aṣṭāviṃśo+adhyāyaḥ

Ca.1.28.1 athāto vividhāśitapītīyamadhyāyaṃ vyākhyāsyāmaḥ //

Ca.1.28.2 iti ha smāha bhagavānātreyaḥ //

Ca.1.28.3 vividhamaśitaṃ pītaṃ līḍhaṃ khāditaṃ jantorhitamantaragnisandhukṣitabalena yathāsvenoṣmaṇā samyagvipacyamānaṃ kālavadanavasthitasarvadhātupakamanupahatasarvadhātūṇsmamārutasrotaḥ kevalaṃ śrīramupacayabalavarṇasukhāyuṣā yojayati śarīradhātūnūrjayati ca /

dhātavo hi dhātvāhārāḥ prakṛtimanuvartante //

Ca.1.28.4 tatrāhāraprasādākhyo rasaḥ kiṭṭaṃ ca malākhyamabhinirvartate /

kiṭṭāt svedamūtrapurīṣavātapittaśleṣmāṇaḥ karṇākṣināsikāsyalomakūpaprajananamalāḥ keśaśmaśrulomanakhādayaścāvayavāḥ puṣyanti /

puṣyanti tvāhārarasādrasarudhiramāṃsamedosthimajjaśukraujāṃsi pañcendriyadravyāṇi dhātuprasādasaṃjñakāni śarīrasandhibandhapicchādayaścāvayavāḥ /

te sarva eva dhātavo malākhyāḥ prasādākhyāśca rasamalābhyāṃ puṣyantaḥ svaṃ mānamanuvartante yathāvayaḥśarīram /

evaṃ rasamalau svapramāṇāvasthitāvāśrayasya samadhātordhātusāmyamanuvartayataḥ /

nimittatastu kṣīṇavṛddhānāṃ prasādākhyānāṃ dhātūnāṃ vṛddhikṣayābhyāmāhāramūlābhyāṃ rasaḥ sāmyamutpādayatyārogyāya kiṭṭaṃ ca malānāmevameva /

svamānātiriktāḥ punarutasargiṇaḥ śītoṣṇaparyāyaguṇaiścopacaryamāṇā malāḥ śarīradhātusāmyakarāḥ samupalabhyante //

Ca.1.28.5 teṣāṃ tu malaprasādākhyānāṃ dhātūnāṃ srotāṃsyayanamukhāni /

tāni yathāvibhāgena yathāsvaṃ dhātūnāpūrayanti /

evamidaṃ śarīramaśitapītalīḍhakhāditaprabhavam /

aśitapītalīḍhakhāditaprabhavāścāsmiñ śarīre vyādhayo bhavanti /

hitāhitopayogaviśeṣāstvatra śubhāśubhaviśeṣakarā bhavantīti //

Ca.1.28.6 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca dṛśyante hi bhagavan hitasamākhyātamapyāhāramupayuñjānā vyādhimantaścāgadāśca tathaivāhitasamākhyātam evaṃ dṛṣṭe kathaṃ hitāhitopayogaviśeṣātmakaṃ śubhāśubhaviśeṣamupalabhāmaha iti //

Ca.1.28.7 tamuvāca bhagavānātreyaḥ na hitāhāropayogināmagniveśa tannimittā vyādhayo jāyante na ca kevalaṃ hitāhāropayogādeva sarvavyādhibhayamatikrāntaṃ bhavati santi hyṛte+apyahitāhāropayogādantārogaprakṛtayaḥ tadyathā kālaviparyayaḥ prajñāparādhaḥ śabdasparśarūparasagandhāścāsātmyā iti /

tāśca rogaprakṛtayo rasān samyagupayuñjānamapi puruṣamaśubhenopapādayanti tasmāddhitāhāropayogino+api dṛśyante vyādhimantaḥ /

ahitāhāropayogināṃ punaḥ kāraṇato na sadyo doṣavān bhavatyapacāraḥ /

na hi sarvāṇyapathyāni tulyadoṣāṇi na ca sarve doṣāstulyabalāḥ na ca sarvāṇi śarīrāṇi vyādhikṣamatve samarthāni bhavanti /

tadeva hyapathyaṃ deśakālasaṃyogavīryapramāṇātiyogādbhūyastaramapathayṃ saṃpadyate /

sa eva doṣaḥ saṃsṛṣṭayonirviruddhopakramo gambhīrānugataścirasthitaḥ prāṇāyatanasamuttho marmopaghātī kaṣṭatamaḥ kṣiprakāritamaśca saṃpadyate /

śarīrāṇi cātisthūlānyatikṛśānyaniviṣṭamāṃsaśoṇitāsthīni durbalānyasātmyāhāropacitānyalpāhārāṇyalpasattvāni ca bhavantyavyādhisahāni viparītāni punarvyādhisahāni /

ebhyaścaivāpathyāhāradoṣaśarīraviśeṣebhyo vyādhayo mṛdavo dāruṇāḥ kṣiprasamutthāścirakāriṇaśca bhavanti /

ta eva vātapittaśleṣmāṇaḥ sthānaviśeṣe prakupitā vyādhiviśeṣānabhinirvartayantyagniveśa //

