caturviṃśo+adhyāyaḥ/

Ca.1.24.1 athāto vidhiśoṇitīyamadhyāyaṃ vyākhyāsyāmaḥ&//

Ca.1.24.2 iti ha smāha bhagavānātreyaḥ//

Ca.1.24.3 vidhinā śoṇitaṃ jātaṃ śuddhaṃ bhavati dehinām/
deśakālaukasātmyānāṃ vidhiryaḥ saṃprakāśitaḥ//
Ca.1.24.4 tadviśuddhaṃ hi rudhiraṃ balavarṇasukhāyuṣā/
yunakti prāṇinaḥ śoṇitaṃ hyanuvartate//
Ca.1.24.5 praduṣṭabahutīkṣṇoṣṇairmadyairanyaiśca tadvidhraiḥ/
tathā+atilavaṇakṣārairamlaiḥ kaṭubhireva ca//
Ca.1.24.6 kulatthamāṣaniṣpāvatilatailaniṣevaṇaiḥ/
piṇḍālumūlakādīnāṃ haritānāṃ ca sarvaśaḥ//
Ca.1.24.7 jalajānūpabailānāṃ prasahānāṃ ca sevanāt/
dadhyamlamastusuktānāṃ surāsauvīrakasya ca//
Ca.1.24.8 viruddhānāmupaklinnapūtīnāṃ bhakṣaṇena ca/
bhuktvā divā prasvapatāṃ dravasnigdhagurūṇi ca//
Ca.1.24.9 atyādānāṃ tathā krodhaṃ bhajatāṃ cātapānalau/
chardivegapratīghātāt kāle cānavasecanāt//
Ca.1.24.10 śramābhighātasaṃtāpairajīrṇādhyaśanaistathā/
śaratkālasvabhāvācca śoṇitaṃ saṃpraduṣyati//
Ca.1.24.11 tataḥ śoṇitajā rogāḥ prajāyante pṛthagvidhāḥ/
mukhapāko+&akṣirāgaśca pūtighrāṇāsyagandhitā//
Ca.1.24.12 gulmopakuśavīsarparaktapittapramīlakāḥ/
vidradhī raktamehaśca pradaro vātaśoṇitam//
Ca.1.24.13 vaivarṇyamagnisādaśca pipāsā gurugātratā/
saṃtāpaścātidaurbalyamaruciḥ śirasaśca ruk//
Ca.1.24.14 vidāhaścānnapānasya tiktāmlodgiraṇaṃ klamaḥ/
krodhapracuratā buddheḥ saṃmoho lavaṇāsyatā//
Ca.1.24.15 svedaḥ śarīradaurgandhyaṃ madaḥ kampaḥ svarakṣayaḥ/
tandrānidrātiyogaśca tamasaścātidarśanam//
Ca.1.24.16 kaṇḍvaruḥkoṭhapiḍakākuṣṭhacarmadalādayaḥ/
vikārāḥ sarva evaite vijñeyāḥ śoṇitāśrayāḥ//
Ca.1.24.17 śītoṣṇasnigdharūkṣādyairupakrāntāśca ye gadāḥ/
samyak sādhyā na sidhyanti raktajāṃstān vibhāvayet//
Ca.1.24.18 kuryācchoṇitarogeṣu raktapittaharīṃ kriyām/
virekamupavāsaṃ ca srāvaṇaṃ śoṇitasya ca//
Ca.1.24.19 baladoṣapramāṇādvā viśuddhyā rudhirasya vā/
rudhiraṃ srāvayejjantorāśayaṃ& prasamīkṣya vā//
Ca.1.24.20 aruṇābhaṃ bhavedvātādviśadaṃ phenilaṃ tanu/
pittāt pītāsitaṃ raktaṃ styāyatyauṣṇyāccireṇa ca//
Ca.1.24.21 īṣatpāṇḍu kaphādduṣṭaṃ picchilaṃ tantumadghanam/
saṃsṛṣṭaliṅgaṃ& saṃsargāttriliṅgaṃ sānnipātikam//
Ca.1.24.22 tapanīyendragopābhaṃ padmālaktakasannibham/
