saptaviṃśo+adhyāyaḥ

Ca.1.27.1 athāto+annapānavidhimadhyāyaṃ vyākhyāsyāmaḥ //

Ca.1.27.2 iti ha smāha bhagavānātreyaḥ //

Ca.1.27.3 iṣṭavarṇagandharasasparśaṃ vidhivihitamannapānaṃ prāṇināṃ prāṇisaṃjñakānāṃ prāṇamācakṣate kuśalāḥ pratyakṣaphaladarśanāt tadindhanā hyantaragneḥ sthitiḥ tat sattvamūrjyati taccharīradhātuvyūhabalavarṇendriyaprasādakaraṃ yathoktamupasevyamānaṃ viparītamahitāya saṃpadyate //

Ca.1.27.4 tasmāddhitāhitāvabodhanārthamannapānavidhimakhilenopadekṣyāmo&+agniveśa!/

tat svabhāvādudaktaṃ kledayati, lavaṇaṃ viṣyandayati, kṣāraḥ pācayati, madhu saṃdadhāti, sarpiḥ snehayati, kṣīraṃ jīvayati, māṃsaṃ bṛṃhayati, rasaḥ prīṇayati, surā jarjarīkaroti, śīdhuravadhamati, drākṣāsavo dīpayati, phāṇitamācinoti, dadhi śophaṃ janayati, piṇyākaśākaṃ glapayati, prabhūtāntarmalo māṣasūpaḥ, dṛṣṭiśukraghnaḥ kṣāraḥ, prāyaḥ pittalamamlamanyatra dāḍimāmalakāt, prāyaḥ śleṣmalaṃ madhuramanyatra madhunaḥ purāṇācca śāliṣaṣṭikayavagodhūmāt, prāyastikaṃ vātalamavṛṣyaṃ cānyatra vegāgrāmṛtāpaṭolapatrāt, prāyaḥ kaṭukaṃ vātalamavṛṣyaṃ cānyatra pippalīviśvabheṣajāt//

Ca.1.27.5 paramato &vargasaṃgraheṇāhāradravyāṇyanuvyākhyāsyāmaḥ//
Ca.1.27.6 śūkadhānyaśamīdhānyamāṃsaśākaphalāśrayān/
vargān haritamadyāmbugorasekṣuvikārikān//
Ca.1.27.7 daśa dvau cāparau vargau kṛtānnāhārayoginām/
rasavīryavipākaiśca prabhāvaiśca pracakṣmahe//
Ca.1.27.8 atha śūkadhānyavargaḥ--- raktaśālirmahāśāliḥ kalamaḥ śakunāhṛtaḥ&/
&tūrṇako dīrghaśūkaśca gauraḥ pāṇḍukalāṅgulau//
Ca.1.27.9 sugandhako lohavālaḥ sārivākhyaḥ pramodakaḥ/
pataṅgastapanīyaśca ye cānye śālayaḥ śubhāḥ//
Ca.1.27.10 śītā rase vipāke ca madhurāścālpamārutāḥ/
baddhālpavarcasaḥ snigdhā bṛṃhaṇāḥ śukramūtralāḥ//
Ca.1.27.11 raktaśālirvarasteṣāṃ &tṛṣṇāghnastrimalāpahaḥ/
mahāṃstasyānu kalamastasyāpyanu tataḥ pare//
Ca.1.27.12 yavakā hāyanāḥ pāṃsuvāpyanaiṣadhakādayaḥ&/
śālīnāṃ śālayaḥ kurvantyanukāraṃ guṇāguṇaiḥ//
Ca.1.27.13 śītaḥ snigdho+aguruḥ svādustridoṣaghnaḥ sthirātmakaḥ/
ṣaṣṭikaḥ pravaro gauraḥ kṛṣṇagaurastato+anu ca//
Ca.1.27.14 varakoddālakau cīnaśāradojjvaladardurāḥ/
&gandhanāḥ kuruvindāśca ṣaṣṭikālpāntarā guṇaiḥ//
Ca.1.27.15 madhuraścāmlapākaśca vrīhiḥ pittakaro guruḥ/
bahumūtrapurīṣoṣmā tridoṣastveva pāṭalaḥ//
Ca.1.27.16 sakoradūṣaḥ śyāmākaḥ kaṣāyamadhuro laghuḥ/
vātalaḥ kaphapittaghnaḥ śītaḥ saṃgrāhiśoṣaṇaḥ//
Ca.1.27.17 hastiśyāmākanīvāratoyaparṇīgavedhukāḥ/
praśāntikāmbhaḥśyāmākalauhityāṇupriyaṅgavaḥ&//
Ca.1.27.18 mukundo kṣiṇṭigarmūṭī& varukā varakāstathā/
śibirotkaṭajūrṇāhvāḥ śyāmākasadṛśā guṇaiḥ//
Ca.1.27.19 rūkṣaḥ śīto+aguruḥ svādurbahuvātaśakṛdyavaḥ/
sthairyakṛt &sakaṣāyaśca balyaḥ śleṣmavikāranut//
Ca.1.27.20 rūkṣaḥ kaṣāyanuraso madhuraḥ kaphapittahā/
medaḥkrimiviṣaghnaśca balyo veṇuyavo mataḥ//
Ca.1.27.21 sandhānakṛdvātaharo godhūmaḥ svāduśītalaḥ/
jīvano bṛṃhaṇo vṛṣyaḥ snigdhaḥ sthairyakaro guruḥ//
Ca.1.27.22 nāndīmukhī madhūlī ca madhurasnigdhaśītale/
ityayaṃ śūkadhānyānāṃ pūrvo vargaḥ samāpyate//
Ca.1.27.23 atha śamīdhānyavargaḥ--- kaṣāyamadhuro rūkṣaḥ śītaḥ pāke kaṭurlaghuḥ/
&viśadaḥ śleṣmapittaghno mudgaḥ sūpyottamo mataḥ//
Ca.1.27.24 vṛṣyaḥ paraṃ vātaharaḥ snigdhoṣṇo madhuro guruḥ/
balyo bahumalaḥ puṃstvaṃ māṣaḥ śīghraṃ dadāti ca//
Ca.1.27.25 rājamāṣaḥ& saro rucyaḥ kaphaśukrāmlapittanut/
tatsvādurvātalo rūkṣaḥ kaṣāyo viśado guruḥ//
Ca.1.27.26 uṣṇāḥ kaṣāyāḥ pāke+amlāḥ kaphaśukrānilāpahāḥ/
kulatthā grāhiṇaḥ kāsahikkāśvāsārśasāṃ hitāḥ//
Ca.1.27.27 madhurā madhurāḥ pāke grāhiṇo rūkṣaśītalāḥ/
makuṣṭhakāḥ praśasyante raktapittajvarādiṣu//
Ca.1.27.28 caṇakāścamasūrāśca khaṇḍikāḥ sahareṇavaḥ/
laghavaḥ śītamadhurāḥ sakaṣāyā virūkṣaṇāḥ//
Ca.1.27.29 pittaśleṣmaṇi śasyante sūpeṣvālepaneṣu ca/
teṣāṃ masūraḥ saṃgrāhī kalāyo vātalaḥ param//
Ca.1.27.30 snigdhoṣṇo madhurastiktaḥ kaṣāyaḥ kaṭukastilaḥ/
tvacyaḥ keśyaśca balyaśca vātaghnaḥ kaphapittakṛt//
Ca.1.27.31 madhurāḥ śītalā gurvyo balaghnyo rūkṣaṇātmikāḥ/
sasnehā balibhirbhojyā vividhāḥ śimbijātayaḥ//
Ca.1.27.32 śimbī rūkṣā kaṣāyā ca koṣṭhe vātaprakopinī/
na ca vṛṣyā na cakṣuṣyā viṣṭabhya ca vipacyate//
Ca.1.27.33 āḍhakī kaphapittaghnī vātalā, kaphavātanut/
avalgujaḥ saiḍagajo, niṣpāvā vātapittalāḥ//
Ca.1.27.34 kākāṇḍomā(lā)tmaguptānāṃ māṣavat phalamādiśet/
dvitīyo+ayaṃ śamīdhānyavargaḥ prokto maharṣiṇā//
Ca.1.27.35 atha māṃsavargaḥ--- gokharāśvataroṣṭrāśvadvīpisiṃharkṣavānarāḥ/
vṛko vyāghrastarakṣuśca babhrumārjāramūṣikāḥ//
Ca.1.27.36 lopāko jambukaḥ śyeno vāntādaścāṣavāyasau/
śaśaghnī madhuhā bhāso gṛdhrolūkakuliṅgakāḥ//
Ca.1.27.37 dhūmikā kuraraśceti prasahā mṛgapakṣiṇaḥ/
śvetaḥ śyāmaścitrapṛṣṭhaḥ kālakaḥ kākulīmṛgaḥ//
Ca.1.27.38 kūrcikā cillaṭo bheko godhā śallakagaṇḍakau/
kadalī nakulaḥ śvāviditi bhūmiśayāḥ smṛtāḥ//
Ca.1.27.39 sṛmaraścamaraḥ khaṅgo mahiṣo gavayo gajaḥ/
nyaṅkurvarāhaścānūpā mṛgāḥ sarve rurustathā//
Ca.1.27.40 kūrmaḥ karkaṭako matsyaḥ śiśumārastimiṅgilaḥ/
śuktiśaṅkhodrakummīraculukīmakarādayaḥ//
