aṣṭāviṃśo+adhyāyaḥ
Ca.1.28.1 athāto vividhāśitapītīyamadhyāyaṃ vyākhyāsyāmaḥ //
Ca.1.28.2 iti ha smāha bhagavānātreyaḥ //
Ca.1.28.3 vividhamaśitaṃ pītaṃ līḍhaṃ khāditaṃ jantorhitamantaragnisandhukṣitabalena yathāsvenoṣmaṇā samyagvipacyamānaṃ kālavadanavasthitasarvadhātupakamanupahatasarvadhātūṇsmamārutasrotaḥ kevalaṃ śrīramupacayabalavarṇasukhāyuṣā yojayati śarīradhātūnūrjayati ca /
dhātavo hi dhātvāhārāḥ prakṛtimanuvartante //
Ca.1.28.4 tatrāhāraprasādākhyo rasaḥ kiṭṭaṃ ca malākhyamabhinirvartate /
kiṭṭāt svedamūtrapurīṣavātapittaśleṣmāṇaḥ karṇākṣināsikāsyalomakūpaprajananamalāḥ keśaśmaśrulomanakhādayaścāvayavāḥ puṣyanti /
puṣyanti tvāhārarasādrasarudhiramāṃsamedosthimajjaśukraujāṃsi pañcendriyadravyāṇi dhātuprasādasaṃjñakāni śarīrasandhibandhapicchādayaścāvayavāḥ /
te sarva eva dhātavo malākhyāḥ prasādākhyāśca rasamalābhyāṃ puṣyantaḥ svaṃ mānamanuvartante yathāvayaḥśarīram /
evaṃ rasamalau svapramāṇāvasthitāvāśrayasya samadhātordhātusāmyamanuvartayataḥ /
nimittatastu kṣīṇavṛddhānāṃ prasādākhyānāṃ dhātūnāṃ vṛddhikṣayābhyāmāhāramūlābhyāṃ rasaḥ sāmyamutpādayatyārogyāya kiṭṭaṃ ca malānāmevameva /
svamānātiriktāḥ punarutasargiṇaḥ śītoṣṇaparyāyaguṇaiścopacaryamāṇā malāḥ śarīradhātusāmyakarāḥ samupalabhyante //
Ca.1.28.5 teṣāṃ tu malaprasādākhyānāṃ dhātūnāṃ srotāṃsyayanamukhāni /
tāni yathāvibhāgena yathāsvaṃ dhātūnāpūrayanti /
evamidaṃ śarīramaśitapītalīḍhakhāditaprabhavam /
aśitapītalīḍhakhāditaprabhavāścāsmiñ śarīre vyādhayo bhavanti /
hitāhitopayogaviśeṣāstvatra śubhāśubhaviśeṣakarā bhavantīti //
Ca.1.28.6 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca dṛśyante hi bhagavan hitasamākhyātamapyāhāramupayuñjānā vyādhimantaścāgadāśca tathaivāhitasamākhyātam evaṃ dṛṣṭe kathaṃ hitāhitopayogaviśeṣātmakaṃ śubhāśubhaviśeṣamupalabhāmaha iti //
Ca.1.28.7 tamuvāca bhagavānātreyaḥ na hitāhāropayogināmagniveśa tannimittā vyādhayo jāyante na ca kevalaṃ hitāhāropayogādeva sarvavyādhibhayamatikrāntaṃ bhavati santi hyṛte+apyahitāhāropayogādantārogaprakṛtayaḥ tadyathā kālaviparyayaḥ prajñāparādhaḥ śabdasparśarūparasagandhāścāsātmyā iti /
tāśca rogaprakṛtayo rasān samyagupayuñjānamapi puruṣamaśubhenopapādayanti tasmāddhitāhāropayogino+api dṛśyante vyādhimantaḥ /
ahitāhāropayogināṃ punaḥ kāraṇato na sadyo doṣavān bhavatyapacāraḥ /
na hi sarvāṇyapathyāni tulyadoṣāṇi na ca sarve doṣāstulyabalāḥ na ca sarvāṇi śarīrāṇi vyādhikṣamatve samarthāni bhavanti /
tadeva hyapathyaṃ deśakālasaṃyogavīryapramāṇātiyogādbhūyastaramapathayṃ saṃpadyate /
sa eva doṣaḥ saṃsṛṣṭayonirviruddhopakramo gambhīrānugataścirasthitaḥ prāṇāyatanasamuttho marmopaghātī kaṣṭatamaḥ kṣiprakāritamaśca saṃpadyate /