Ca.1.28.8 tatra rasādiṣu sthāneṣu prakupitānāṃ doṣāṇāṃ yasmin sthāne ye ye vyādhayaḥ saṃbhavanti tāṃstān yathāvadanuvyākhyāsyāmaḥ //

Ca.1.28.9ab aśraddhā cāruciścāsyavairasyamarasajñatā /

Ca.1.28.9cd hṛllāso gauravaṃ tandrā sāṅgamardo jvarastamaḥ //

Ca.1.28.10ab pāṇḍutvaṃ srotasāṃ rodhaḥ klaibyaṃ sādaḥ kṛśāṅgatā /

Ca.1.28.10cd nāśo+agnerayathākālā valayaḥ palitāni ca //

Ca.1.28.11ab rasapradoṣajā rogā vakṣyante raktadoṣajāḥ /

Ca.1.28.11cd kuṣṭhavīsarpapiḍakā raktapittamasṛgdaraḥ /

Ca.1.28.12ab gudameḍhrāsyapākaśca plīhā gulmo+atha vidradhiḥ //

Ca.1.28.12cd nīlikā kāmalā vyaṅgaḥ pipplavastilakālakāḥ //

Ca.1.28.13ab dadruścarmadalā śvitraṃ pāmā koṭhāsramaṇḍalam /

Ca.1.28.13cd raktapradoṣājjāyante śṛṇu māṃsapradoṣajān //

Ca.1.28.14ab adhimāṃsārbudaṃ kīlaṃ galaśālūkaśuṇḍike /

Ca.1.28.14cd pūtimāṃsālajīgaṇḍagaṇḍamālopajihvikāḥ //

Ca.1.28.15ab vidyānmāṃsāśrayān medaḥsaṃśrayāṃstu pracakṣmahe /

Ca.1.28.15cd ninditāni pramehāṇāṃ pūrvarūpāṇi yāni ca //

Ca.1.28.16ab adhyasthidantau dantāsthimedaśūlaṃ vivarṇatā /

Ca.1.28.16cd keśalomanakhaśmaśrudoṣāścāsthipradoṣajāḥ //

Ca.1.28.17ab rūk parvaṇāṃ bhramo mūrcchā darśanaṃ tamasastathā /

Ca.1.28.17cd aruṣāṃ sthūlamūlānāṃ parvajānāṃ ca darśanam //

Ca.1.28.18ab majjapradoṣāt śukrasya doṣāt klaibyamaharṣaṇam /

Ca.1.28.18cd rogi vā klībamalpāyurvirūpaṃ vā prajāyate //

Ca.1.28.19ab na cāsya jāyate garbhaḥ patati prasravatyapi /

Ca.1.28.19cd śukraṃ hi duṣṭaṃ sāpatyaṃ sadāraṃ bādhate naram //

Ca.1.28.20ab indriyāṇi samāśritya prakupyanti yadā malāḥ /

Ca.1.28.20cd upaghātopatāpābhyāṃ yojayantīndriyāṇi te //

Ca.1.28.21ab snāyau sirākaṇḍarābhyo duṣṭāḥ kliśnanti mānavam /

Ca.1.28.21cd stambhasaṃkocakhallībhirgranthisphuraṇasuptibhiḥ //

Ca.1.28.22ab malānāśritya kupitā bhedaśoṣapradūṣaṇam /

Ca.1.28.22cd doṣā malānāṃ kurvanti saṅgotsargāvatīva ca //

Ca.1.28.23ab vividhādaśitāt pītādahitāllīḍhakhāditāt /

Ca.1.28.23cd bhavantyete manuṣyāṇāṃ vikārā ya udāhṛtāḥ //

Ca.1.28.24ab teṣāmicchannanutpattiṃ seveta matimān sadā /

Ca.1.28.24cd hitānyevāśitādīni na syustajjāstathā+āmayāḥ //

Ca.1.28.25ab rasajānāṃ vikārāṇāṃ sarvaṃ laṅghanamauṣadham /

Ca.1.28.25cd vidhiśoṇitike+adhyāye raktajānāṃ bhiṣagjitam //

Ca.1.28.26ab māṃsajānāṃ tu saṃśuddhiḥ śastrakṣārāgnikarma ca /

Ca.1.28.26cd aṣṭauninditike+adhyāye medojānāṃ cikitsitam //

Ca.1.28.27ab asthyāśrayāṇāṃ vyādhīnāṃ pañcakarmāṇi bheṣajam /

Ca.1.28.27cd bastayaḥ kṣīrasarpīṃṣi tiktakopahitāni ca //

Ca.1.28.28ab majjaśukrasamutthānāmauṣadhaṃ svādutiktakam /

Ca.1.28.28cd annaṃ vyavāyavyāyāmau śuddhiḥ kāle ca mātrayā //