Ca.1.27.41 iti vāriśayāḥ proktā, vakṣyante vāricāriṇaḥ/
haṃsaḥ krauñco balākā ca bakaḥ kāraṇḍavaḥ plavaḥ//
Ca.1.27.42 śarāriḥ puṣkarāhvaśca keśarī maṇituṇḍakaḥ&/
mṛṇālakaṇṭho madguśca kādambaḥ kākatuṇḍakaḥ//
Ca.1.27.43 utkrośaḥ puṇḍarīkākṣo megharāvo+ambukukkuṭī/
ārā nandīmukhī vāṭī sumukhāḥ sahacāriṇaḥ//
Ca.1.27.44 rohiṇī kāmakālī ca sāraso raktaśīrṣakaḥ//
cakravākastathā+anye ca khagāḥ santyambucāriṇaḥ//
Ca.1.27.45 pṛṣataḥ śarabho rāmaḥ śvadaṃṣṭro mṛgamātṛkā/
śaśoraṇau kuraṅgaśca gokarṇaḥ koṭṭakārakaḥ//
Ca.1.27.46 cāruṣko hariṇaiṇau ca śambaraḥ kālapucchakaḥ/
ṛṣyaśca varapotaśca vijñeyā jāṅgalā mṛgāḥ//
Ca.1.27.47 lāvo vartīrakaścaiva vārtīkaḥ sakapiñjalaḥ/
cakoraścopacakraśca kukkubho raktavartmakaḥ//
Ca.1.27.48 lāvādyā viṣkirāstvete vakṣyante vartakādayaḥ/
vartako vartikā caiva barhī tittirikukkuṭau//
Ca.1.27.49 kaṅkaśārapadendrābhagonardagirivartakāḥ/
krakaro+avakaraścaiva &vāraḍaśceti viṣkirāḥ//
Ca.1.27.50 śatapatro bhṛṅgarājaḥ koyaṣṭirjīvajīvakaḥ/
kairātaḥ kokilo+atyūho gopāputraḥ priyātmajaḥ//
Ca.1.27.51 laṭṭā laṭṭa(ṭū)ṣako babhrurvaṭahā ḍiṇḍimānakaḥ/
jaṭī &dundubhipākkāralohapṛṣṭhakuliṅgakāḥ//
Ca.1.27.52 kapotaśukaśāraṅgāściraṭīkaṅkuyaṣṭikāḥ/
sārikā kalaviṅkaśca caṭako+aṅgāracūḍakaḥ//
Ca.1.27.53 pārāvataḥ pāṇḍa(na)vikaḥ ityuktāḥ pratudā dvijāḥ/
prasahya bhakṣayantīti prasahāstena saṃjñitāḥ//
Ca.1.27.54 bhūśayā bilavāsitvādānūpānūpasaṃśrayāt&/
jale nivāsājjalajā jalecaryājjalecarāḥ//
Ca.1.27.55 sthalajā jāṅgalāḥ proktā mṛgā jāṅgalacāriṇaḥ/
vikīrya viṣkirāśceti pratudya pratudāḥ smṛtāḥ//
Ca.1.27.56 yoniraṣṭavidhā tveṣā māṃsānāṃ parikīrtitā/
prasahā bhūśayānūpavārijā vāricāriṇaḥ//
Ca.1.27.57 gurūṣṇasnigdhamadhurā balopacayavardhanāḥ/
vṛṣyāḥ paraṃ vātaharāḥ kaphapittavivardhanāḥ//
Ca.1.27.58 hitā vyāyāmanityebhyo narā dīptāgnayaśca ye/
prasahānāṃ viśeṣeṇa māṃsaṃ māṃsāśināṃ bhiṣak//
Ca.1.27.59 jīrṇārśograhaṇīdoṣaśoṣārtānāṃ prayojayet/
lāvādyo vaiṣkiro vargaḥ pratudā jāṅgalā mṛgāḥ//
Ca.1.27.60 laghavaḥ śītamadhurāḥ sakaṣāyā hitā nṛṇām/
pittottare vātamadhye sannipāte kaphānuge//
Ca.1.27.61 viṣkirā vartakādyāstu prasahālpāntarā guṇaiḥ/
&nātiśītagurusnigdhaṃ māṃsamājamadoṣalam//
Ca.1.27.62 śarīradhātusāmānyādanabhiṣyandi bṛṃhaṇam/
māṃsaṃ madhuraśītatvādguru bṛṃhaṇamāvikam//
Ca.1.27.63 &yonāvajāvike miśragocaratvādaniścite/
sāmānyenopadiṣṭānāṃ māṃsānāṃ svaguṇaiḥ pṛthak//
Ca.1.27.64 keṣāṃcidguṇavaiśeṣyādviśeṣa upadekṣyate/
darśanaśrotramedhāgnivayovarṇasvarāyuṣām//
Ca.1.27.65 barhī hitatamo balyo vātaghno māṃsaśukralaḥ/
gurūṣṇasnigdhamadhurāḥ svaravarṇabalapradāḥ//
Ca.1.27.66 bṛṃhaṇāḥ śukralāścoktā haṃsā mārutanāśanāḥ/
snigdhāścoṣṇāśca vṛṣyāśca bṛṃhaṇāḥ svarabodhanāḥ//
Ca.1.27.67 balyāḥ paraṃ vātaharāḥ svedanāścaraṇāyudhāḥ/
gurūṣṇo madhuro nātidhanvānūpaniṣevaṇāt//
Ca.1.27.68 tittiriḥ saṃjayecchīghraṃ trīn doṣānanilolbaṇān/
pittaśleṣmavikāreṣu sarakteṣu kapiñjalāḥ//
Ca.1.27.69 mandavāteṣu śasyante śaityamādhuryalāghavāt/
lāvāḥ kaṣāyamadhurā laghavo+agnivivardhanāḥ//
Ca.1.27.70 sannipātapraśamanāḥ kaṭukāśca vipākataḥ/
godhā vipāke madhurā kaṣāyakaṭukā rase//
Ca.1.27.71 vātapittapraśamanī bṛṃhaṇī balavardhanī/
śallako madhurāmlaśca vipāke kaṭukaḥ smṛtaḥ//
Ca.1.27.72 vātapittakaphaghnaśca kāsaśvāsaharastathā/
kaṣāyaviśadāḥ śītā raktapittanibarhaṇāḥ//
Ca.1.27.73 vipāke madhurāścaiva kapotā gṛhavāsinaḥ/
tebhyo laghutarāḥ kiṃcit kapotā vanavāsinaḥ&//
Ca.1.27.74 śītāḥ saṃgrāhiṇaścaiva svalpamūtrakarāśca te/
śukamāṃsaṃ kaṣāyāmlaṃ vipāke rūkṣaśītalam//
Ca.1.27.75 śoṣakāsakṣayahitaṃ saṃgrāhi laghu dīpanam/
caṭakā madhurāḥ snigdhā balaśukravivardhanāḥ//
Ca.1.27.76 sannipātapraśamanāḥ śamanā mārutasya ca/
kaṣāyo viśado rūkṣaḥ śītaḥ pāke kaṭurlaghuḥ//
Ca.1.27.77 śaśaḥ svāduḥ praśastaśca saṃnipāte+anilāvare/
madhurā madhurāḥ pāke tridoṣaśamanāḥ śivāḥ//
Ca.1.27.78 laghavo baddhaviṇmūtrāḥ śītāścaiṇāḥ prakīrtitāḥ/
snehanaṃ bṛṃhaṇaṃ vṛṣyaṃ śramaghnamanilāpaham//
Ca.1.27.79 varāhapiśitaṃ balyaṃ rocanaṃ svedanaṃ guru/
gavyaṃ kevalavāteṣu pīnase viṣamajvare//
Ca.1.27.80 śuṣkakāsaśramātyagnimāṃsakṣayahitaṃ ca tat/
snigdhoṣṇaṃ madhuraṃ vṛṣyaṃ māhiṣaṃ guru tarpaṇam//
Ca.1.27.81 dārḍhyaṃ bṛhattvamutsāhaṃ svapnaṃ ca janayatyapi/
gurūṣṇā madhurā balyā bṛṃhaṇāḥ pavanāpahāḥ//
Ca.1.27.82 matsyāḥ snigdhāśca vṛṣyāśca bahudoṣāḥ prakīrtitāḥ/
śaivālaśaṣpabhojitvātsvapnasya ca vivarjanāt//
Ca.1.27.83 rohito dīpanīyaśca laghupāko mahābalaḥ/
varṇyo vātaharo vṛṣyaścakṣuṣyo balavardhanaḥ//
Ca.1.27.84 medhāsmṛtikaraḥ pathyaḥ śoṣaghnaḥ kūrma ucyate/
khaḍgamāṃsamabhiṣyandi balakṛnmadhuraṃ smṛtam//
Ca.1.27.85 snehanaṃ bṛṃhaṇaṃ varṇyaṃ śramaghnamanilāpaham/
dhārtarāṣṭracakorāṇāṃ dakṣāṇāṃ śikhināmapi//
Ca.1.27.86 caṭakānāṃ ca yāni syuraṇḍāni ca hitāni ca/
kṣīṇaretaḥsu kāseṣu hṛdrogeṣu kṣateṣu ca//
Ca.1.27.87 madhurāṇyavidāhīni sadyobalakarāṇi ca/
śarīrabṛṃhaṇe nānyat khādyaṃ māṃsādviśiṣyate//
Ca.1.27.88 iti vargastṛtīyo+ayaṃ māṃsānāṃ parikīrtitaḥ/
