dvāviṃśo+adhyāyaḥ/
Ca.1.22.1 athāto laṅghanabṛṃhaṇīyamadhyāyaṃ vyākhyāsyāmaḥ&//
Ca.1.22.2 iti ha smāha bhagavānātreyaḥ//
Ca.1.22.3 tapaḥsvādhyāyaniratānātreyaḥ
śiṣyasattamān/
ṣaḍagniveśapramukhānuktavān paricodayam//
Ca.1.22.4 laṅghanaṃ& bṛṃhaṇaṃ kāle
rūkṣaṇaṃ snehanaṃ tathā/
svedanaṃ stambhanaṃ caiva jānīte yaḥ sa vai bhiṣak//
Ca.1.22.5 tamuktavantamātreyamagniveśa
uvāca ha//
Ca.1.22.6 bhagavaṃllaṅghanaṃ
&kiṃsvillaṅghanīyāśca kīdṛśāḥ/
bṛṃhaṇaṃ bṛṃhaṇīyāśca rūkṣaṇīyāśca rūkṣaṇam//
Ca.1.22.7 ke snehāḥ& snehanīyāśca
svedāḥ svedyāśca ke matāḥ/
stambhanaṃ stambhanīyāśca vaktumarhasi tadguro!//
Ca.1.22.8 laṅghanaprabhṛtīnāṃ ca
ṣaṇṇāmeṣāṃ samāsataḥ/
&kṛtākṛtātivṛttānāṃ lakṣaṇaṃ vaktumarhasi//
Ca.1.22.9 tadagniveśasya vaco niśamya
gururabravīt/
yat kiñcillāghavakaraṃ dehe tallaṅghanaṃ smṛtam//
Ca.1.22.10 bṛhattvaṃ yaccharīrasya
janayettacca bṛṃhaṇam/
raukṣyaṃ kharatvaṃ vaiśadyaṃ yat kuryāttaddhi rūkṣaṇam//
Ca.1.22.11 snehanaṃ
&snehaviṣyandamārdavakledakārakam/
stambhagauravaśītaghnaṃ svedanaṃ svedakārakam//
Ca.1.22.12 stambhanaṃ stambhayati
yadgatimantaṃ calaṃ dhruvam/
laghūṣṇatīkṣṇaviśadaṃ rūkṣaṃ sūkṣmaṃ kharaṃ saram//
Ca.1.22.13 kaṭhinaṃ caiva yaddravyaṃ
prāyastallaṅghanaṃ smṛtam/
guru śītaṃ mṛdu snigdhaṃ bahalaṃ sthūlapicchilam//
Ca.1.22.14 prāyo mandaṃ sthiraṃ
ślakṣṇaṃ dravyaṃ bṛṃhaṇamucyate/
rūkṣaṃ laghu kharaṃ tīkṣṇamuṣṇaṃ sthiramapicchilam//
Ca.1.22.15 prāyaśaḥ kaṭhinaṃ caiva
yaddravyaṃ taddhi rūkṣaṇam/
dravaṃ sūkṣmaṃ saraṃ snigdhaṃ picchilaṃ guru śītalam/
prāyo mandaṃ mṛdu ca yaddravyaṃ tatsnehanaṃ matam//
Ca.1.22.16 uṣṇaṃ tīkṣṇaṃ saraṃ
snigdhaṃ rūkṣaṃ sūkṣmaṃ dravaṃ sthiram/
dravyaṃ guru ca yat prāyastaddhi svedanamucyate//
Ca.1.22.17 śītaṃ mandaṃ mṛdu ślakṣṇaṃ
rūkṣaṃ sūkṣmaṃ dravaṃ sthiram/
yaddravyaṃ laghu coddiṣṭaṃ prāyastat stambhanaṃ smṛtam//
Ca.1.22.18 catuṣprakārā saṃśuddhiḥ
pipāsā mārutātapau/
pācanānyupavāsaśca vyāyāmaśceti laṅghanam//
Ca.1.22.19 prabhūtaśleṣmapittāsramalāḥ
saṃsṛṣṭamārutāḥ/
bṛhaccharīrā balino laṅghanīyā viśuddhibhiḥ//
Ca.1.22.20 yeṣāṃ madhyabalā rogāḥ
kaphapittasamutthitāḥ/
vamyatīsārahṛdrogavisūcyalasakajvarāḥ//
Ca.1.22.21
vibandhagauravodgārahṛllāsārocakādayaḥ/
pācanaistān bhiṣak prājñaḥ prāyeṇādāvupācaret//
Ca.1.22.22 eta eva yathoddiṣṭā
yeṣāmalpabalā gadāḥ/
pipāsānigrahaisteṣāmupavāsaiśca tāñjayet//
Ca.1.22.23 &rogāñjayenmadhyabalān
vyāyāmātapamārutaiḥ/
balināṃ kiṃ punaryeṣāṃ &rogāṇāmavaraṃ balam//