guñjāphalasavarṇaṃ ca viśuddhaṃ viddhi śoṇitam//
Ca.1.24.23 nātyuṣṇaśītaṃ laghu dīpanīyaṃ rakte+apanīte hitamannapānam/
tadā śarīraṃ hyanavastitāsṛgagnirviśeṣeṇa ca rakṣitavyaḥ//
Ca.1.24.24 prasannavarṇendriyamindriyārthānicchantamavyāhatapaktṛvegam/
sukhānvitaṃ tuṣṭibalopapannaṃ (puṣṭi-) viśuddharaktaṃ puruṣaṃ vandanti//
Ca.1.24.25 yadā tu raktavāhīni rasasaṃjñāvahāni ca/
pṛthak pṛthak samastā vā srotāṃsi kupitā malāḥ//
Ca.1.24.26 malināhāraśīlasya rajomohāvṛtātmanaḥ/
pratihatyāvatiṣṭhante jāyante vyādhayastadā//
Ca.1.24.27 madamūrcchāyasaṃnyāsāsteṣāṃ vidyādvicakṣaṇaḥ/
yathottaraṃ balādhikyaṃ hetuliṅgopaśāntiṣu//
Ca.1.24.28 durbalaṃ cetasaḥ sthānaṃ yadā vāyuḥ prapadyate/
mano vikṣobhayañjantoḥ saṃjñāṃ saṃmohayettadā//
Ca.1.24.29 pittamevaṃ kaphaścaivaṃ mano vikṣobhayannṛṇām/
saṃjñāṃ nayatyākulatāṃ viśeṣaścātra vakṣyate//
Ca.1.24.30 saktānalpadrutābhāṣaṃ calaskhalitaceṣṭitam&/
vidyādvātamadāviṣṭaṃ rūkṣaśyāvāruṇākṛtim/
Ca.1.24.31 sakrodhaparuṣābhāṣaṃ saṃprahārakalipriyam/
vidyāt pittamadāviṣṭaṃ raktapītāsitākṛtim//
Ca.1.24.32 svalpāsaṃbaddhavacanaṃ tandrālasyasamanvitam/
vidyāt kaphamadāviṣṭaṃ pāṇḍuṃ pradhyānatatparam//
Ca.1.24.33 sarvāṇyetāni rūpāṇi sannipātakṛte made/
jāyate śāmyati kṣipraṃ mado madyamadākṛtiḥ//
Ca.1.24.34 yaśca madyakṛtaḥ prokto viṣajo raudhiraśca yaḥ/
sarva ete madā narte vātapittakaphatrayāt//
Ca.1.24.35 nīlaṃ vā yadi vā kṛṣṇamākāśamathavā+aruṇam/
paśyaṃstamaḥ praviśati śīghraṃ ca pratibudhyate&//
Ca.1.24.36 vepathuścāṅgamardaśca prapīḍā hṛdayasya ca/
kārśyaṃ śyāvāruṇā cchāyā mūrcchāye vātasaṃbhave//
Ca.1.24.37 raktaṃ haritavarṇaṃ vā viyat pītamathāpi vā/
paśyaṃstamaḥ praviśati sasvedaḥ pratibudhyate//
Ca.1.24.38 sapipāsaḥ sasaṃtāpo raktapītākulekṣaṇaḥ/
saṃbhinnavarcāḥ pītābho mūrcchāye pittasaṃbhave//
Ca.1.24.39 meghasaṅkāśamākāśamāvṛtaṃ vā tamoghanaiḥ/
paśyaṃstamaḥ praviśati cirācca pratibudhyate//
Ca.1.24.40 gurubhiḥ prāvṛtairaṅgairyathaivārdreṇa carmaṇā/
saprasekaḥ sahṛllāso mūrcchāye kaphasaṃbhave//
Ca.1.24.41 sarvākṛtiḥ sannipātādapasmāra ivāgataḥ/
sa jantuṃ pātayatyāśu vinā bībhatsaceṣṭitaiḥ//