śarīrāṇi cātisthūlānyatikṛśānyaniviṣṭamāṃsaśoṇitāsthīni durbalānyasātmyāhāropacitānyalpāhārāṇyalpasattvāni ca bhavantyavyādhisahāni viparītāni punarvyādhisahāni /
ebhyaścaivāpathyāhāradoṣaśarīraviśeṣebhyo vyādhayo mṛdavo dāruṇāḥ kṣiprasamutthāścirakāriṇaśca bhavanti /
ta eva vātapittaśleṣmāṇaḥ sthānaviśeṣe prakupitā vyādhiviśeṣānabhinirvartayantyagniveśa //
Ca.1.28.8 tatra rasādiṣu sthāneṣu prakupitānāṃ doṣāṇāṃ yasmin sthāne ye ye vyādhayaḥ saṃbhavanti tāṃstān yathāvadanuvyākhyāsyāmaḥ //
Ca.1.28.9ab aśraddhā cāruciścāsyavairasyamarasajñatā /
Ca.1.28.9cd hṛllāso gauravaṃ tandrā sāṅgamardo jvarastamaḥ //
Ca.1.28.10ab pāṇḍutvaṃ srotasāṃ rodhaḥ klaibyaṃ sādaḥ kṛśāṅgatā /
Ca.1.28.10cd nāśo+agnerayathākālā valayaḥ palitāni ca //
Ca.1.28.11ab rasapradoṣajā rogā vakṣyante raktadoṣajāḥ /
Ca.1.28.11cd kuṣṭhavīsarpapiḍakā raktapittamasṛgdaraḥ /
Ca.1.28.12ab gudameḍhrāsyapākaśca plīhā gulmo+atha vidradhiḥ //
Ca.1.28.12cd nīlikā kāmalā vyaṅgaḥ pipplavastilakālakāḥ //
Ca.1.28.13ab dadruścarmadalā śvitraṃ pāmā koṭhāsramaṇḍalam /
Ca.1.28.13cd raktapradoṣājjāyante śṛṇu māṃsapradoṣajān //
Ca.1.28.14ab adhimāṃsārbudaṃ kīlaṃ galaśālūkaśuṇḍike /
Ca.1.28.14cd pūtimāṃsālajīgaṇḍagaṇḍamālopajihvikāḥ //
Ca.1.28.15ab vidyānmāṃsāśrayān medaḥsaṃśrayāṃstu pracakṣmahe /
Ca.1.28.15cd ninditāni pramehāṇāṃ pūrvarūpāṇi yāni ca //
Ca.1.28.16ab adhyasthidantau dantāsthimedaśūlaṃ vivarṇatā /
Ca.1.28.16cd keśalomanakhaśmaśrudoṣāścāsthipradoṣajāḥ //
Ca.1.28.17ab rūk parvaṇāṃ bhramo mūrcchā darśanaṃ tamasastathā /
Ca.1.28.17cd aruṣāṃ sthūlamūlānāṃ parvajānāṃ ca darśanam //
Ca.1.28.18ab majjapradoṣāt śukrasya doṣāt klaibyamaharṣaṇam /
Ca.1.28.18cd rogi vā klībamalpāyurvirūpaṃ vā prajāyate //
Ca.1.28.19ab na cāsya jāyate garbhaḥ patati prasravatyapi /
Ca.1.28.19cd śukraṃ hi duṣṭaṃ sāpatyaṃ sadāraṃ bādhate naram //
Ca.1.28.20ab indriyāṇi samāśritya prakupyanti yadā malāḥ /
Ca.1.28.20cd upaghātopatāpābhyāṃ yojayantīndriyāṇi te //
Ca.1.28.21ab snāyau sirākaṇḍarābhyo duṣṭāḥ kliśnanti mānavam /
Ca.1.28.21cd stambhasaṃkocakhallībhirgranthisphuraṇasuptibhiḥ //
Ca.1.28.22ab malānāśritya kupitā bhedaśoṣapradūṣaṇam /
Ca.1.28.22cd doṣā malānāṃ kurvanti saṅgotsargāvatīva ca //
Ca.1.28.23ab vividhādaśitāt pītādahitāllīḍhakhāditāt /
Ca.1.28.23cd bhavantyete manuṣyāṇāṃ vikārā ya udāhṛtāḥ //
Ca.1.28.24ab teṣāmicchannanutpattiṃ seveta matimān sadā /
Ca.1.28.24cd hitānyevāśitādīni na syustajjāstathā+āmayāḥ //
Ca.1.28.25ab rasajānāṃ vikārāṇāṃ sarvaṃ laṅghanamauṣadham /
Ca.1.28.25cd vidhiśoṇitike+adhyāye raktajānāṃ bhiṣagjitam //
Ca.1.28.26ab māṃsajānāṃ tu saṃśuddhiḥ śastrakṣārāgnikarma ca /
Ca.1.28.26cd aṣṭauninditike+adhyāye medojānāṃ cikitsitam //