atha śākavargaḥ--- pāṭāśuṣāśaṭīśākaṃ vāstukaṃ suniṣaṇṇakam//
Ca.1.27.89 vidyādgrāhi tridoṣaghnaṃ bhinnavarcastu vāstukam/
tridoṣaśamanī vṛṣyā kākamācī rasāyanī//
Ca.1.27.90 nātyuṣṇaśītavīryā ca bhedinī kuṣṭhanāśinī/
rājakṣavakaśākaṃ tu tridoṣaśamanaṃ laghu//
Ca.1.27.91 grāhi śastaṃ viśeṣeṇa grahaṇyarśovikāriṇām/
kālaśākaṃ tu kaṭukaṃ dīpanaṃ garaśophajit//
Ca.1.27.92 laghūṣṇaṃ vātalaṃ rūkṣaṃ &kālāyaṃ śākamucyate/
dīpanī coṣṇavīryā ca grāhiṇī kaphamārute//
Ca.1.27.93 praśasyate+amlacāṅgerī grahaṇyarśohitā ca sā/
madhurā madhurā pāke bhedinī śleṣmavardhanī//
Ca.1.27.94 vṛṣyā snigdhā ca śītā ca madaghnī cāpyupodikā/
rūkṣo madaviṣaghnaśca praśasto raktapittinām//
Ca.1.27.95 madhuro madhuraḥ pāke śītalastaṇḍulīyakaḥ/
maṇḍūkaparṇī vetrāgraṃ kucelā vanatiktakam//
Ca.1.27.96 karkoṭakāvalgujakau paṭolaṃ śakulādanī/
vṛṣapuṣpāṇi śārṅgeṣṭā kembūkaṃ sakaṭhillakam//
Ca.1.27.97 nāḍī kalāyaṃ gojihvā vārtākaṃ tilaparṇikā/
kaulakaṃ kārkaśaṃ naimbaṃ śākaṃ pārpaṭakaṃ ca yat//
Ca.1.27.98 kaphapittaharaṃ tiktaṃ śītaṃ kaṭu vipacyate/
sarvāṇi sūpyaśākāni phañjī cillī kutumbakaḥ//
Ca.1.27.99 ālukāni ca sarvāṇi sapatrāṇi kuṭiñjaram&/
śaṇaśālmalipuṣpāṇi karbudāraḥ suvarcalā//
Ca.1.27.100 niṣpāvaḥ kovidāraśca patturaścuccuparṇikā/
kumārajīvo loṭṭākaḥ pālaṅkyā māriṣastathā//
Ca.1.27.101 kalambanālikāsūryaḥ kusumbhavṛkadhūmakau/
lakṣmaṇā ca prapunnāḍo nalinīkā kuṭherakaḥ//
Ca.1.27.102 loṇikā yavaśākaṃ ca kuṣmāṇḍakamavalgujam/
yātukaḥ śālakalyāṇī triparṇī pīluparṇikā//
Ca.1.27.103 śākaṃ guru ca rūkṣaṃ ca prāyo viṣṭabhya jīryati/
madhuraṃ śītavīryaṃ ca purīṣasya ca bhedanam//
Ca.1.27.104 svinnaṃ niṣpīḍitarasaṃ snehāḍhyaṃ tat praśasyate/
śaṇasya kovidārasya karbudārasya śālmaleḥ//
Ca.1.27.105 puṣpaṃ grāhi praśastaṃ ca raktapitte viśeṣataḥ/
nyagrodhodumbarāśvatthaplakṣapadmādipallavāḥ//
Ca.1.27.106 kaṣāyāḥ stambhanāḥ śītā hitāḥ pittātisāriṇām/
vāyuṃ vatsādanī hanyāt kaphaṃ gaṇḍīracitrakau//
Ca.1.27.107 śreyasī bilvaparṇī ca bilvapatraṃ tu vātanut/
bhaṇḍī śatāvarīśākaṃ balā jīvantikaṃ ca yat//
Ca.1.27.108 parvaṇyāḥ parvapuṣpyāśca vātapittaharaṃ smṛtam/
laghu bhinnaśakṛttiktaṃ lāṅgalakyurubūkayoḥ//
Ca.1.27.109 tilavetasaśākaṃ ca śākaṃ pañcāṅgulasya ca/
vātalaṃ kaṭutiktāmlamadhomārgapravartanam//
Ca.1.27.110 rūkṣāmlamuṣṇaṃ kausumbhaṃ kaphaghnaṃ pittavardhanam/
trapusairvārukaṃ svādu guru viṣṭambhi śītalam//
Ca.1.27.111 mukhapriyaṃ ca rūkṣaṃ ca mūtralaṃ trapusaṃ tvati/
ervārukaṃ ca saṃpakvaṃ dāhatṛṣṇāklamārtinut//
Ca.1.27.112 varcobhedīnyalābūni& rūkṣaśītagurūṇi ca/
cirbhaṭairvāruke tadvadvarcobhedahite tu te//
Ca.1.27.113 &sakṣāraṃ pakvakūṣmāṇḍaṃ madhurāmlaṃ tathā laghu/
sṛṣṭamūtrapurīṣaṃ ca sarvadoṣanibarhaṇam//
Ca.1.27.114 kelūṭaṃ ca kadambaṃ ca nadīmāṣakamaindukam/
viśadaṃ guru śītaṃ ca samabhiṣyandi cocyate//
Ca.1.27.115 utpalāni kaṣāyāṇi raktapittaharāṇi ca/
tathā tālapralambaṃ syāduraḥkṣatarujāpaham//
Ca.1.27.116 kharjūraṃ tālaśasyaṃ ca raktapittakṣayāpaham/
tarūṭabisaśālūkakrauñcādanakaśerukam//
Ca.1.27.117 śṛṅgāṭakāṅkaloḍyaṃ ca guru viṣṭambhi śītalam/
kumudotpalanālāstu sapuṣpāḥ saphalāḥ smṛtāḥ//
Ca.1.27.118 śītāḥ svādukaṣāyāstu kaphamārutakopanāḥ/
kaṣāyamīṣadviṣṭambhi raktapittaharaṃ smṛtam//
Ca.1.27.119 pauṣkaraṃ tu bhavedvījaṃ madhuraṃ rasapākayoḥ/
balyaḥ śīto guruḥ snigdhastarpaṇo bṛṃhaṇātmakaḥ//
Ca.1.27.120 vātapittaharaḥ svādurvṛṣyo muñcātakaḥ param/
jīvano bṛṃhaṇo vṛṣyaḥ kaṇṭhyaḥ śasto rasāyane//
Ca.1.27.121 vidārikando balyaśca mūtralaḥ svāduśītalaḥ/
amlikāyāḥ smṛtaḥ kando grahaṇyarśohito laghuḥ//
Ca.1.27.122 nātyuṣṇaḥ kaphavātaghno grāhī śasto madātyaye/
tridoṣaṃ baddhaviṇmūtraṃ sārṣapaṃ śākamucyate//
(&tadvat syādraktanālasya rūkṣamamlaṃ viśeṣataḥ/)
Ca.1.27.123 tadvat piṇḍālukaṃ vidyāt kandatvācca mukhapriyam/
sarpacchatrakavarjyāstu bahvayo+anyāśchatrajātayaḥ//
Ca.1.27.124 śītāḥ pīnasakartryaśca madhurā gurvya eva ca/
caturthaḥ śākavargo+ayaṃ patrakandaphalāśrayaḥ//
Ca.1.27.125 atha phalavargaḥ--- tṛṣṇādāhajvaraśvāsaraktapittakṣatakṣayān/
vātapittamudāvartaṃ svarabhedaṃ madātyayam//
Ca.1.27.126 tiktāsyatāmāsyaśoṣaṃ kāsaṃ cāśu vyapohati/
mṛdvīkā bṛṃhaṇī vṛṣyā madhurā snigdhaśītalā//
Ca.1.27.127 madhuraṃ bṛṃhaṇaṃ vṛṣyaṃ kharjūraṃ guru śītalam/
kṣaye+abhighāte dāhe ca vātapitte ca taddhitam//
Ca.1.27.128 tarpaṇaṃ bṛṃhaṇaṃ phalgu guru viṣṭambhi śītalam/
parūṣakaṃ madhūkaṃ ca vātapitte ca śasyate//
Ca.1.27.129 madhuraṃ bṛṃhaṇaṃ balyamāmrātaṃ tarpaṇaṃ guru/
sasnehaṃ śleṣmalaṃ śītaṃ vṛṣyaṃ viṣṭabhya jīryati//
Ca.1.27.130 tālaśasyāni siddhāni nārikelaphalāni ca/
bṛṃhaṇasnigdhaśītāni balyāni madhurāṇi ca//
Ca.1.27.131 madhurāmlakaṣāyaṃ ca viṣṭambhi guru śītalam/
pittaśleṣmakaraṃ bhavyaṃ grāhi vaktraviśodhanam//
Ca.1.27.132 amlaṃ parūṣakaṃ drākṣā badarāṇyārukāṇi ca/
pittaśleṣmaprakopīṇi karkandhunikucānyapi//
Ca.1.27.133 nātyuṣṇaṃ guru saṃpakvaṃ svāduprāyaṃ mukhapriyam/
bṛṃhaṇaṃ jīryati kṣipraṃ nātidoṣalamārukam//
