo nāmaikaviṃśatitamo+adhyāyaḥ //