Ca.1.28.27ab asthyāśrayāṇāṃ vyādhīnāṃ pañcakarmāṇi bheṣajam /
Ca.1.28.27cd bastayaḥ kṣīrasarpīṃṣi tiktakopahitāni ca //
Ca.1.28.28ab majjaśukrasamutthānāmauṣadhaṃ svādutiktakam /
Ca.1.28.28cd annaṃ vyavāyavyāyāmau śuddhiḥ kāle ca mātrayā //
Ca.1.28.29ab śāntirindriyajānāṃ tu trimarmīye pravakṣyate /
Ca.1.28.29cd snāyvādijānāṃ praśamo vakṣyate vātarogike //
Ca.1.28.30ab navegāndhāraṇe+adhyāye cikitsāsaṃgrahaḥ kṛtaḥ /
Ca.1.28.30cd malajānāṃ vikārāṇāṃ siddhiścoktā kvacitkvacit //
Ca.1.28.31ab vyāyāmādūṣmaṇastaikṣṇyāddhitasyānavacāraṇāt /
Ca.1.28.31cd koṣṭhācchākhā malā yānti drutatvānmārutasya ca //
Ca.1.28.32ab tatrasthāśca vilambante kadācinna samīritāḥ /
Ca.1.28.32cd nādeśakāle kupyanti bhūyo hetupratīkṣiṇaḥ //
Ca.1.28.33ab vṛddhyā viṣyandānāt pākāt srotomukhaviśothanāt /
Ca.1.28.33cd śākhā muktvā malāḥ koṣṭhaṃ yanti vāyośca nigrahāt /
Ca.1.28.34ab ajātānāmanutpattau jātānāṃ vinivṛttaye /
Ca.1.28.34cd rogāṇāṃ yo vidhirdṛṣṭaḥ sukhārthī taṃ samācaret //
Ca.1.28.35ab sukhārthā sarvabhūtānāṃ matāḥ sarvāḥ pravṛttayaḥ /
Ca.1.28.35cd jñānājñānaviśeṣāttu mārgāmārgapravṛttayaḥ //
Ca.1.28.36ab hitamevānurudhyante praparīkṣya parīkṣakāḥ /
Ca.1.28.36cd rajomohāvṛtātmānaḥ priyameva tu laukikāḥ //
Ca.1.28.37ab śrutaṃ buddhiḥ smṛtirdākṣyaṃ dhṛtirhitaniṣevaṇam /
Ca.1.28.37cd vāgviśuddhiḥ śamo dhairyamāśrayanti parīkṣakam //
Ca.1.28.38ab laukikaṃ nāśrayantyete guṇā moharajaḥśritam /
Ca.1.28.38cd tanmūlā bahavo yanti rogāḥ śārīramānasāḥ //
Ca.1.28.39ab prajñāparādhāddhyahitānarthān pañca niṣevate /
Ca.1.28.39cd saṃdhārayati vegāṃśca sevate sāhasāni ca //
Ca.1.28.40ab tadātvasukhasaṃjñeṣu bhāveṣvajño+anurajyate /
Ca.1.28.40cd rajyate na tu vijñātā vijñāne hyamalīkṛte //
Ca.1.28.41ab na arāgānnāpyavijñānādāhārānupayojayet /
Ca.1.28.41cd parīkṣya hitamaśnīyāddeho hyāhārasaṃbhavaḥ //
Ca.1.28.42ab āḥrasya vidhāvaṣṭau viśeṣā hetusājñakāḥ /
Ca.1.28.42cd śubhāśubhasamutpattau tān parīkṣy aprayojayet //
Ca.1.28.43ab parihāryāṇyapathyāni sadā pariharannaraḥ /
Ca.1.28.43cd bhavatyanṛṇatāṃ prāptaḥ sādhūnāmiha paṇḍitaḥ //
Ca.1.28.44ab yattu rogasamutthānamaśakyamiha kenacit /
Ca.1.28.44cd parihartuṃ na tat prāpya śocitavyaṃ manīṣibhiḥ //
Ca.1.28.45 tatra ślokāḥ
Ca.1.28.45ab āhārasaṃbhavaḥ vastu rogāścāhārasaṃbhavāḥ /
Ca.1.28.45cd hitāhitaviśeṣācca viśeṣaḥ sukhaduḥkhayoḥ //
Ca.1.28.46ab sahatve cāsahatve ca duḥkhānāmṃ dehasattvayoḥ /
Ca.1.28.46cd viśeṣo rogasaṅghāścca dhātujā ye pṛthakpṛthak //
Ca.1.28.47ab teṣāṃ caiva praśamanaṃ koṣṭhācchākhā upetya ca /
Ca.1.28.47cd doṣā yathā prakupyanti śākhābhyaḥ koṣṭhametya ca //
Ca.1.28.48ab prājñājñayorviśeṣaśca svasthāturahitaṃ ca yat /
Ca.1.28.48cd vividhāśitapītīye tat sarvaṃ saṃprakāśitam //