Ca.1.27.134 dvividhaṃ śītamuṣṇaṃ ca madhuraṃ cāmlameva ca/
guru pārāvataṃ jñeyamarucyatyagnināśanam//
Ca.1.27.135 bhavyādalpāntaraguṇaṃ kāśmaryaphalamucyate/
tathaivālpāntaraguṇaṃ tūdamamlaṃ parūṣakāt//
Ca.1.27.136 kaṣāyamadhuraṃ ṭaṅkaṃ vātalaṃ guru śītalam/
kapitthamāmaṃ kaṇṭhaghnaṃ viṣaghnaṃ grāhi vātalam&//
Ca.1.27.137 madhurāmlakaṣāyatvāt saugandhyācca rucipradam/
&paripakvaṃ ca doṣaghnaṃ viṣaghnaṃ grāhi guruvapi//
Ca.1.27.138 bilvaṃ tu durjaraṃ pakvaṃ doṣalaṃ pūtimārutam/
snigdhoṣṇatīkṣṇaṃ tadvālaṃ dīpanaṃ kaphavātajit//
Ca.1.27.139 raktapittakaraṃ bālamāpūrṇaṃ pittavardhanam/
pakvamāmraṃ jayedvāyuṃ māṃsaśukrabalapradam//
Ca.1.27.140 kaṣāyamadhuraprāyaṃ guru viṣṭambhi śītalam/
jāmbaraṃ kaphapittaghnaṃ grāhi vātakaraṃ param//
Ca.1.27.141 badaraṃ madhuraṃ snigdhaṃ bhedanaṃ vātapittajit/
tacchuṣkaṃ kaphavātaghnaṃ pitte na ca virudhyate//
Ca.1.27.142 kaṣāyamadhuraṃ śītaṃ grāhi simbi(ñci)tikāphalam/
gāṅgerukī karīraṃ ca bimbī todanadhanvanam//
Ca.1.27.143 madhuraṃ sakaṣāyaṃ ca śītaṃ pittakaphāpaham/
saṃpakvaṃ panasaṃ mocaṃ rājādanaphalāni ca//
Ca.1.27.144 svādūni sakaṣāyāṇi snigdhaśītagurūṇi ca/
kaṣāyaviśadatvācca saugandhyācca rucipradam//
Ca.1.27.145 avadaṃśakṣamaṃ hṛdyaṃ vātalaṃ lavalīphalam/
nīpaṃ &śatāhvakaṃ pīlu tṛṇaśūnyaṃ vikaṅkatam//
Ca.1.27.146 prācīnāmalakaṃ caiva doṣaghnaṃ garahāri ca/
aiṅgudaṃ tiktamadhuraṃ snigdhoṣṇaṃ kaphavātajit//
Ca.1.27.147 tindukaṃ kaphapittaghnaṃ kaṣāyaṃ madhuraṃ laghu/
vidyādāmalake sarvān rasāṃllavaṇavarjitān//
Ca.1.27.148 rūkṣaṃ svādu kaṣāyāmlaṃ kaphapittaharaṃ param/
rasāsṛṅgāṃsamedojāndoṣān hanti bibhītakam//
Ca.1.27.149 svarabhedakaphotkledapittarogavināśanam/
amlaṃ kaṣāyamadhuraṃ vātaghnaṃ grāhi dīpanam//
Ca.1.27.150 snigdhoṣṇaṃ dāḍimaṃ hṛdyaṃ kaphapittāvirodhi ca/
rūkṣāmlaṃ dāḍimaṃ yattu tat pittānilakopanam//
Ca.1.27.151 madhuraṃ pittanutteṣāṃ pūrvaṃ dāḍimamuttamam/
bṛkṣāmlaṃ grāhi rūkṣoṣṇaṃ vātaśleṣmaṇi śasyate//
Ca.1.27.152 amlikāyāḥ phalaṃ pakvaṃ tasmādalpāntaraṃ guṇaiḥ/
guṇaistaireva saṃyuktaṃ bhedanaṃ tvamlavetasam//
Ca.1.27.153 śūle+arucau vibandhe ca mande+agnau &madyaviplave/
hikkāśvāse ca kāse ca vamyāṃ varcogadeṣu ca//
Ca.1.27.154 vātaśleṣmasamuttheṣu sarveṣvevopadiśyate/
kesaraṃ mātuluṅgasya laghu śeṣamato+anyathā//
Ca.1.27.155 rocano dīpano hṛdyaḥ sugandhistvagvivarjitaḥ/
karcūraḥ kaphavātaghnaḥ śvāsahikkārśasāṃ hitaḥ//
Ca.1.27.156 madhuraṃ kiṃcidamlaṃ ca hṛdyaṃ bhaktaprarocanam/
durjaraṃ vātaśamanaṃ nāgaraṅgaphalaṃ &guru//
Ca.1.27.157 vātamābhiṣukākṣoṭamukūlakanikocakāḥ/
gurūṣṇasnigdhamadhurāḥ sorumāṇā balapradāḥ//
Ca.1.27.158 vātaghnā bṛṃhaṇā vṛṣyāḥ kaphapittābhivardhanāḥ/
priyālameṣāṃ sadṛśaṃ vidyādauṣṇyaṃ vinā guṇaiḥ//
Ca.1.27.159 śleṣmalaṃ madhuraṃ śītaṃ śleṣmātakaphalaṃ guru/
śleṣmalaṃ guru viṣṭmbhi cāṅkoṭaphalamagnijit//
Ca.1.27.160 gurūṣṇaṃ madhuraṃ rūkṣaṃ keśaghnaṃ ca śamīphalam/
viṣṭambhayati kārañjaṃ vātaśleṣmāvirodhi ca//
Ca.1.27.161 āmrātakaṃ dantaśaṭhamamlaṃ sakaramardakam/
raktapittakaraṃ vidyādairāvatakameva ca//
Ca.1.27.162 vātaghnaṃ dīpanaṃ caiva vārtākaṃ kaṭu tiktakam/
vātalaṃ kaphapittaghnaṃ vidyāt parpaṭakīphalam//
Ca.1.27.163 pittaśleṣmaghnamamlaṃ ca vātalaṃ cākṣikīphalam/
madhurāṇyamlapākīni pittaśleṣmaharāṇi ca//
Ca.1.27.164 aśvatthodumbaraplakṣanyagrodhānāṃ phalāni ca/
kaṣāyamadhurāmlāni vātalāni gurūṇi ca//
Ca.1.27.165 bhallātakāsthyagnisamaṃ tanmāṃsaṃ svādu śītalam/
pañcamaḥ phalavargo+ayamuktaḥ prāyopayogikaḥ//
Ca.1.27.166 atha haritavargaḥ--- rocanaṃ dīpanaṃ vṛṣyamārdrakaṃ viśvabheṣajam/
vātaśleṣmavibandheṣu rasastasyopadiśyate//
Ca.1.27.167 rocano dīpanastīkṣṇaḥ sugandhirmukhaśodhanaḥ/
jambīraḥ kaphavātaghnaḥ krimighno bhaktapācanaḥ//
Ca.1.27.168 bālaṃ doṣaharaṃ, vṛddhaṃ tridoṣaṃ, mārutāpaham/
snigdhasiddhaṃ, viśuṣkaṃ tu mūlakaṃ kaphavātajit//
Ca.1.27.169 hikkākāsaviṣaśvāsapārśvaśūlavināśanaḥ/
pittakṛt kaphavātaghnaḥ surasaḥ pūtigandhahā//
Ca.1.27.170 yavānī cārjakaścaiva śigruśāleyamṛṣṭakam/
hṛdyānyāmvādanīyāni pittamutkleśayanti ca//
Ca.1.27.171 gaṇḍīro jalapippalyastumbaruḥ śṛṅgaverikā/
tīkṣṇoṣṇakaṭurūkṣāṇi kaphavātaharāṇi ca//
Ca.1.27.172 puṃstvaghnaḥ kaṭurūkṣoṣṇo bhūstṛṇo vaktraśodhanaḥ/
kharāhvā kaphavātaghnī bastirogarujāpahā//
Ca.1.27.173 dhānyakaṃ cājagandhā ca sumukhaśceti rocanāḥ/
sugandhā nātikaṭukā doṣānutkleśayanti ca//
Ca.1.27.174 grāhī gṛñjanakastīkṣṇo vātaśleṣmārśasāṃ hitaḥ/
svedane+abhyavahāre ca yojayettamapittinām//
Ca.1.27.175 śleṣmalo mārutaghnaśca palāṇḍurna ca pittanut&/
āhārayogī balyaśca gururvṛṣyo+atha rocanaḥ//
Ca.1.27.176 krimikuṣṭhakilāsaghno vātaghno gulmanāśanaḥ/
snigdhaścoṣṇaśca vṛṣyaśca laśunaḥ kaṭuko guruḥ//
Ca.1.27.177 śuṣkāṇi kaphavātaghnānyetānyeṣāṃ phalāni ca/
haritānāmayaṃ caiṣa ṣaṣṭho vargaḥ samāpyate//
Ca.1.27.178 atha madyavargaḥ--- prakṛtyā madyamamloṣṇamamlaṃ coktaṃ vipākataḥ/
sarvaṃ sāmānyatastasya viśeṣa upadekṣyate//
Ca.1.27.179 kṛśānāṃ saktamūtrāṇāṃ grahaṇyarśovikāriṇām/