Ca.1.24.42 doṣeṣu madamūrcchāyāḥ kṛtavegeṣu& dehinām/
svayamevopaśāmyanti saṃnyāso nauṣadhairvinā//
Ca.1.24.43 vāgdehamanasāṃ ceṣṭāmākṣipyātibalā malāḥ/
saṃnyasyantyabalaṃ jantuṃ prāṇāyatanasaṃśritāḥ//
Ca.1.24.44 sa nā saṃnyāsasaṃnyastaḥ kāṣṭhībhūto mṛtopamaḥ/
prāṇairviyujyate śīghraṃ muktvā sadyaḥphalāḥ kriyāḥ//
Ca.1.24.45 durge+ambhasi yathā majjadbhājanaṃ tvarayā budhaḥ/
gṛhṇīyāttalamaprāptaṃ tathā saṃnyāsapīḍitam//
Ca.1.24.46 añjanānyavapīḍāśca dhūmāḥ pradhamanāni ca/
sūcībhistodanaṃ śastaṃ dāhaḥ pīḍā nakhāntare//
Ca.1.24.47 luñcanaṃ keśalomnāṃ ca dantairdaśanameva ca/
ātmaguptāvagharṣaśca hitaṃ tasyāvabodhane//
Ca.1.24.48 saṃmūrcchitāni tīkṣṇāni madyāni vividhāni ca/
prabhūtakaṭuyuktāni& tasyāsye gālayenmuhuḥ//
Ca.1.24.49 mātuluṅgarasaṃ tadvanmahauṣadhasamāyutam/
tadvatsauvarcalaṃ dadyādyuktaṃ madyāmlakāñjikaiḥ//
Ca.1.24.50 hiṅgūṣaṇasamāyuktaṃ yāvat saṃjñāprabodhanam/
prabuddhasaṃjñamannaiśca laghubhistamupācaret//
Ca.1.24.51 vismāpanaiḥ smāraṇaiśca priyaśrutibhireva ca/
paḍubhirgītavāditraśabdaiścitraiśca darśanaiḥ//
Ca.1.24.52 sraṃsanollekhanairdhūmairañjanaiḥ kavalagrahaiḥ/
śoṇitasyāvasekaiśca vyāyāmodgharṣṇaistathā//
Ca.1.24.53 prabuddhasaṃjñaṃ matimānanubandhamupakramet/
&tasya saṃrakṣitavyaṃ hi manaḥ pralayahetutaḥ//
Ca.1.24.54 snehasvedopapannānāṃ yathādoṣaṃ yathābalam/
pañca karmāṇi kurvīta mūrcchāyeṣu madeṣu ca//
Ca.1.24.55 aṣṭāviṃśatyauṣadhasya tathā tiktasya sarpiṣaḥ/
prayogaḥ śasyate tadvanmahataḥ ṣaṭpalasya vā//
Ca.1.24.56 triphalāyāḥ prayogo vā saghṛtakṣaudraśarkaraḥ/
śilājatuprayogo vā prayogaḥ payaso+api vā//
Ca.1.24.57 pippalīnāṃ prayogo vā payasā citrakasya vā/
rasāyanānāṃ kaumbhasya sarpiṣo vā praśasyate//
Ca.1.24.58 raktāvasekācchāstrāṇāṃ satāṃ sattvavatāmapi/
sevanānmadamūrcchāyāḥ praśamyanti śarīriṇām//

Ca.1.24.59 tatra ślokau---

viśuddhaṃ cāviśuddhaṃ ca śoṇitaṃ tasya hetavaḥ/
raktapradoṣajā rogāsteṣu rogeṣu cauṣadham//
Ca.1.24.60 madamūrcchāyasaṃnyāsahetulakṣaṇabheṣajam/
vidhiśoṇitake+adhyāye sarvametat prakāśitam//
ityagniveśakṛte tantre carakapratisaṃskṛte ślokasthāne vidhiśoṇitīyo nāma caturviṃśo+adhyāyaḥ//24//
samāpto yojanācatuṣkaḥ//6//