Ca.1.28.29ab śāntirindriyajānāṃ tu trimarmīye pravakṣyate /

Ca.1.28.29cd snāyvādijānāṃ praśamo vakṣyate vātarogike //

Ca.1.28.30ab navegāndhāraṇe+adhyāye cikitsāsaṃgrahaḥ kṛtaḥ /

Ca.1.28.30cd malajānāṃ vikārāṇāṃ siddhiścoktā kvacitkvacit //

Ca.1.28.31ab vyāyāmādūṣmaṇastaikṣṇyāddhitasyānavacāraṇāt /

Ca.1.28.31cd koṣṭhācchākhā malā yānti drutatvānmārutasya ca //

Ca.1.28.32ab tatrasthāśca vilambante kadācinna samīritāḥ /

Ca.1.28.32cd nādeśakāle kupyanti bhūyo hetupratīkṣiṇaḥ //

Ca.1.28.33ab vṛddhyā viṣyandānāt pākāt srotomukhaviśothanāt /

Ca.1.28.33cd śākhā muktvā malāḥ koṣṭhaṃ yanti vāyośca nigrahāt /

Ca.1.28.34ab ajātānāmanutpattau jātānāṃ vinivṛttaye /

Ca.1.28.34cd rogāṇāṃ yo vidhirdṛṣṭaḥ sukhārthī taṃ samācaret //

Ca.1.28.35ab sukhārthā sarvabhūtānāṃ matāḥ sarvāḥ pravṛttayaḥ /

Ca.1.28.35cd jñānājñānaviśeṣāttu mārgāmārgapravṛttayaḥ //

Ca.1.28.36ab hitamevānurudhyante praparīkṣya parīkṣakāḥ /

Ca.1.28.36cd rajomohāvṛtātmānaḥ priyameva tu laukikāḥ //

Ca.1.28.37ab śrutaṃ buddhiḥ smṛtirdākṣyaṃ dhṛtirhitaniṣevaṇam /

Ca.1.28.37cd vāgviśuddhiḥ śamo dhairyamāśrayanti parīkṣakam //

Ca.1.28.38ab laukikaṃ nāśrayantyete guṇā moharajaḥśritam /

Ca.1.28.38cd tanmūlā bahavo yanti rogāḥ śārīramānasāḥ //

Ca.1.28.39ab prajñāparādhāddhyahitānarthān pañca niṣevate /

Ca.1.28.39cd saṃdhārayati vegāṃśca sevate sāhasāni ca //

Ca.1.28.40ab tadātvasukhasaṃjñeṣu bhāveṣvajño+anurajyate /

Ca.1.28.40cd rajyate na tu vijñātā vijñāne hyamalīkṛte //

Ca.1.28.41ab na arāgānnāpyavijñānādāhārānupayojayet /

Ca.1.28.41cd parīkṣya hitamaśnīyāddeho hyāhārasaṃbhavaḥ //

Ca.1.28.42ab āḥrasya vidhāvaṣṭau viśeṣā hetusājñakāḥ /

Ca.1.28.42cd śubhāśubhasamutpattau tān parīkṣy aprayojayet //

Ca.1.28.43ab parihāryāṇyapathyāni sadā pariharannaraḥ /

Ca.1.28.43cd bhavatyanṛṇatāṃ prāptaḥ sādhūnāmiha paṇḍitaḥ //

Ca.1.28.44ab yattu rogasamutthānamaśakyamiha kenacit /

Ca.1.28.44cd parihartuṃ na tat prāpya śocitavyaṃ manīṣibhiḥ //

Ca.1.28.45 tatra ślokāḥ

Ca.1.28.45ab āhārasaṃbhavaḥ vastu rogāścāhārasaṃbhavāḥ /

Ca.1.28.45cd hitāhitaviśeṣācca viśeṣaḥ sukhaduḥkhayoḥ //

Ca.1.28.46ab sahatve cāsahatve ca duḥkhānāmṃ dehasattvayoḥ /

Ca.1.28.46cd viśeṣo rogasaṅghāścca dhātujā ye pṛthakpṛthak //

Ca.1.28.47ab teṣāṃ caiva praśamanaṃ koṣṭhācchākhā upetya ca /

Ca.1.28.47cd doṣā yathā prakupyanti śākhābhyaḥ koṣṭhametya ca //

Ca.1.28.48ab prājñājñayorviśeṣaśca svasthāturahitaṃ ca yat /

Ca.1.28.48cd vividhāśitapītīye tat sarvaṃ saṃprakāśitam //

ityagniveśakṛte tantre carakapratisaṃskṛte sūtrasthāne vividhāśitapītīyo nāmāṣṭāviṃśo+adhyāyaḥ //