surā praśastā vātaghnī stanyaraktakṣayeṣu ca//
Ca.1.27.180 hikkāśvāsapratiśyāyakāsavarcograhārucau/
vamyānāhavibandheṣu vātaghnī madirā hitā//
Ca.1.27.181 śūlapravāhikāṭopakaphavātārśasāṃ hitaḥ/
jagalo grāhirūkṣoṣṇaḥ śophaghno bhaktapācanaḥ//
Ca.1.27.182 śoṣārśograhaṇīdoṣapāṇḍurogārucijvarān/
hantyariṣṭaḥ kaphakṛtān rogānrocanadīpanaḥ&//
Ca.1.27.183 mukhapriyaḥ sukhamadaḥ sugandhirbastiroganut&/
jaraṇīyaḥ pariṇato hṛdyo varṇyaśca śārkaraḥ//
Ca.1.27.184 rocano dīpano hṛdyaḥ śoṣaśophārśasāṃ hitaḥ/
snehaśleṣmavikāraghno varṇyaḥ pakvaraso mataḥ//
Ca.1.27.185 jaraṇīyo vibandhaghnaḥ svaravarṇaviśodhanaḥ/
lekhanaḥ śītarasiko hitaḥ śophodarārśasām//
Ca.1.27.186 sṛṣṭabhinnaśakṛdvāto gauḍastarpaṇadīpanaḥ/
pāṇḍurogavraṇahitā dīpanī cākṣikī matā&//
Ca.1.27.187 surāsavastīvramado vātaghno vadanapriyaḥ/
chedī madhvāsavastīkṣṇo maireyo madhuro guruḥ//
Ca.1.27.188 dhātakyā+abhiṣuto hṛdyo& rūkṣo rocanadīpanaḥ/
&mādhvīkavanna cātyuṣṇo mṛdvīkekṣurasāsavaḥ//
Ca.1.27.189 rocanaṃ dīpanaṃ hṛdyaṃ balyaṃ pittāvirodhi ca/
vibandhaghnaṃ kaphaghnaṃ ca madhu laghvalpamārutam//
Ca.1.27.190 surā samaṇḍā rūkṣoṣṇā yavānāṃ vātapittalā/
gurvī jīryati viṣṭabhya śleṣmalā tu madhūlikā//
Ca.1.27.191 dīpanaṃ jaraṇīyaṃ ca hṛtpāṇḍukrimiroganut/
grahaṇyarśohitaṃ bhedi sauvīrakatuṣodakam//
Ca.1.27.192 dāhajvarāpahaṃ sparśāt pānādvātakaphāpaham/
vibandhaghnamavasraṃsi dīpanaṃ cāmlakāñjikam//
Ca.1.27.193 prāyaśo+abhinavaṃ madyaṃ gurudoṣasamīraṇam/
srotasāṃ śodhanaṃ jīrṇaṃ dīpanaṃ laghu rocanam//
Ca.1.27.194 harṣaṇaṃ prīṇanaṃ madyaṃ bhayaśokaśramāpaham/
prāgalbhyavīryapratibhātuṣṭipuṣṭibalarpadam//
Ca.1.27.195 sāttvikairvidhivadyuktyā pītaṃ syādamṛtaṃ yathā/
vargo+ayaṃ saptamo madyamadhikṛtya prakīrtitaḥ//
Ca.1.27.196 atha jalavargaḥ--- jalamekavidhaṃ sarvaṃ patatyaindraṃ nabhastalāt/
&tat patat patitaṃ caiva deśakālāvapekṣate//
Ca.1.27.197 khāt& patat somavāyvarkaiḥ spṛṣṭaṃ kālānuvartibhiḥ/
śotoṣṇasnigdharūkṣādyairyathāsannaṃ mahīguṇaiḥ//
Ca.1.27.198 śītaṃ śuci śivaṃ mṛṣṭaṃ vimalaṃ laghu ṣaḍguṇam/
prakṛtyā divyamudakaṃ, bhraṣṭaṃ pātramapekṣate//
Ca.1.27.199 śvete kaṣāyaṃ bhavati pāṇḍare syāttu tiktakam/
kapile kṣārasaṃsṛṣṭamūṣare lavaṇānvitam//
Ca.1.27.200 kaṭu parvatavistāre& madhuraṃ kṛṣṇamṛttike/
etat ṣāḍguṇyamākhyātaṃ mahīsthasya jalasya hi/
tathā+avyaktarasaṃ vidyādaindraṃ kāraṃ himaṃ ca yat//
Ca.1.27.201 yadantarīkṣāt patatīndrasṛṣṭaṃ coktaiśca pātraiḥ parigṛhyate+ambhaḥ/
tadaindramityeva vadanti dhīrā narendrapeyaṃ &salilaṃ pradhānam//
Ca.1.27.202 īṣatkaṣāyamadhuraṃ susūkṣmaṃ viśadaṃ laghu/
arūkṣamanabhiṣyandi sarvaṃ pānīyamuttamam//
Ca.1.27.203 gurvabhiṣyandi pānīyaṃ vārṣikaṃ madhuraṃ navam/
tanu ladhvanabhiṣyandi prāyaḥ śaradi varṣati//
Ca.1.27.204 tattu ye sukumārāḥ syuḥ snigdhabhūyiṣṭhabhojanāḥ/
teṣāṃ bhojye ca bhakṣye ca lehye peye ca śasyate//
Ca.1.27.205 hemante salilaṃ snigdhaṃ vṛṣyaṃ balahitaṃ guru/
kiṃcittato laghutaraṃ śiśire kaphavātajit//
Ca.1.27.206 kaṣāyamadhuraṃ rūkṣaṃ vidyādvāsantikaṃ jalam/
graiṣmikaṃ tvanabhiṣyandi jalamityeva niścayaḥ//
Ca.1.27.207 vibhrānteṣu tu kāleṣu yat prayacchanti toyadāḥ/
salilaṃ tattu doṣāya yujyate nātra saṃśayaḥ//
Ca.1.27.208 rājabhī rājamātraiśca sukumāraiśca mānavaiḥ/
sugṛhītāḥ śaradyāpaḥ prayoktavyā viśeṣataḥ//
Ca.1.27.209 nadyaḥ pāṣāṇavicchinnavikṣubdhābhihatodakāḥ&/
himavatprabhavāḥ pathyāḥ puṇyā devarṣisevitāḥ//
Ca.1.27.210 nadyaḥ pāṣāṇasikatāvāhinyo vimalodakāḥ/
malayaprabhavā yāśca jalaṃ tāsvamṛtopamam//
Ca.1.27.211 paścimābhimukhā yāśca pathyāstā nirmalodakāḥ/
prāyo mṛduvahā gurvyo yāśca pūrvasamudragāḥ//
Ca.1.27.212 pāriyātrabhavā yāśca vindhyasahyabhavāśca yāḥ/
śirohṛdrogakuṣṭhānāṃ tā hetuḥ ślīpadasya ca//
Ca.1.27.213 vasudhākīṭasarpākhumalasaṃdūṣitodakāḥ/
varṣājalavahā nadyaḥ sarvadoṣasamīraṇāḥ//
Ca.1.27.214 vāpīkūpataḍāgotsasaraḥprasravaṇādiṣu/
ānūpaśailadhanvānāṃ guṇadoṣairvibhāvayet//
Ca.1.27.215 picchilaṃ krimilaṃ klinnaṃ parṇaśaivālakardamaiḥ/
vivarṇaṃ virasaṃ sāndraṃ durgandhaṃ na hitaṃ jalam//
Ca.1.27.216 visraṃ tridoṣaṃ lavaṇamambu yadvaruṇālayam/
ityambuvargaḥ prokto+ayamaṣṭamaḥ suviniścitaḥ//
Ca.1.27.217 atha gorasavargaḥ--- svādu śītaṃ mṛdu snigdhaṃ bahalaṃ ślakṣṇapicchilam/
guru mandaṃ prasannaṃ ca gavyaṃ daśaguṇaṃ payaḥ//
Ca.1.27.218 tadevaṃguṇamevaujaḥ sāmānyādabhivardhayet/
pravaraṃ jīvanīyānāṃ kṣīramuktaṃ rasāyanam//
Ca.1.27.219 mahiṣīṇāṃ gurutaraṃ gavyācchītataraṃ payaḥ/
snehānyūnamanidrāya hitamatyagnaye ca tat//
Ca.1.27.220 rūkṣoṣṇaṃ kṣīramuṣṭrīṇāmīṣatsalavaṇaṃ laghu/
śastaṃ vātakaphānāhakrimiśophodarārśasām//
Ca.1.27.221 balyaṃ sthairyakaraṃ sarvamuṣṇaṃ caikaśaphaṃ payaḥ/
sāmlaṃ salavaṇaṃ rūkṣaṃ śākhāvātaharaṃ laghu//
Ca.1.27.222 chāgaṃ kaṣāyamadhuraṃ śītaṃ grāhi payo laghu/
raktapittātisāraghnaṃ kṣayakāsajvarāpaham//
Ca.1.27.223 hikkāśvāsakaraṃ tūṣṇaṃ pittaśleṣmalamāvikam/
hastinīnāṃ payo balyaṃ guru sthairyakaraṃ param//