Ca.1.22.24 tvagdoṣiṇāṃ
pramīḍhānāṃ& snigdhābhiṣyandibṛṃhiṇām/
śiśire laṅghanaṃ śastamapi vātavikāriṇām//
Ca.1.22.25 adigdhaviddhamakliṣṭaṃ
vayasthaṃ sātmyacāriṇām/
mṛgamatsyavihaṅgānāṃ māṃsaṃ bṛṃhaṇamucyate//
Ca.1.22.26 kṣīṇāḥ kṣatāḥ kṛśā vṛddhā
durbalā nityamadhvagāḥ/
strīmadyanityā grīṣme ca bṛṃhaṇīyā narāḥ smṛtāḥ//
Ca.1.22.27
śoṣārśograhaṇīdoṣairvyādhibhiḥ karśitāśca ye/
teṣāṃ kravyādamāṃsānāṃ bṛṃhaṇā laghavo rasāḥ//
Ca.1.22.28 snānamutsādanaṃ svapno
madhurāḥ snehabastayaḥ/
śarkarākṣīrasarpīṃṣi sarveṣāṃ buddhi bṛṃhaṇam//
Ca.1.22.29 kaṭutiktakaṣāyāṇāṃ sevanaṃ
strīṣvasaṃyamaḥ/
khalipiṇyākatakrāṇāṃ madhvādīnāṃ ca rūkṣaṇam//
Ca.1.22.30 abhiṣyaṇṇā mahādoṣā
marmasthā vyādhayaśca ye/
ūrustambhaprabhṛtayo rūkṣaṇīyā nidarśitāḥ//
Ca.1.22.31 snehāḥ snehayitavyāśca
svedāḥ svedyāśca ye narāḥ/
snehādhyāye mayoktāste svedākhye ca savistaram//
Ca.1.22.32 dravaṃ tanvasaraṃ
yāvacchītīkaraṇamauṣadham/
svādu tiktaṃ kaṣāyaṃ ca stambhanaṃ sarvameva tat//
Ca.1.22.33 pittakṣārāgnidagdhā ye
vamyatīsārapīḍitāḥ/
viṣasvedātiyogārtāḥ &stambhanīyā nidarśitāḥ//
Ca.1.22.34 vātamūtrapurīṣāṇāṃ visarge
gātralāghave/
hṛdayodgārakaṇṭhāsyaśuddhau tandrāklame gate//
Ca.1.22.35 svede jāte rucau caiva
kṣutpipāsāsahodaye/
kṛtaṃ laṅghanamādeśyaṃ nirvyathe cāntarātmani//
Ca.1.22.36 parvabhedo+aṅgamardaśca
kāsaḥ śoṣo mukhasya ca/
kṣutpraṇāśo+arucistṛṣṇā daurbalyaṃ śrotranetrayoḥ//
Ca.1.22.37 manasaḥ
saṃbhramo+abhīkṣṇamūrdhvavātastamo hṛdi/
dehāgnibalanāśaśca laṅghane+atikṛte bhavet//
Ca.1.22.38 balaṃ puṣṭyupalambhaśca
kārśyadoṣavivarjanam/
lakṣaṇaṃ bṛṃhite sthaulyamati cātyarthabṛṃhite//
Ca.1.22.39 kṛtātikṛtaliṅgaṃ
yallaṅghite &taddhi rūkṣite/
stambhitaḥ syādbale labdhe yathoktaiścāmayairjitaiḥ//
Ca.1.22.40 śyāvatā
stabdhagātratvamudvego hanusaṃgrahaḥ/
hṛdvarconigrahaśca syādatistambhitalakṣaṇam//
Ca.1.22.41 lakṣaṇaṃ cākṛtānāṃ syāt
ṣaṇṇāmeṣāṃ samāsataḥ/
tadauṣadhānāṃ &dhātūnāmaśamo vṛddhireva ca//
Ca.1.22.42 iti ṣaṭ sarvarogāṇāṃ
proktāḥ samyagupakramāḥ/
sādhyānāṃ sādhane siddhā mātrākālānurodhinaḥ//
Ca.1.22.43 bhavati cātra ---
doṣāṇāṃ bahusaṃsargāt saṅkīryante hyupakramāḥ/
ṣaṭtvaṃ tu nātivartante tritvaṃ vātādayo yathā//
Ca.1.22.44 tatra ślokāḥ ---
ityasmiṃlaṅghanādhyāye vyākhyātāḥ ṣaḍupakramāḥ/
yathāpraśnaṃ bhagavatā cikitsā yaiḥ pravartate//
ityagniveśakṛte tantre carakapratisaṃskṛte ślokasthāne
laṅghanabṛṃhaṇīyo nāma dvāviṃśo+adhyāyaḥ//22//