ūnatriṃśo+adhyāyaḥ

Ca.1.29.1 athāto daśaprāṇāyatanīyamadhyāyaṃ vyākhyāsyāmaḥ //

Ca.1.29.2 iti ha smāha bhagavānātreyaḥ //

Ca.1.29.3ab daśaivāyatanānyāhuḥ prāṇā yeṣu pratiṣṭhitāḥ /
Ca.1.29.3cd śaṅkhau marmatrayaṃ kaṇṭho raktaṃ śukraujasī gudam //
Ca.1.29.4ab tānīndriyāṇi vijñānaṃ cetanāhetumāmayān /
Ca.1.29.4cd jānīye yaḥ sa vai vidvān prāṇābhisara ucyate //

Ca.1.29.5 dvividhaṣtu khalu bhiṣajo bhavantyagniveśa prāṇānāmeke+abhisarā hantāro rogāṇāṃ rogāṇāmeke+abhisarā hatāraḥ prāṇānāmiti //

Ca.1.29.6 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca bhagavaṃste kathamasmābhirveditavyā bhaveyuriti //

Ca.1.29.7 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kelave śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ, trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇāmaṣṭāṇāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ, svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ, bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasta tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtya hitāhitānāmāhāravikārāṇāmagryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye, tatra ca kṛtsnasya tantroddeśalakṣṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇairavisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //

Ca.1.29.8 ato viparītā rogāṇāmabhisarā hantāraḥ prāṇānāṃ bhiṣakchadmapraticchannāḥ kaṇṭakabhūtā lokasya pratirūpakasadharmāṇo rājñāṃ pramādāccaranti rāṣṭrāṇi //

Ca.1.29.9 teṣāmidaṃ viśeṣavijñāṇaṃ bhavati atyarthaṃ vaidyaveśena ślāghamānā viśikhāntaramanucaranti karmalobhāt śrutvā ca kasyacidāturayamabhitaḥ paripatanti saṃśravaṇe cāsyātmano vaidyaguṇānuccairvadanti yaścāsya vaidyaḥ pratikarma karoti tasya ca doṣānmuhurmuhurudāharanti āturamitrāṇi ca praharṣaṇopajāpopasevādibhiricchantyātmīkartuṃ svalpecchutāṃ cāmanaḥ khyāpayanti karma cāsādya muhurmuhuravalokayanti dākṣyeṇājñānamātmanaḥ pracchādayitukāmāḥ vyādhiṃ cāpāvartayitumaśaknuvato &vyādhitamevānupakaraṇamaparicārakamanātmamupadiśanti, antagataṃ cainamabhisamīkṣyānyamāśrayanti deśamapadeśamātamanaḥ kṛtvā prākṛtajanasannipāte cātmanaḥ kauśalamakuśalavadvarṇayanti adhīravacca dhairyamapavacanti dhīrāṇāṃ vidvajjanasannipātaṃ &{ā.cābhisamīkṣya} pratibhayamiva kāntāramadhvagāḥ pariharanti dūrāt yaścaiṣāṃ kaścit sūtrāvayavo bhavatyupayuktastamaprakṛte prakṛtāntare vā satatamudāharanti na cānuyogamicchantyanuyoktuṃ vā mṛtyoriva cānuyogādudvijante na caiṣāmācāryaḥ śiṣyaḥ sabrahmacārī vaivādiko vā kaścit prajñāyata iti //

Ca.1.29.10 bhavanti cātra ---

Ca.1.29.10ab bhiṣakchadma praviśyaivaṃ vyādhitāṃstarkayanti ye/
Ca.1.29.10cd vītaṃsamiva saṃśritya vane śākuntikā dvijān//
Ca.1.29.11ab śrutadṛṣṭakriyākālamātrājñānabahiṣkṛtāḥ /
Ca.1.29.11cd varjanīyā hi te mṛtyoścarantyanucarā bhuvi //
Ca.1.29.12ab vṛttihetorbhiṣaṅmānapūrṇān mūrkhaviśāradān /
Ca.1.29.12cd varjayedāturo vidvān sarpāste pītamārutāḥ //
Ca.1.29.13ab ye tu śāstravido dakṣāḥ śucayaḥ karmakovidāḥ /
Ca.1.29.13cd jitahastā jitātmānastebhyo nityaṃ kṛtaṃ namaḥ //

Ca.1.29.14 tatra ślokaḥ

Ca.1.29.14ab daśaprāṇāyatanike ślokasthānārthasaṃgrahaḥ /
Ca.1.29.14cd dvividhā bhiṣajaścoktāḥ prāṇasyāyatanāni ca //
ityagniveśakṛte tantre carakapratisaṃskṛte ślokasthāne daśaprāṇāyatanīyo nāmonatriṃśo+adhyāyaḥ //