Ca.1.27.224 jīvanaṃ bṛṃhaṇaṃ sātmyaṃ snehanaṃ mānuṣaṃ payaḥ/
nāvanaṃ raktapitte ca tarpaṇaṃ cākṣiśūlinām//
Ca.1.27.225 rocanaṃ dīpanaṃ vṛṣyaṃ snehanaṃ balavardhanam/
pāke+amlamuṣṇaṃ vātaghnaṃ maṅgalyaṃ bṛṃhaṇaṃ dadhi//
Ca.1.27.226 pīnase cātisāre ca śītake viṣamajvare/
arucau mūtrakṛcchre ca kārśye ca dadhi śasyate//
Ca.1.27.227 śaradgrīṣmavasanteṣu prāyaśo dadhi garhitam/
raktapittakaphottheṣu vikāreṣvahitaṃ ca tat//
Ca.1.27.228 &tridoṣaṃ mandakaṃ, jātaṃ vātaghnaṃ dadhi, śukralaḥ/
saraḥ, śleṣmānilaghnastu maṇḍaḥ srotoviśodhanaḥ//
Ca.1.27.229 śophārśograhaṇīdoṣamūtragrahodarārucau/
snehavyāpadi pāṇḍutve takraṃ dadyādgareṣu ca//
Ca.1.27.230 saṃgrāhi dīpanaṃ hṛdyaṃ navanītaṃ navoddhṛtam/
grahaṇyarśovikāraghnamarditārucināśanam//
Ca.1.27.231 smṛtibuddhyagniśukraujaḥkaphamedovivardhanam/
vātapittaviṣonmādaśoṣālakṣmījvarāpaham&//
Ca.1.27.232 sarvasnehottamaṃ śītaṃ madhuraṃ rasapākayoḥ/
sahasravīryaṃ vidhibhirghṛtaṃ karmasahasrakṛt//
Ca.1.27.233 madāpasmāramūrcchsāyaśoṣonmādagarajvarān/
yonikarṇaśiraḥśūlaṃ ghṛtaṃ jīrṇamapohati//
Ca.1.27.234 sarpīṃṣyajāvimahiṣīkṣīravat svāni nirdiśet/
pīyūṣo moraṭaṃ caiva kilāṭā vividhāśca ye//
Ca.1.27.235 dīpatāgnīnāmanidrāṇāṃ sarva eva sukhapradāḥ/
guravastarpaṇā vṛṣyā bṛṃhaṇāḥ pavanāpahāḥ//
Ca.1.27.236 viśadā guravo rūkṣā grāhiṇastakrapiṇḍakāḥ/
gorasānāmayaṃ vargo navamaḥ parikīrtitaḥ//
Ca.1.27.237 athokṣuvargaḥ--- vṛṣyaḥ śītaḥ saraḥ snigdho bṛṃhaṇo madhuro rasaḥ/
śleṣmalo bhakṣitasyekṣoryāntrikastu& vidahyate//
Ca.1.27.238 śaityāt prasādānmadhuryāt pauṇḍrakādvaṃśako varaḥ/
prabhūtakrimimajjāsṛṅnodomāṃsakaro guḍaḥ//
Ca.1.27.239 kṣudro guḍaścaturbhāgatribhāgārdhāvaśeṣitaḥ/
raso gururyathāpūrvaṃ dhautaḥ svalpamalo guḍaḥ//
Ca.1.27.240 tato matsyaṇḍikākhaṇḍaśarkarā vimalāḥ param/
yathā yathaiṣāṃ vaimalyaṃ bhavecchaityaṃ tathā tathā//
Ca.1.27.241 vṛṣyā kṣīṇakṣatahitā sasnehā guḍaśarkarā/
kaṣāyamadhurā śītā satiktā yāsaśarkarā//
Ca.1.27.242 rūkṣā vamyatisāraghnī cchedanī madhuśarkarā/
tṛṣṇāsṛkpittadāheṣu praśastāḥ sarvaśarkarāḥ//
Ca.1.27.243 mākṣikaṃ bhrāmaraṃ kṣaudraṃ paittikaṃ madhujātayaḥ/
mākṣikaṃ pravaraṃ teṣāṃ viśeṣādbhrāmaraṃ guru//
Ca.1.27.244 mākṣikaṃ tailavarṇaṃ syādghṛtavarṇaṃ tu pauttikam/
kṣaudraṃ kapilavarṇaṃ syācchvetaṃ bhrāmaramucyate//
Ca.1.27.245 vātalaṃ guru śītaṃ ca raktapittakaphāpaham/
sandhātṛ cchedanaṃ rūkṣaṃ kaṣāyaṃ madhuraṃ madhu&//
Ca.1.27.246 hanyānmadhūṣṇamuṣṇārtamathavā saviṣānvayāt/
gururūkṣakaṣāyatvācchaityāccalpaṃ hitaṃ madhu//
Ca.1.27.247 nātaḥ kaṣṭatamaṃ kiṃcinmadhvāmāttaddhi mānavam/
upakramavirochitvāt sadyo hanyādyathā viṣam//
Ca.1.27.248 āme soṣṇā kriyā kāryā sā madhvāme virudhyate/
madhvāmaṃ dāruṇaṃ tasmāt sadyo hanyādyathā viṣam//
Ca.1.27.249 nānādravyātmakatvācca yogavāhi paraṃ madhu/(=Sū.sū.45.142cd) itīkṣuvikṛtiprāyo vargo+ayaṃ daśamo mataḥ//
Ca.1.27.250 atha kṛtānnavargaḥ--- kṣuttṛṣṇāglānidaurbalyakukṣirogajvarāpahā/
svedāgnijananī peyā vātavarconulomanī//
Ca.1.27.251 tarpaṇī grāhiṇī ladhvī hṛdyā cāpi vilepikā/
maṇḍastu dīpayatyagniṃ vātaṃ cāpyanulomayet//
Ca.1.27.252 mṛdūkaroti srotāṃsi svedaṃ saṃjanayatyapi/
laṅghitānāṃ viriktānāṃ jīrṇe snehe ca tṛṣyatām//
Ca.1.27.253 dīpanatvāllaghutvācca maṇḍaḥ syāt prāṇadhāraṇaḥ/
lājapeyā śramaghnī tu kṣāmakaṇṭhasya dehinaḥ//
Ca.1.27.254 tṛṣṇātīsāraśamano dhātusāmyakaraḥ śivaḥ/
lājamaṇḍo+agnijanano &dāhamūrcchānivāraṇaḥ//
Ca.1.27.255 mandāgniviṣamāgnīnāṃ bālasthavirayoṣitām/
deyaśca sukumārāṇāṃ lājamaṇḍaḥ susaṃskṛtaḥ//
Ca.1.27.256 kṣutpipāsāpahaḥ pathyaḥ śuddhānāṃ ca malāpahaḥ/
śṛtaḥ pippaliśuṇṭhībhyāṃ &yukto lājāmladāḍimaiḥ//
Ca.1.27.257 kaṣāyamadhurāḥ śītā laghavo lājasaktavaḥ/
sudhautaḥ prasrutaḥ svinnaḥ saṃtaptaścaudano laghuḥ//
Ca.1.27.258 bhṛṣṭataṇḍulamicchanti garaśleṣmāmayeṣvapi/
adhauto+aprasruto+asvinnaḥ śītaścāpyodano guruḥ//
Ca.1.27.259 māṃsaśākavasātailaghṛtamajjaphalaudanāḥ/
balyāḥ saṃtarpaṇā hṛdyā guravo bṛṃhayanti ca//
Ca.1.27.260 tadvanmāṣatilakṣīramudgasaṃyogasādhitāḥ/
kulmāṣā guravo rūkṣā vātalā bhinnavarcasaḥ//
Ca.1.27.261 svinnabhakṣyāstu ye kecit saupyagaudhūmayāvikāḥ/
bhiṣak teṣāṃ yathādravyamādiśedgurulāghavam//
Ca.1.27.262 akṛtaṃ kṛtayūṣaṃ ca tanuṃ sāṃskārikaṃ rasam/
sūpamamlamanamlaṃ ca guruṃ vidyādyathottaram//
Ca.1.27.263 saktavo vātalā rūkṣā bahuvarconulominaḥ/
tarpayanti naraṃ sadyaḥ pītāḥ sadyobalāśca te//
Ca.1.27.264 madhurā laghavaḥ śītāḥ saktavaḥ śālisaṃbhavāḥ/
grāhiṇo raktapittaghnāstṛṣṇācchardijvarāpahāḥ//
Ca.1.27.265 hanyādvyādhīn yavāpūpo yāvako vāḍya eva ca/
udāvartapratiśyāyakāsamehagalagrahān//
Ca.1.27.266 dhānāsaṃjñāstu ye bhakṣyāḥ prāyaste lekhanātmakāḥ/
śuṣkatvāttarpaṇāścaiva viṣṭambhitvācca durjarāḥ//
Ca.1.27.267 virūḍhadhānā śaṣkulyo madhukroḍāḥ sapiṇḍakāḥ/
pūpāḥ pūpalikādyāśca guruvaḥ paiṣṭikāḥ param//
Ca.1.27.268 phalamāṃsavasāśākapalalakṣaudrasaṃskṛtāḥ/
bhakṣyā vṛṣyāśca balyāśca guravo bṛṃhaṇātmakāḥ//
Ca.1.27.269 veśavāro guruḥ snigdho balopacayavardhanaḥ/
guravastarpaṇā vṛṣyāḥ kṣīrekṣurasapūpakāḥ&//
Ca.1.27.270 saguḍāḥ satilāścaiva sakṣīrakṣaudraśarkarāḥ/
bhakṣyā vṛṣyāśca balyāśca paraṃ tu guravaḥ smṛtāḥ//
Ca.1.27.271 sasnehāḥ snehasiddhāśca bhakṣyā vividhalakṣaṇāḥ/
guravastarpaṇā vṛṣyā hṛdyā gaudhūmikā matāḥ//
Ca.1.27.272 saṃskārāllaghavaḥ santi bhakṣyā gaudhūmapaiṣṭikāḥ/
dhānāparpaṭapūpādyāstān buddhvā nirdiśettathā//
Ca.1.27.273 pṛthukā guravo &bhṛṣṭān bhakṣayedalpaśastu tān/
yāvā viṣṭabhya jīryanti sarasā bhinnavarcasaḥ//
Ca.1.27.274 sūpyānnavikṛtā bhakṣyā vātalā rūkṣaśītalāḥ/
sakaṭusnehalavaṇānalpaśo bhakṣayettu tān//
Ca.1.27.275 mṛdupākāśca ye bhakṣyāḥ sthūlāśca kaṭhināśca ye/
guravaste vyatikrāntapākāḥ puṣṭibalapradāḥ//
Ca.1.27.276 dravyasaṃyogasaṃskāraṃ dravyamānaṃ pṛthak tathā/
bhakṣyāṇāmādiśedbuddhvā yathāsvaṃ gurulāghavam//
Ca.1.27.277 (&nānādravyaiḥ samāyuktaḥ pakvāmaklinnabharjitaiḥ/
vimardako gururhṛdyo vṛṣyo balavatāṃ hitaḥ//)
Ca.1.27.278 rasālā bṛṃhaṇī vṛṣyā snigdhā balyā rucipradā/
snehanaṃ tarpaṇaṃ hṛdyaṃ vātaghnaṃ saguḍaṃ dadhi//
Ca.1.27.279 drākṣākharjūrakolānāṃ guru viṣṭambhi pānakam/
parūṣakāṇāṃ kṣaudrasya yaccekṣuvikṛtiṃ prati//
Ca.1.27.280 teṣāṃ kaṭvamlasaṃyogān& pānakānāṃ pṛthak pṛthak/
dravyaṃ mānaṃ ca vijñāya guṇakarmāṇi cādiśet//
Ca.1.27.281 kaṭvamlasvādulavaṇā laghavo rāgaṣāḍavāḥ/
mukhapriyāśca hṛdyāśca dīpanā bhaktarocanāḥ//
Ca.1.27.282 āmrāmlakalehāśca bṛṃhaṇā balavardhanāḥ/
rocanāstarpaṇāścoktāḥ snehamādhuryagauravāt//
Ca.1.27.283 buddhvā saṃyogasaṃskāraṃ dravyamānaṃ ca tacchritam/
guṇakarmāṇi lehānāṃ teṣāṃ teṣāṃ tathā vadet//
Ca.1.27.284 raktapittakaphotkledi śuktaṃ vātānulomanam/
kandamūlaphalādyaṃ ca tadvadvidyāttadāsutam//
Ca.1.27.285 śiṇḍākī cāsutaṃ cānyat kālāmlaṃ rocanaṃ laghu/
vidyādvargaṃ kṛtānnānāmekādaśatamaṃ bhiṣak//
Ca.1.27.286 &kaṣāyānurasaṃ svādu sūkṣmamuṣṇaṃ vyavāyi ca/
pittalaṃ baddhaviṇmūtraṃ na ca śleṣmābhivardhanam//
Ca.1.27.287 vātaghneṣūttamaṃ balyaṃ medhāgnivardhanam/
tailaṃ saṃyogasaṃskārāt sarvarogāpahaṃ matam//
Ca.1.27.288 tailaprayogādajarā nirvikārā jitaśramāḥ/
āsannatibalāḥ saṃkhye daityādhipatayaḥ purā//
Ca.1.27.289 airaṇḍatailaṃ madhuraṃ guru śleṣmābhivardhanam/
vātāsṛgagulmahṛdrogajīrṇajvaraharaṃ param//
Ca.1.27.290 kaṭūṣṇaṃ sārṣapaṃ tailaṃ raktapittapradūṣaṇam/
kaphaśukrānilaharaṃ kaṇḍūkoṭhavināśanam&//
Ca.1.27.291 priyālatailaṃ madhuraṃ guru śleṣmābhivardhanam/
hitamicchanti nātyauṣṇyātsaṃyoge vātapittayoḥ//
Ca.1.27.292 ātasyaṃ madhurāmlaṃ tu vipāke kaṭukaṃ tathā/
uṣṇavīryaṃ hitaṃ vāte raktapittaprakopaṇam//
Ca.1.27.293 kusumbhatailamuṣṇaṃ ca vipāke kaṭukaṃ guru/
vidāhi ca ciśeṣeṇa sarvadoṣaprakopaṇam//
Ca.1.27.294 phalānāṃ yāni cānyāni &tailānyāhārasaṃvidhau/
yujyante guṇakarmabhyāṃ tāni brūyādathāphalam//
Ca.1.27.295 madhuro bṛṃhaṇo vṛṣyo balyo majjā tathā vasā/
yathāsattvaṃ tu śaityoṣṇe vasāmajjñorvinirdiśet//
Ca.1.27.296 sasnehaṃ dīpanaṃ vṛṣyamuṣṇaṃ vātakaphāpaham/
vipāke madhuraṃ hṛdyaṃ rocanaṃ viśvabheṣajam//
Ca.1.27.297 śleṣmalā madhurā cārdrā gurvī snigdhā ca pippalī/
sā śuṣkā kaphavātaghnī kaṭūṣṇā vṛṣyasaṃmatā&//
Ca.1.27.298 nātyarthamuṣṇaṃ maricamavṛṣyaṃ laghu rocanam/
cheditvācchoṣaṇatvācca dīpanaṃ kaphavātajit&//
Ca.1.27.299 vātaśleṣmavibandhaghnaṃ kaṭūṣṇaṃ dīpanaṃ laghu/
hiṅgu śūlapraśamanaṃ vidyāt pācanarocanam//
Ca.1.27.300 rocanaṃ dīpanaṃ vṛṣyaṃ cakṣuṣyamavidāhi ca/
triḍoṣaghnaṃ &samadhuraṃ saindhavaṃ lavaṇottamam//
Ca.1.27.301 saukṣmyādauṣṇyāllaghutvācca saugandhyācca rucipradam/
sauvarcalaṃ vibandhaghnaṃ hṛdyamudgāraśodhi ca//
Ca.1.27.302 taikṣṇyādauṣṇyādvyavāyitvāddīpanaṃ śūlanāśanam/
ūrdhvaṃ cādhaśca vātānāmānulomyakaraṃ biḍam//
Ca.1.27.303 satiktakaṭu sakṣāraṃ tīkṣṇamutkledi caudbhidam/
na kālalavaṇe gandhaḥ sauvarcalaguṇāśca te//
Ca.1.27.304 sāmudrakaṃ samadhuraṃ, satiktaṃ kaṭu pāṃśujam/
rocanaṃ lavaṇaṃ sarvaṃ pāki sraṃsyanilāpaham//
Ca.1.27.305 hṛtpāṇḍugrahaṇīrogaplīhānāhagalagrahān/
kāsaṃ kaphajamarśāṃsi yāvaśūko vyapohati//
Ca.1.27.306 tīkṣṇoṣṇo laghurūkṣaśca kledī &paktā vidāraṇaḥ/
dāhano dīpanaśchettā sarvaḥ &kṣāro+agnisannibhaḥ//
Ca.1.27.307 kāravī kuñcikā+ajājī yavānī dhānyatumburu/
rocanaṃ dīpanaṃ vātakaphadaurgandhyanāśanam//
Ca.1.27.308 āhārayogināṃ bhaktiniścayo na tu vidyate/
&samāpto dvādaśaścāyaṃ varga āhārayoginām//
Ca.1.27.309 śūladhānyaṃ śamīdhānyaṃ samātītaṃ praśasyate/
purāṇaṃ prāyaśo rūkṣaṃ prāyeṇābhinavaṃ &guru//
Ca.1.27.310 yadyadāgacchati& kṣipraṃ tattallaghutaraṃ smṛtam/
nistuṣaṃ yuktibhṛṣṭaṃ ca sūpyaṃ laghu vipacayate//
Ca.1.27.311 mṛtaṃ kṛśaṃ cātimedyaṃ vṛddhaṃ bālaṃ viṣairhatam/
agocarabhṛtaṃ vyālasūditaṃ māṃsamutsṛjet//
Ca.1.27.312 ato+anyathā hitaṃ māṃsaṃ bṛṃhaṇaṃ balavardhanam/
prīṇanaḥ sarvabhūtānāṃ hṛdyo māṃsarasaḥ param//
Ca.1.27.313 śuṣyatāṃ vyādhimuktānāṃ kṛśānāṃ kṣīṇaretasām/
balavarṇārthināṃ caiva rasaṃ vidyādyathāmṛtam//
Ca.1.27.314 sarvarogapraśamanaṃ yathāsvaṃ vihitaṃ rasam/
vidyāt svaryaṃ balakaraṃ vayobuddhīndriyāyuṣām//
Ca.1.27.315 vyāyāmanityāḥ strīnityā madyanityāśca ye narāḥ/
nityaṃ māṃsarasāhārā nāturāḥ syurna durbalāḥ//
Ca.1.27.316 krimivātātapahataṃ śuṣkaṃ jīrṇamanārtavam/
śākaṃ niḥsnehasiddhaṃ ca varjyaṃ yaccāparisrutam//
Ca.1.27.317 purāṇamāmaṃ saṃkliṣṭaṃ krimivyālahimātapaiḥ/
adeśakālajaṃ klinnaṃ yatsyātphalamasādhu tat//
Ca.1.27.318 &haritānāṃ yathāśākaṃ nirdeśaḥ sādhanādṛte/
madyāmbugorasādīnāṃ sve sve varge viniścayaḥ//
Ca.1.27.319 &yadāhāraguṇaiḥ pānaṃ viparītaṃ tadiṣyate/
annānupānaṃ dhātūnāṃ dṛṣṭaṃ yanna virodhi ca//
Ca.1.27.320 āsavānāṃ samuddiṣṭāmaśītiṃ caturuttarām/
jalaṃ peyamapeyaṃ ca parīkṣyānupibeddhitam//
Ca.1.27.321 &snigdhoṣṇaṃ mārute śastaṃ pitte madhuraśītalam/
kaphe+anupānaṃ rūkṣoṣṇaṃ kṣaye māṃsarasaḥ param//
Ca.1.27.322 upavāsādhvabhāṣyastrīmārutātapakarmabhiḥ/
klāntānāmanupānārthaṃ payaḥ pathyaṃ yathā+amṛtam//
Ca.1.27.323 surā kṛśānāṃ puṣṭyarthamanupānaṃ vidhīyate/
kārśyārthaṃ sthūladehānāmanu śastaṃ madhūdakam//
Ca.1.27.324 alpāgnīnāmanidrāṇāṃ tandrāśokabhayaklamaiḥ/
madyamāṃsocitānāṃ ca madyamevānuśasyate//
Ca.1.27.325 &athānupānakarmaguṇān pravakṣyāmaḥ anupānaṃ tarpayati, prīṇayati, ūrjayati, bṛṃhayati, paryāptimabhinirvartayati, bhuktamavasādayati, annasaṅghātaṃ bhinatti, mārdavamāpādayati, kledayati, jarayati, sukhapariṇāmitāmāśuvyavāyitāṃ cāhārasyopajanayatīti //
Ca.1.27.326 bhavati cātra
Ca.1.27.326ab anupānaṃ hitaṃ yuktaṃ tarpayatyāśu mānavam /
Ca.1.27.326cd sukhaṃ pacati cāhāramāyuṣe ca balāya ca //
Ca.1.27.327ab nordhvāṅgamārutāviṣṭa na hikkāśvāsakāsinaḥ /
Ca.1.27.327cd na gītabhāṣyāadhyayanaprasaktā norasi kṣatāḥ //
Ca.1.27.328ab pibeyurudakaṃ bhuktvā taddhi kaṇṭorasi sthitam /
Ca.1.27.328cd snehamāhārajaṃ hatvā bhūyo doṣāya kalpate //
Ca.1.27.329ab annapānaikadeśo+ayamuktaḥ prāyopayogikaḥ /
Ca.1.27.329cd dravyāṇi na hi nirdeṣṭuṃ śakyaṃ kātsnryena nāmabhiḥ //
Ca.1.27.330ab yathā nānauṣadhaṃ kiṃciddeśajānāṃ vaco yathā /
Ca.1.27.330cd dravyaṃ tattattathā vācyamanuktamiha yadbhavet //
Ca.1.27.331ab caraḥ śarīrāvayavāḥ svabhāvo dhātavaḥ kriyā /
Ca.1.27.331cd liṅgaḥ pramāṇaṃ saṃskāro mātra cāsmin parīkṣyate //
Ca.1.27.332ab caro+anūpajalākāśadhanvādyo bhakṣyasaṃvidhiḥ /
Ca.1.27.332cd jalajānūpajāścaiva jalānūpacarāśca ye //
Ca.1.27.333ab gurubhakṣyāśca ye sattvāḥ sarve te guravaḥ smṛtāḥ /
Ca.1.27.333cd laghubhakṣyāstu laghavo dhanvajā dhanvacāriṇaḥ //
Ca.1.27.334ab śarīrāvayavāḥ sakthiśiraḥskandhādayastathā /
Ca.1.27.334cd sakthimāṃsādguruḥ skandhastataḥ kroḍastataḥ śiraḥ //
Ca.1.27.335ab vṛṣaṇau carma meḍhraṃ ca śroṇī vṛkkau yakṛdgudam /
Ca.1.27.335cd māṃsādgurutaraṃ vidyādyathāsvaṃ madhyamasthi ca //
Ca.1.27.336ab svabhāvāllaghavo mugāstathā lāvakapiñjalāḥ /
Ca.1.27.336cd svabhāvādguravo māṣā varāhamahiṣāstathā //
Ca.1.27.337ab dhātūnāṃ śoṇitādīnāṃ guruṃ vidyādyathottaram /
Ca.1.27.337cd alasebhyo viśiṣyante prāṇino ye bahukriyāḥ //
Ca.1.27.338ab gauravaṃ liṅgasāmānye puṃsāṃ strīṇāṃ tu lāghavam /
Ca.1.27.338cd mahāpramāṇā guravaḥ svajātau laghavo+anyathā //
Ca.1.27.339ab gurūṇāṃ lāghavaṃ vidyāt saṃskrārāt saviparyayam /
Ca.1.27.339cd vrīherlājā yathā ca syuḥ saktūnāṃ siddhapiṇḍikāḥ //
Ca.1.27.340ab alpādāne gurūṇāṃ ca laghūnāṃ cātisevane /
Ca.1.27.340cd mātrā kāraṇamuddiṣṭaṃ dravyāṇāṃ gurulāghave //
Ca.1.27.341ab gurūṇāmalpamādeyaṃ laghūnāṃ tṛptiriṣyate /
Ca.1.27.341cd mātrāṃ dravyāṇyapekṣante mātrā cāgnimapekṣate //
Ca.1.27.342ab balamārogyamāyuśca prāṇāścāgnau pratiṣṭhitāḥ /
Ca.1.27.342cd annapānendhanaiścāgnirjvalati vyeti cānyathā //
Ca.1.27.343ab gurulāghavacinteyaṃ prāyeṇālapavbalān prati /
Ca.1.27.343cd mandakriyānanārogyān sukumārānsukhocitān //
Ca.1.27.344ab dīptāgnayaḥ kharāhārāḥ karmanityā mahodarāḥ /
Ca.1.27.344cd ye narāḥ prati tāṃścintyaṃ nāvaśyaṃ gurulāghavam //
Ca.1.27.345ab hitābhirjuhuyānnityamantaragniṃ samāhitaḥ /
Ca.1.27.345cd annapānasamidbhirnā mātrākālau vicārayan //
Ca.1.27.346ab āhitāgniḥ sadā pathyānyantaragnau juhoti yaḥ /
Ca.1.27.346cd divase divase brahma japatyatha dadāti ca //
Ca.1.27.347ab naraṃ niḥśreyase yuktaṃ sātmyajñaṃ pānabhojane /
Ca.1.27.347cd bhajante nāmayāḥ kecidbhāvino+apyantarādṛte //
Ca.1.27.348ab ṣaḍtriṃśataṃ sahasrāṇi rātrīṇāṃ hitabhojanaḥ /
Ca.1.27.348cd jīvatyanāturo janturjitātmā saṃmataḥ satām //
Ca.1.27.349ab prāṇāḥ prāṇabhṛtāmannamannaṃ loko+abhidhāvati /
Ca.1.27.349cd varṇaḥ prasādaḥ sausvaryaṃ jīvitaṃ pratibhā sukham //
Ca.1.27.350ab tuṣṭiḥ puṣṭirbalaṃ medhā sarvamanne pratiṣṭhitam /
Ca.1.27.350cd laukikaṃ karma yadvṛttau svargatau yaca vaidikam //
Ca.1.27.351ab karmāpavarge yaccoktaṃ taccāpyanne pratiṣṭhitam /
Ca.1.27.351 tatra ślokaḥ
Ca.1.27.351cd annapānaguṇāḥ sāgryā vargā dvādaśa niścitāḥ //
Ca.1.27.352ab saguṇānyanupāanāni gurulāghavasaṃgrahaḥ /
Ca.1.27.352cd annapānavidhāvuktaṃ tat parīkṣyaṃ viśeṣataḥ //
ityagniveśakṛte tantre carakapratisaṃskṛte ślokasthāne+annapānavidhirnāma saptaviṃśo+adhyāyaḥ //